ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                      migapotakajātakaṃ
     agārā paccupetassāti idaṃ satthā jetavane viharanto ekaṃ
mahallakaṃ ārabbha kathesi.
     So kira ekaṃ dārakaṃ pabbājesi. Sāmaṇero taṃ sakkaccaṃ
upaṭṭhahitvā aparabhāge aphāsukena kālamakāsi. Tassa kālakiriyāya
mahallako sokābhibhūto mahantena saddena paridevanto vicarati.
Bhikkhū saññāpetuṃ asakkontā dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso
asuko nāma mahallako sāmaṇerassa kālakiriyāya paridevanto
vicarati maraṇasatibhāvanāya paribāhiro eso bhavissatīti. Satthā
āgantvā kāyanuttha bhikkhave etarahi kathāya sannisinnāti
pucchitvā imāya nāmāti vutte na bhikkhave idāneva pubbepesa
etasmiṃ mate paridevanto vicaratīti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
sakkattaṃ kāresi. Tadā eko kāsikaraṭṭhavāsī himavantaṃ pavisitvā
isipabbajjaṃ pabbajitvā phalāphalena yāpesi. So ekadivasaṃ araññe
ekaṃ matamātikaṃ migapotakaṃ disvā assamapadaṃ ānetvā gocaraṃ
datvā posesi. Migapotako vaḍḍhanto abhirūpo ahosi
Sobhaggappatto. Tāpaso taṃ attano puttakaṃ katvā viharati. Ekadivasaṃ
migapotako bahuṃ tiṇaṃ khāditvā ajīrakena kālamakāsi. Tāpaso
putto me matoti paridevanto vicari. Tadā sakko devarājā
lokaṃ pariggaṇhanto taṃ tāpasaṃ disvā saṃvejessāmi nanti
āgantvā ākāse ṭhito paṭhamaṃ gāthamāha
        agārā paccupetassa     anāgārassa te sato
        samaṇassa na taṃ sādhu      yaṃ petamanusocasīti.
     Taṃ sutvā tāpaso dutiyaṃ gāthamāha
        saṃvāsena have sakka     manussassa migassa vā
        hadaye jāyate pemaṃ     na taṃ sakkā asocitunti.
     Tattha na taṃ sakkāti taṃ manussaṃ vā tiracchānaṃ vā na sakkā
asocituṃ socāmahanti.
     Tato sakko dve gāthā abhāsi
        mataṃ marissaṃ rodanti      ye rudanti lapanti ca
        tasmā tvaṃ isi mā rodi  roditaṃ moghamāhu santo
        roditena have brahme   mato peto samuṭṭhahe
        sabbe saṅgamma rodāma   aññamaññassa ñātaketi.
     Tattha marissanti yo idāni marissati taṃ. Lapanti cāti
vilapanti ca. Idaṃ vuttaṃ hoti ye loke matañca marissantañca
rodanti te rudanti ceva vilapanti ca tesaṃ assupacchijjadivaso
nāma natthi kiṃkāraṇā sadāpi matānañca marissantānañca
Atthitāya. Isi mā rodīti tassā tvaṃ isi mā rodi. Kiṃkāraṇā.
Roditaṃ moghamāhu santoti buddhādayo roditaṃ moghanti vadanti.
Mato petoti yo esa mato petoti vuccati yadi so roditena
samuṭṭhaheyya evaṃ sante kiṃ nikkammā acchāma sabbeva
samāgamma aññamaññassa ñātake rodāma yasmā pana te
roditakāraṇā na uṭṭhahanti tasmā roditassa moghabhāvaṃ sāveti.
     Evaṃ sakkassa kathentassa kathentassa tāpaso niratthakaṃ
roditanti sallakkhetvā sakkassa thutiṃ karonto tisso gāthā abhāsi
        ādittaṃ vata maṃ santaṃ    ghatasittaṃva pāvakaṃ
        vārinā viya osiñcaṃ    sabbaṃ nibbāpaye daraṃ
        abbuḷhaṃ vata me sallaṃ   yamāsi hadayanissitaṃ
        yo me sokaparetassa   puttasokaṃ apānudi
        sohaṃ abbuḷhasallosmi   vītasoko anāvilo
        na socāmi na rodāmi   tava sutvāna vāsavāti.
     Tattha yamāsīti yaṃ me āsi. Hadayanissitanti hadaye nissitaṃ.
Apānudīti nīhari.
     Sakko tāpasassa ovādaṃ datvā sakaṭṭhānameva gato.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
tāpaso mahallako ahosi migo sāmaṇero sakko pana ahamevāti.
                    Migapotakajātakaṃ dutiyaṃ
                       --------



             The Pali Atthakatha in Roman Book 38 page 498-500. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=10339              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=10339              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=808              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=3739              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=3693              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=3693              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]