ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 38 : PALI ROMAN Ja.A.4 tika-pancakanipata

                      Addhavaggavannana
                        -------
                      dighitikosalajatakam
     evambhutassa te rajati idam sattha jetavane viharanto kosambike
bhandanakarake arabbha kathesi.
     Tesam hi jetavanam agantva khamapanakale sattha te amantetva
bhikkhave tumhe mayham orasa mukhato jata putta nama
puttehi ca pitara dinnam ovadam bhinditum na vattati tumhe pana
ovadam na karittha poranakapandita attano matapitaro ghatetva
rajjam gahetva thitacorepi aranne hatthapatham agate matapituhi
dinnam ovadam na bhindissamati na marayimsuti vatva atitam ahari.
     (atite) imasmim pana jatake dvepi vatthuni sanghabhedake
vittharato avibhavissanti. So pana dighavukumaro aranne
attano anke nipannam baranasirajanam culaya gahetva idani
mayham matapitughatakam coram cuddasa khandani katva chindissamiti
asim ukkhipanto tasmim khane matapituhi dinnam ovadam saritva
jivitam cajantopi tesam ovadam na bhindissami kevalam imam tajjessamiti
cintetva pathamam gathamaha
       Evambhutassa te raja       agatassa vase mamam
       atthi nu koci pariyayo     yo tam dukkha pamocayeti.
     Tattha vase mamanti mama vasam agatassa. Pariyayoti karanam.
     Tato raja dutiyam gathamaha
       evambhutassa me tata       agatassa vase tava
       natthi no koci pariyayo    yo mam dukkha pamocayeti.
     Tattha noti nipatamattam. Natthi koci pariyayo mam 1-
etasma dukkha pamocayeti attho.
     Tato bodhisatto avasesagatha abhasi
       nannam sucaritam raja        nannam raja subhasitam
       tayate maranakale        evamevitaram dhanam
       akkocchi mam avadhi mam       ajini  mam ahasi me
       ye ca tam upanayhanti       veram tesam na sammati
       akkocchi mam avadhi mam       ajini mam ahasi me
       ye ca tam nupanayhanti       veram tesupasammati
       na hi verena verani      sammantidha kudacanam
       averenupasammanti 2-      esa dhammo sanantanoti.
     Tattha nannam sucaritanti nannam sucarita. Ayameva va
patho. Thapetva sucaritam annam na passamiti attho. Idha
sucaritantipi subhasitantipi matapituhi dinnam ovadamyeva sandhayaha.
@Footnote: 1 yo tam. 2 averena ca sammanti.
Evamevati niratthakameva. Idam vuttam hoti maharaja annatra
ovadanusitthisankhata sucaritasubhasita maranakale tayitum rakkhitum
samattho nama anno natthi yam etam itaram dhanam tam evameva
niratthakameva hoti tvanhi idani mayham kotisatasahassamattampi
dhanam dadanto jivitam na labheyyasi tasma veditabbametam dhanato
sucaritasubhasitameva uttaritaranti.
     Sesagathayapi ayam sankhepattho maharaja ye purisa
ayam mam akkosi ayam mam pahari ayam mam ajini ayam mama
santakam ahasiti evam veram upanayhanti bandhitva viya hadaye
thapenti tesam veram na vupasammati ye panetam na upanayhanti
hadaye na thapenti tesam vupasammati verani hi na kadaci verena
sammanti avereneva pana sammanti esa dhammo sanantanoti
poranako dhammo cirakalappavatto sabhavoti.
     Evancapana vatva bodhisatto aham maharaja tayi na
dubbhami tvam pana mam marehiti tassa hatthe asim thapesi.
Rajapi naham tayi dubbhamiti sapatham katva tena saddhim nagaram
gantva tam amaccanam dassetva ayam bhane kosalaranno putto
dighavukumaro iminapi mayham jivitam dinnam na labbha imam kinci
katunti vatva attano dhitaram datva pitu santake rajje patitthapesi.
Tato patthaya ubhopi samagga sammodamana rajjam karesum.
     Sattha imam dhammadesanam aharitva jatakam samodhanesi tada
matapitaro maharajakulani ahesum dighavukumaro pana ahamevati.
                    Dighitikosalajatakam pathamam
                      ----------



             The Pali Atthakatha in Roman Book 38 page 495-498. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=10276&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=10276&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=803              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=3723              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=3677              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=3677              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]