ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                      Aḍḍhavaggavaṇṇanā
                        -------
                      dīghītikosalajātakaṃ
     evaṃbhūtassa te rājāti idaṃ satthā jetavane viharanto kosambike
bhaṇḍanakārake ārabbha kathesi.
     Tesaṃ hi jetavanaṃ āgantvā khamāpanakāle satthā te āmantetvā
bhikkhave tumhe mayhaṃ orasā mukhato jātā puttā nāma
puttehi ca pitarā dinnaṃ ovādaṃ bhindituṃ na vaṭṭati tumhe pana
ovādaṃ na karittha porāṇakapaṇḍitā attano mātāpitaro ghātetvā
rajjaṃ gahetvā ṭhitacorepi araññe hatthapathaṃ āgate mātāpitūhi
dinnaṃ ovādaṃ na bhindissāmāti na mārayiṃsūti vatvā atītaṃ āhari.
     (atīte) imasmiṃ pana jātake dvepi vatthūni saṅghabhedake
vitthārato āvibhavissanti. So pana dīghāvukumāro araññe
attano aṅke nipannaṃ bārāṇasīrājānaṃ cūḷāya gahetvā idāni
mayhaṃ mātāpitughātakaṃ coraṃ cuddasa khaṇḍāni katvā chindissāmīti
asiṃ ukkhipanto tasmiṃ khaṇe mātāpitūhi dinnaṃ ovādaṃ saritvā
jīvitaṃ cajantopi tesaṃ ovādaṃ na bhindissāmi kevalaṃ imaṃ tajjessāmīti
cintetvā paṭhamaṃ gāthamāha
       Evaṃbhūtassa te rāja       āgatassa vase mamaṃ
       atthi nu koci pariyāyo     yo taṃ dukkhā pamocayeti.
     Tattha vase mamanti mama vasaṃ āgatassa. Pariyāyoti kāraṇaṃ.
     Tato rājā dutiyaṃ gāthamāha
       evaṃbhūtassa me tāta       āgatassa vase tava
       natthi no koci pariyāyo    yo maṃ dukkhā pamocayeti.
     Tattha noti nipātamattaṃ. Natthi koci pariyāyo maṃ 1-
etasmā dukkhā pamocayeti attho.
     Tato bodhisatto avasesagāthā abhāsi
       nāññaṃ sucaritaṃ rāja        nāññaṃ rāja subhāsitaṃ
       tāyate maraṇakāle        evamevitaraṃ dhanaṃ
       akkocchi maṃ avadhi maṃ       ajini  maṃ ahāsi me
       ye ca taṃ upanayhanti       veraṃ tesaṃ na sammati
       akkocchi maṃ avadhi maṃ       ajini maṃ ahāsi me
       ye ca taṃ nūpanayhanti       veraṃ tesūpasammati
       na hi verena verāni      sammantīdha kudācanaṃ
       averenupasammanti 2-      esa dhammo sanantanoti.
     Tattha nāññaṃ sucaritanti nāññaṃ sucaritā. Ayameva vā
pāṭho. Ṭhapetvā sucaritaṃ aññaṃ na passāmīti attho. Idha
sucaritantipi subhāsitantipi mātāpitūhi dinnaṃ ovādaṃyeva sandhāyāha.
@Footnote: 1 yo taṃ. 2 averena ca sammanti.
Evamevāti niratthakameva. Idaṃ vuttaṃ hoti mahārāja aññatra
ovādānusiṭṭhīsaṅkhātā sucaritasubhāsitā maraṇakāle tāyituṃ rakkhituṃ
samattho nāma añño natthi yaṃ etaṃ itaraṃ dhanaṃ taṃ evameva
niratthakameva hoti tvañhi idāni mayhaṃ koṭisatasahassamattampi
dhanaṃ dadanto jīvitaṃ na labheyyāsi tasmā veditabbametaṃ dhanato
sucaritasubhāsitameva uttaritaranti.
     Sesagāthāyapi ayaṃ saṅkhepattho mahārāja ye purisā
ayaṃ maṃ akkosi ayaṃ maṃ pahari ayaṃ maṃ ajini ayaṃ mama
santakaṃ ahāsīti evaṃ veraṃ upanayhanti bandhitvā viya hadaye
ṭhapenti tesaṃ veraṃ na vūpasammati ye panetaṃ na upanayhanti
hadaye na ṭhapenti tesaṃ vūpasammati verāni hi na kadāci verena
sammanti avereneva pana sammanti esa dhammo sanantanoti
porāṇako dhammo cirakālappavatto sabhāvoti.
     Evañcapana vatvā bodhisatto ahaṃ mahārāja tayi na
dubbhāmi tvaṃ pana maṃ mārehīti tassa hatthe asiṃ ṭhapesi.
Rājāpi nāhaṃ tayi dubbhāmīti sapathaṃ katvā tena saddhiṃ nagaraṃ
gantvā taṃ amaccānaṃ dassetvā ayaṃ bhaṇe kosalarañño putto
dīghāvukumāro imināpi mayhaṃ jīvitaṃ dinnaṃ na labbhā imaṃ kiñci
kātunti vatvā attano dhītaraṃ datvā pitu santake rajje patiṭṭhāpesi.
Tato paṭṭhāya ubhopi samaggā sammodamānā rajjaṃ kāresuṃ.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
mātāpitaro mahārājakulāni ahesuṃ dīghāvukumāro pana ahamevāti.
                    Dīghītikosalajātakaṃ paṭhamaṃ
                      ----------



             The Pali Atthakatha in Roman Book 38 page 495-498. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=10276              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=10276              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=803              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=3723              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=3677              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=3677              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]