ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                       palāsajātakaṃ
     haṃso palāsamavacāti idaṃ satthā jetavane viharanto kilesaniggahaṃ
ārabbha kathesi.
     Vatthu paññāsajātake 1- āvibhavissati. Idha pana satthā bhikkhū
āmantetvā bhikkhave kilesā nāma āsaṅkitabbāva appamattako
samānopi nigrodhagaccho viya vināsaṃ pāpesi porāṇakapaṇḍitāpi
āsaṅkitabbaṃ āsaṅkiṃsuyevāti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
suvaṇṇahaṃsayoniyaṃ nibbattitvā vayappatto cittakūṭapabbate suvaṇṇaguhāyaṃ
vasanto himavantappadese jātassare sañjātasāliṃ khāditvā
āgacchati. Tassa gamanāgamanamagge mahāpalāsarukkho ahosi. So
gacchantopi tattha vissamitvā gacchati. Āgacchantopi vissamitvā
āgacchati. Athassa tasmiṃ rukkhe nibbattadevatāya saddhiṃ vissāso
ahosi. Aparabhāge ekā sakuṇikā ekasmiṃ nigrodharukkhe nigrodhapakkaṃ
khāditvā āgantvā tasmiṃ palāsarukkhe nisīditvā viṭapabbhantare
vaccaṃ pātesi. Tato nigrodhagaccho jāto. So caturaṅgulamattakāle
rattaṅkurapalāsatāya sobhati. Haṃsarājā taṃ disvā rukkhadevataṃ
@Footnote: 1. paññājātake.

--------------------------------------------------------------------------------------------- page492.

Āmantetvā samma palāsa nigrodho nāma yamhi rukkhe jāyati vaḍḍhanto taṃ nāseti imassa vaḍḍhituṃ mā dehi vimānaṃ te nāsessati paṭikacceva naṃ uddharitvā chaḍḍehi āsaṅkitabbayuttakaṃ nāma āsaṅkituṃ vaṭṭatīti palāsadevatāya saddhiṃ mantento paṭhamaṃ gāthamāha haṃso palāsamavaca nigrodho samma jāyati aṅkasmiṃ te nisinnova so te mammāni checchatīti. Paṭhamapādo panettha abhisambuddhena hutvā satthārā vutto. Palāsanti palāsadevataṃ. Sammāti vayassa. Aṅkasminti viṭabhiyaṃ. So te mammāni checchatīti so te aṅke saṃvaḍḍho sapatto viya jīvitaṃ chindissatīti attho. Jīvitasaṅkhārā hi idha mammānīti vuttā. Taṃ sutvā tassa vacanaṃ aggaṇhantī palāsadevatā dutiyaṃ gāthamāha vaḍḍhitameva nigrodhaṃ 1- patiṭṭhassa bhavāmahaṃ yathā pitā ca mātā ca evameso bhavissatīti. Tassattho samma na tvaṃ jānāsi vaḍḍhakāle me esa ahamassa yathā bālakāle puttānaṃ mātāpitaro patiṭṭhā honti tathā bhavissāmi yathā pana saṃvaḍḍhā puttā pacchā mahallakakāle mātāpitūnaṃ patiṭṭhā honti mayhampi pacchā mahallakakāle evameso patiṭṭhā bhavissatīti. Tato haṃso tatiyaṃ gāthamāha @Footnote: 1. vaḍḍhatāmeva nigrodho.

--------------------------------------------------------------------------------------------- page493.

Yaṃ tvaṃ aṅkasmiṃ vaḍḍhesi khīrarukkhaṃ bhayānakaṃ āmanta kho taṃ gacchāma vuḍḍhimassa na ruccatīti. Tattha yaṃ tvanti yasmā tvaṃ etañca bhayadāyakattena bhayānakaṃ khīrarukkhaṃ sapattaṃ viya aṅke vaḍḍhesi. Āmanta kho tanti tasmā mayaṃ taṃ āmantetvā jānāpetvā gacchāma. Vuḍḍhimassāti assa vuḍḍhi mayhaṃ na ruccatīti. Evañcapana vatvā haṃsarājā pakkhe pasāretvā cittakūṭapabbatameva gato. Tato paṭṭhāya na punāgacchi. Aparabhāge nigrodho vaḍḍhi. Tasmiṃ ekā rukkhadevatāpi nibbatti. So vaḍḍhanto palāsaṃ bhañji. Sākhāhi saddhiṃyeva devatāya vimānaṃ pati. Sā tasmiṃ kāle haṃsarañño vacanaṃ sallakkhetvā idaṃ anāgatabhayaṃ disvā haṃsarājā kathesi ahaṃ pana vacanaṃ nākāsinti paridevamānā catutthaṃ gāthamāha idāni kho maṃ bhāyati mahānerunidassanaṃ haṃsassa anabhiññāya mahā me bhayamāgatanti. Tattha idāni kho maṃ bhāyatīti ayaṃ nigrodho taruṇakāle tosetvā idāni maṃ bhāyāpeti santāseti. Mahānerunidassananti sinerupabbatasadisaṃ mahantaṃ haṃsarājassa vacanaṃ sutvā ajānitvā taruṇakāleyeva etassa anuddhaṭattā. Mahā me bhayāmāgatanti idāni mayhaṃ mahantaṃ bhayaṃ āgatanti paridevi. Nigrodhopi vaḍḍhanto sabbaṃ palāsaṃ bhañjitvā khāṇukamattameva

--------------------------------------------------------------------------------------------- page494.

Akāsi. Devatāya vimānaṃ sabbaṃ antaradhāyi. Na tassa vuḍḍhi kusalappasatthā yo vaḍḍhamāno ghasate patiṭṭhaṃ tassūparodhaṃ parisaṅkamāno patārayī mūlavadhāya dhīroti pañcamā abhisambuddhagāthā. Tattha kusalappasatthāti kusalehi pasatthā. Ghasateti khādati vināsetīti attho. Patārayīti patarati vāyamati. Idaṃ vuttaṃ hoti bhikkhave yo vaḍḍhamāno attano patiṭṭhaṃ nāseti tassa vuḍḍhi paṇḍitehi na pasatthā tassa pana abbhantarassa vā bāhirassa vā parissayassa ito me uparodho bhavissatīti evaṃ uparodhaṃ vināsaṃ parisaṅkamāno dhīro ñāṇasampanno mūlavadhāya parakkamatīti. Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi. Saccapariyosāne pañcasatā bhikkhū arahattaṃ pāpuṇiṃsu. Tadā suvaṇṇahaṃso ahameva ahosīti. Palāsajātakaṃ dasamaṃ vaṇṇārohavaggo dutiyo -----------


             The Pali Atthakatha in Roman Book 38 page 491-494. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=10198&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=10198&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=798              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=3697              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=3659              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=3659              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]