ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                       palāsajātakaṃ
     haṃso palāsamavacāti idaṃ satthā jetavane viharanto kilesaniggahaṃ
ārabbha kathesi.
     Vatthu paññāsajātake 1- āvibhavissati. Idha pana satthā bhikkhū
āmantetvā bhikkhave kilesā nāma āsaṅkitabbāva appamattako
samānopi nigrodhagaccho viya vināsaṃ pāpesi porāṇakapaṇḍitāpi
āsaṅkitabbaṃ āsaṅkiṃsuyevāti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
suvaṇṇahaṃsayoniyaṃ nibbattitvā vayappatto cittakūṭapabbate suvaṇṇaguhāyaṃ
vasanto himavantappadese jātassare sañjātasāliṃ khāditvā
āgacchati. Tassa gamanāgamanamagge mahāpalāsarukkho ahosi. So
gacchantopi tattha vissamitvā gacchati. Āgacchantopi vissamitvā
āgacchati. Athassa tasmiṃ rukkhe nibbattadevatāya saddhiṃ vissāso
ahosi. Aparabhāge ekā sakuṇikā ekasmiṃ nigrodharukkhe nigrodhapakkaṃ
khāditvā āgantvā tasmiṃ palāsarukkhe nisīditvā viṭapabbhantare
vaccaṃ pātesi. Tato nigrodhagaccho jāto. So caturaṅgulamattakāle
rattaṅkurapalāsatāya sobhati. Haṃsarājā taṃ disvā rukkhadevataṃ
@Footnote: 1. paññājātake.
Āmantetvā samma palāsa nigrodho nāma yamhi rukkhe jāyati
vaḍḍhanto taṃ nāseti imassa vaḍḍhituṃ mā dehi vimānaṃ te
nāsessati paṭikacceva naṃ uddharitvā chaḍḍehi āsaṅkitabbayuttakaṃ
nāma āsaṅkituṃ vaṭṭatīti palāsadevatāya saddhiṃ mantento paṭhamaṃ
gāthamāha
       haṃso palāsamavaca            nigrodho samma jāyati
       aṅkasmiṃ te nisinnova        so te mammāni checchatīti.
     Paṭhamapādo panettha abhisambuddhena hutvā satthārā vutto.
Palāsanti palāsadevataṃ. Sammāti vayassa. Aṅkasminti viṭabhiyaṃ.
So te mammāni checchatīti so te aṅke saṃvaḍḍho sapatto viya
jīvitaṃ chindissatīti attho. Jīvitasaṅkhārā hi idha mammānīti vuttā.
     Taṃ sutvā tassa vacanaṃ aggaṇhantī palāsadevatā dutiyaṃ gāthamāha
       vaḍḍhitameva nigrodhaṃ 1-   patiṭṭhassa bhavāmahaṃ
       yathā pitā ca mātā ca    evameso bhavissatīti.
     Tassattho samma na tvaṃ jānāsi vaḍḍhakāle me esa
ahamassa yathā bālakāle puttānaṃ mātāpitaro patiṭṭhā honti
tathā bhavissāmi yathā pana saṃvaḍḍhā puttā pacchā mahallakakāle
mātāpitūnaṃ patiṭṭhā honti mayhampi pacchā mahallakakāle evameso
patiṭṭhā bhavissatīti.
     Tato haṃso tatiyaṃ gāthamāha
@Footnote: 1. vaḍḍhatāmeva nigrodho.
       Yaṃ tvaṃ aṅkasmiṃ vaḍḍhesi    khīrarukkhaṃ bhayānakaṃ
       āmanta kho taṃ gacchāma    vuḍḍhimassa na ruccatīti.
     Tattha yaṃ tvanti yasmā tvaṃ etañca bhayadāyakattena bhayānakaṃ
khīrarukkhaṃ sapattaṃ viya aṅke vaḍḍhesi. Āmanta kho tanti tasmā
mayaṃ taṃ āmantetvā jānāpetvā gacchāma. Vuḍḍhimassāti assa
vuḍḍhi mayhaṃ na ruccatīti.
     Evañcapana vatvā haṃsarājā pakkhe pasāretvā cittakūṭapabbatameva
gato. Tato paṭṭhāya na punāgacchi. Aparabhāge nigrodho
vaḍḍhi. Tasmiṃ ekā rukkhadevatāpi nibbatti. So
vaḍḍhanto palāsaṃ bhañji. Sākhāhi saddhiṃyeva devatāya vimānaṃ
pati. Sā tasmiṃ kāle haṃsarañño vacanaṃ sallakkhetvā idaṃ
anāgatabhayaṃ disvā haṃsarājā kathesi ahaṃ pana vacanaṃ nākāsinti
paridevamānā catutthaṃ gāthamāha
       idāni kho maṃ bhāyati      mahānerunidassanaṃ
       haṃsassa anabhiññāya        mahā me bhayamāgatanti.
     Tattha idāni kho maṃ bhāyatīti ayaṃ nigrodho taruṇakāle tosetvā
idāni maṃ bhāyāpeti santāseti. Mahānerunidassananti sinerupabbatasadisaṃ
mahantaṃ haṃsarājassa vacanaṃ sutvā ajānitvā taruṇakāleyeva
etassa anuddhaṭattā. Mahā me bhayāmāgatanti idāni mayhaṃ mahantaṃ
bhayaṃ āgatanti paridevi.
     Nigrodhopi vaḍḍhanto sabbaṃ palāsaṃ bhañjitvā khāṇukamattameva
Akāsi. Devatāya vimānaṃ sabbaṃ antaradhāyi.
               Na tassa vuḍḍhi kusalappasatthā
               yo vaḍḍhamāno ghasate patiṭṭhaṃ
               tassūparodhaṃ parisaṅkamāno
               patārayī mūlavadhāya dhīroti
               pañcamā abhisambuddhagāthā.
     Tattha kusalappasatthāti kusalehi pasatthā. Ghasateti khādati
vināsetīti attho. Patārayīti patarati vāyamati. Idaṃ vuttaṃ hoti
bhikkhave yo vaḍḍhamāno attano patiṭṭhaṃ nāseti tassa vuḍḍhi
paṇḍitehi na pasatthā tassa pana abbhantarassa vā bāhirassa vā
parissayassa ito me uparodho bhavissatīti evaṃ uparodhaṃ vināsaṃ
parisaṅkamāno dhīro ñāṇasampanno mūlavadhāya parakkamatīti.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi. Saccapariyosāne pañcasatā bhikkhū arahattaṃ pāpuṇiṃsu.
Tadā suvaṇṇahaṃso ahameva ahosīti.
                     Palāsajātakaṃ dasamaṃ
                   vaṇṇārohavaggo dutiyo
                      -----------



             The Pali Atthakatha in Roman Book 38 page 491-494. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=10198              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=10198              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=798              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=3697              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=3659              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=3659              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]