ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                       Sāliyajātakaṃ
     yvāyaṃ sāliyacchāpoti idaṃ satthā veḷuvane viharanto āvuso
devadatto tāsakārakopi bhavituṃ nāsakkhīti vacanaṃ ārabbha kathesi.
     Tadā hi satthā na bhikkhave idāneva pubbepesa mama
tāsakārakopi bhavituṃ nāsakkhīti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
gāmake kuṭumbiyakule nibbattitvā taruṇakāle paṃsukīḷakehi dārakehi
saddhiṃ gāmadvāre nigrodharukkhamūle kīḷati. Tadā eko dubbalavejjo
gāme kiñci kammaṃ alabhitvā nikkhanto taṃ ṭhānaṃ patvā
ekaṃ sappaṃ viṭapabbhantarena sīsaṃ nīharitvā niddāyantaṃ disvā mayā
gāme kiñci na laddhaṃ ime dārake vañcetvā sappena ḍaṃsāpetvā
tikicchitvā kiñcideva gaṇhissāmīti cintetvā bodhisattaṃ
āha sace sāliyacchāpaṃ passeyyāsi gaṇheyyāsīti. Āma
gaṇheyyanti. Passeso viṭapabbhantare sayitoti. So tassa
sappabhāvaṃ ajānanto rukkhaṃ āruyha taṃ gīvāyaṃ gahetvā sappoti
ñatvā nivattituṃ adento suggahitaṃ gahetvā vegena khipi.
So gantvā vejjassa gīvāyaṃ patito gīvaṃ paliveṭhetvā kara
karāti ḍaṃsitvā tattheva naṃ pātetvā palāyi. Manussā
parivārayiṃsu. Mahāsatto sampattaparisāya dhammaṃ desento imā gāthā
abhāsi
             Yvāyaṃ sāliyacchāpoti    kaṇhasappaṃ agāhayi
             tena sappenayaṃ daṭṭho    hato pāpānusāsako
             ahantaramahantāraṃ 1-     yo naro hantumicchati
             evaṃ so nihato seti    yathāyaṃ puriso hato
             ahanantamaghātentaṃ       yo naro hantumicchati
             evaṃ so nihato seti    yathāyaṃ puriso hato
             yathā paṃsumuṭṭhi puriso     paṭivātaṃ paṭikkhipe
             tameva so rajo hanti    yathāyaṃ puriso hato
                 yo appaduṭṭhassa narassa dussati
                 suddhassa posassa anaṅgaṇassa
                 tameva bālaṃ pacceti pāpaṃ
                 sukhumo rajo paṭivātaṃva khittoti.
     Tattha yvāyanti yo ayaṃ. Ayameva vā pāṭho. Sappenayanti
yo ayaṃ tena sappena daṭṭho. Pāpānusāsakoti pāpakaṃ
anusāsako. Ahantaranti apaharantaṃ. Ahantāranti amārentaṃ.
Setīti matasayanaṃ sayati. Aghātentanti amārentaṃ. Suddhassāti
niraparādhassa. Posassāti sattassa. Anaṅgaṇassāti idampi
niraparādhabhāvaññeva sandhāya vuttaṃ. Paccetīti kammasarikkhakaṃ
hutvā paṭieti.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
@Footnote: 1. ahanantamahantāraṃ.
Dubbalavejjo devadatto ahosi paṇḍitadārako pana ahamevāti.
                     Sāliyajātakaṃ sattamaṃ
                       --------



             The Pali Atthakatha in Roman Book 38 page 483-485. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=10028              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=10028              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=783              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=3649              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=3605              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=3605              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]