ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

                      10 Vinīlakajātakaṃ
     evameva nūna rājānanti idaṃ satthā veḷuvane viharanto
devadattassa sugatālayaṃ ārabbha kathesi.
     Devadatte hi gayāsīsaṃ āgatānaṃ dvinnaṃ aggasāvakānaṃ sugatālayaṃ
dassetvā nipanne ubhopi therā dhammaṃ desetvā attano nissitake
ādāya veḷuvanaṃ āgamiṃsu. Te satthārā sāriputta devadatto
tumhe disvā kiṃ akāsīti puṭṭhā bhante sugatālayaṃ dassetvā
mahāvināsaṃ pāpuṇīti ārocesuṃ. Satthā na kho sāriputta devadatto
idāneva mama anukiriyaṃ karonto mahāvināsaṃ pāpuṇi, pubbepi
patto yevāti vatvā therena yācito atītaṃ āhari.
     Atīte videharaṭṭhe mithilāyaṃ videhe rajjaṃ kārente bodhisatto
tassa aggamahesiyā kucchismiṃ nibbatto vayappatto takkasilāyaṃ
sabbasippāni uggaṇhitvā pitu accayena rajje patiṭṭhāsi. Tadā
ekassa suvaṇṇarājahaṃsassa gocarabhūmiyaṃ kākiyā saddhiṃ saṃvāso ahosi.
Sā puttaṃ vijāyi. So neva mātu paṭirūpako ahosi na pitu.
Athassa vinīlakadhātukattā vinīlakotveva nāmaṃ akaṃsu. Haṃsarājā abhiṇhaṃ
gantvā puttaṃ passati. Apare panassa dve haṃsapotakā puttā
ahesuṃ. Te pitaraṃ abhiṇhaṃ manussapathaṃ gacchantaṃ disvā pucchiṃsu
tāta tumhe kasmā abhiṇhaṃ manussapathaṃ gacchathāti. Tāta ekāya
Me kākiyā saddhiṃ saṃvāsamanvāya eko putto jāto, vinīlakotissa
nāmaṃ, tamahaṃ daṭṭhuṃ gacchāmīti. Kahaṃ panete vasantīti. Videharaṭṭhe
mithilāyaṃ avidūre amukasmiṃ nāma ṭhāne ekasmiṃ tālagge vasantīti.
Tāta mayaṃ gantvā ānessāmāti āhaṃsu. Tāta manussapatho nāma
sāsaṅko sappaṭibhayo, tumhe mā gacchatha, mayaṃ gantvā taṃ
ānessāmāti āha. Dve haṃsapotakā pitu vacanaṃ anādayitvā pitarā
ācikkhitasaññāya tattha gantvā  taṃ vinīlakaṃ ekasmiṃ daṇḍake
nisīdāpetvā mukhatuṇḍakena daṇḍakakoṭiyaṃ ḍaṃsitvā mithilanagaramatthakena
pāyiṃsu. Tasmiṃ khaṇe videharājā sabbasetacatusindhavayuttarathavare
nisīditvā nagaraṃ padakkhiṇaṃ karoti. Vinīlako taṃ disvā cintesi
mayhaṃ videharaññā saddhiṃ kiṃ nānākaraṇaṃ, eso catusindhavayutte
rathe nisīditvā nagaraṃ anusañcarati, ahaṃ pana haṃsayutte rathe nisīditvā
gacchāmīti. So ākāsena gacchanto paṭhamaṃ gāthamāha
         evameva nūna rājānaṃ       vedehaṃ mithilaggahaṃ
         assā vahanti ājaññā      yathā haṃsā vinīlakanti.
     Tattha evamevāti evameva. Nūnāti parivitakke nipāto ekaṃsepi
vattatiyeva. Vedehanti videharaṭṭhissaraṃ. Mithilaggahanti mithilaggehaṃ
mithilāya gharaṃ pariggahetvā vasamānanti attho. Ājaññāti
kāraṇākāraṇaṃ jānanakā. Yathā haṃsā vinīlakanti yathā ime
haṃsā maṃ vinīlakaṃ vahanti evameva vahantīti.
     Haṃsapotakā tassa vacanaṃ sutvā kujjhitvā idheva naṃ pātetvā
Gamissāmāti cittaṃ uppādetvāpi evaṃ katepi pitā no kiṃ vakkhatīti
garahabhayena pitu santikaṃ netvā tena katakiriyaṃ pitu ācikkhiṃsu.
Atha naṃ pitā kujjhitvā kiṃ tvaṃ mama puttehi adhikatarosi yo mama
putte abhibhavitvā rathe yuttasindhave viya karosi, attano pamāṇaṃ
na jānāsi, imaṃ ṭhānaṃ tava agocaro, attano mātu vasanaṭṭhānameva
gacchāhīti tajjetvā dutiyaṃ gāthamāha
         vinīla duggaṃ bhajasi,      abhūmiṃ tāta sevasi,
         gāmantakāni sevassu    etaṃ mātālayantuvanti.
     Tattha vinīlāti taṃ nāmena ālapati. Duggaṃ bhajasīti imesaṃ
vasanaṃ giriduggaṃ bhajasi. Abhūmiṃ tāta sevasīti tāta girivisamaṃ nāma
tava abhūmiṃ taṃ sevasi upagacchasi. Etaṃ mātālayantuvanti etaṃ
gāmantaṃ ukkāraṭṭhānaṃ āmakasusānaṭṭhānañca tava mātu ālayaṃ gehaṃ
vasanaṭṭhānaṃ, tattha gacchāti.
     Evantaṃ tajjetvā gacchatha naṃ mithilanagarassa ukkārabhūmiyaññeva
otāretvā ethāti putte āṇāpesi. Te tathā akaṃsu.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi. Tadā
vinīlako devadatto ahosi, dve haṃsapotakā dve aggasāvakā, pitā
ānando, videharājā pana ahamevāti.
                    Vinīlakajātakaṃ dasamaṃ.
                    Daḷhavaggo paṭhamo.
                      ----------
@Footnote:
@*** hanṛ´ānīṛ´ā´mḗmīkhṛ´amūla ***



             The Pali Atthakatha in Roman Book 37 page 49-52. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=986              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=986              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=169              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1108              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1092              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1092              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]