ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

                       9 Morajātakaṃ
     udetayañcakkhumā ekarājāti idaṃ satthā jetavane viharanto
ukkaṇṭhitabhikkhuṃ ārabbha kathesi.
     So pana bhikkhūhi satthu santikaṃ nīto saccaṃ kira tvaṃ bhikkhu
ukkaṇṭhitoti vutte saccaṃ bhanteti vatvā kiṃ disvāti vutte ekaṃ
alaṅkatapaṭiyattasarīraṃ mātugāmaṃ oloketvāti āha. Atha naṃ
satthā bhikkhu mātugāmo nāma kasmā tumhādisānaṃ cittaṃ nāluḷessati,
porāṇakapaṇḍitānampi hi mātugāmasaddaṃ sutvā satta vassasatāni
asamudāciṇṇakilesā okāsaṃ labhitvā khaṇeneva samudācariṃsu, visuddhāpi
sattā saṅkilissanti uttamayasasamaṅginopi anayabyasanaṃ 1- pāpuṇanti,
pageva aparisuddhāti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
morayoniyaṃ paṭisandhiṃ gahetvā aṇḍakālepi kaṇikāramakulavaṇṇaaṇḍakoso
hutvā aṇḍaṃ bhinditvā nikkhanto suvaṇṇavaṇṇo ahosi
dassanīyo pāsādiko pakkhānaṃ antare surattarājīhi virājito.
So attano jīvitaṃ anurakkhanto tisso pabbatarājiyo atikkamma
catutthāya pabbatarājiyā ekasmiṃ daṇḍakahiraññapabbatatale vāsaṃ
kappeti. So pabhātāya rattiyā pabbatamatthake nisinnova suriyaṃ
uggacchantaṃ oloketvā attano gocarabhūmiyaṃ rakkhāvaraṇatthāya
@Footnote: 1 āyasakyantipi.
Brahmamantaṃ bandhanto udetayanti ādimāha
                 udetayañcakkhumā ekarājā
                 harissavaṇṇo paṭhavippabhāso,
                 taṃ taṃ namassāmi harissavaṇṇaṃ paṭhavippabhāsaṃ,
                 tayajja guttā viharemu divasanti.
     Tattha udetīti pācīnalokadhātuto uggacchati. Cakkhumāti
sakalacakkavāḷavāsīnaṃ andhakāraṃ vadhitvā cakkhupaṭilābhakaraṇena yantena tesaṃ
dinnaṃ cakkhu tena cakkhumā. Ekarājāti sakalacakkavāḷe ālokakarānaṃ
antare seṭṭhavisiṭṭhaṭṭhena ekarājā. Harissavaṇṇoti harissamānavaṇṇo
suvaṇṇavaṇṇoti attho. Paṭhavippabhāsoti paṭhaviobhāso.
Taṃ taṃ namassāmīti tasmā taṃ evarūpaṃ bhavantaṃ namassāmi vandāmi.
Tayajja guttā viharemu divasanti tayā ajja rakkhitagopitā hutvā
imaṃ divasaṃ catuiriyāpathavihārena sukhaṃ vihareyyāma.
     Evaṃ bodhisatto imāya gāthāya suriyaṃ namassitvā dutiyagāthāya
atīte parinibbute buddhe ceva buddhaguṇe ca namassati
              ye brāhmaṇā vedagu sabbadhamme
              te me namo te ca maṃ pālayantu,
              namatthu buddhānaṃ, namatthu bodhiyā,
              namo vimuttānaṃ, namo vimuttiyā,
              imaṃ so parittaṃ katvā moro carati esanāti.
     Tattha ye brāhmaṇāti ye bāhitapāpā visuddhibrāhmaṇā.
Vedagūti vedānaṃ pāraṃ gatāti vedagū. Vedehi pāraṃ gatātipi
vedagū. Idha pana sabbe saṅkhatāsaṅkhate dhamme vidite pākaṭe
katvā gatā tiṇṇaṃ mārānaṃ matthakaṃ bhinditvā dasasahassīlokadhātuṃ
unnādetvā bodhitale sammāsambodhiṃ patvā saṃsārapāraṃ atikkantāti
attho. Te me namoti te mama imaṃ namakāraṃ paṭicchantu.
Te ca maṃ pālayantūti evaṃ mayā namassitā ca te bhagavanto
maṃ pālayantu rakkhantu gopentu. Namatthu buddhānaṃ, namatthu
bodhiyā, namo vimuttānaṃ, namo vimuttiyāti ayaṃ mama namakāro
atītānaṃ parinibbutānaṃ buddhānaṃ atthu. Tesaññeva catūsu maggesu
catūsu phalesu ñāṇasaṅkhātāya bodhiyā atthu. Tathā tesaññeva
arahattaphalavimuttiyā vimuttānaṃ atthu. Yā ca nesaṃ tadaṅgavimutti
vikkhambhanavimutti samucchedavimutti paṭipassaddhivimutti nissaraṇavimuttīti
pañcavidhā vimutti, tassā nesaṃ pañcavimuttiyāpi ayaṃ mayhaṃ namakāro
atthūti. Imaṃ so parittaṃ katvā moro carati esanāti idaṃ pana
padadvayaṃ satthā abhisambuddho hutvā āha. Tassattho bhikkhave
so moro imaṃ parittaṃ imaṃ rakkhaṃ katvā attano gocarabhūmiyaṃ
pupphaphalādīnaṃ atthāya nānappakārāya esanāya carati.
     Evaṃ divasaṃ caritvā sāyaṃ pabbatamatthake nisīditvā aṭṭhaṃgacchantaṃ
suriyaṃ oloketvā buddhaguṇe āvajjetvā nivāsanaṭṭhāne
rakkhāvaraṇatthāya puna brahmamantaṃ bandhanto apetayanti ādimāha
              Apetayañcakkhumā ekarājā
              harissavaṇṇo paṭhavippabhāso,
              taṃ taṃ namassāmi harissavaṇṇaṃ paṭhavippabhāsaṃ,
              tayajja guttā viharemu rattiṃ,
              ye brāhmaṇā vedagu sabbadhamme
              te me namo te ca maṃ pālayantu,
              namatthu buddhānaṃ, namatthu bodhiyā,
              namo vimuttānaṃ, namo vimuttiyā,
              imaṃ so parittaṃ katvā moro vāsamakappayīti.
     Tattha apetīti apayāti aṭṭhaṃgacchati. Imaṃ so parittaṃ katvā
moro vāsamakappayīti idampi abhisambuddho hutvā āha. Tassattho
bhikkhave so moro imaṃ parittaṃ imaṃ rakkhaṃ katvā nivāsanaṭṭhāne
vāsaṃ kappayittha, tassa rattiṃ vā divā vā imassa parittassānubhāvena
neva bhayaṃ na lomahaṃso ahosi.
     Atheko bārāṇasiyā avidūre nesādagāmavāsī nesādo
himavantappadese vicaranto tasmiṃ daṇḍakahiraññapabbatamatthake nisinnaṃ
bodhisattaṃ disvā āgantvā puttassa ārocesi. Athekadivasaṃ
khemā nāma bārāṇasīrañño devī supinena suvaṇṇavaṇṇaṃ moraṃ
dhammaṃ desentaṃ disvā pabujjhitakāle rañño ārocesi ahaṃ deva
suvaṇṇavaṇṇassa morassa dhammaṃ sotukāmāti. Rājā amacce
pucchi. Amaccā brāhmaṇā jānissantīti āhaṃsu. Brāhmaṇā
Sutvā suvaṇṇavaṇṇā morā hontīti vatvā kattha hontīti
vutte nesādā jānissantīti āhaṃsu. Rājā nesāde sannipātāpetvā
pucchi. Atha so nesādaputto āma mahārāja daṇḍakahiraññapabbato
nāma atthi, tattha suvaṇṇavaṇṇo, moro vasatīti.
Tena hi taṃ moraṃ amāretvā bandhitvā va ānehīti. Nesādo
gantvā tassa gocarabhūmiyaṃ pāsaṃ oḍḍesi. Morena akkantaṭṭhānepi
pāso na sañcarati. Nesādo taṃ gaṇhituṃ asakkonto satta
vassāni vicaritvā tattheva kālamakāsi. Devīpi khemā patthanaṃ
alabhamānā kālamakāsi. Rājā moraṃ nissāya devī kālamakāsīti
kujjhitvā himavantappadese daṇḍakahiraññapabbato nāma atthi, tattha
suvaṇṇavaṇṇo moro vasati, ye tassa maṃsaṃ khādanti te ajarā
amarā dīghāyukā hontīti suvaṇṇapaṭṭe akkharaṃ likhāpetvā
suvaṇṇapaṭṭaṃ suvaṇṇamañjusāya nikkhipāpesi. Tasmiṃ kālakate añño
rājā rajjaṃ patvā suvaṇṇapaṭaṭaṃ vācetvā ajaro amaro bhavissāmīti
aññaṃ nesādaṃ pesesi. Sopi tattha gantvā bodhisattaṃ gahetuṃ
asakkonto tattheva kālamakāsi. Eteneva niyāmena cha
rājaparivattā gatā. Atha sattamo rājā rajjaṃ patvā ekaṃ nesādaṃ
pahiṇi. So gantvā bodhisattena akkantaṭṭhānepi pāsassa
asañcaraṇabhāvaṃ attano parittaṃ katvā gocarabhūmigamanabhāvañcassa
ñatvā paccantaṃ otaritvā ekaṃ moriṃ gahetvā yathā hatthatālasaddena
naccati accharasaddena ca vassati, evaṃ susikkhitaṃ sikkhāpetvā
Taṃ ādāya gantvā morena paritte akate pāto yeva pāsayaṭṭhiyo
ropetvā pāsaṃ oḍḍetvā moriṃ vassāpesi. Moro
visabhāgamātugāmasaddaṃ sutvā kilesāturo hutvā parittaṃ kātuṃ asakkuṇitvā
vegena gantvā pāse bajjhi. Atha naṃ nesādo gahetvā gantvā
bārāṇasīrañño adāsi. Rājā tassa rūpasampattiṃ disvā
tuṭṭhamānaso āsanaṃ dāpesi. Bodhisatto paññattāsane nisīditvā
mahārāja kasmā maṃ gaṇhāpesīti pucchi. Ye kira tava maṃsaṃ
khādanti te ajarā amarā honti, tasmāhaṃ tava maṃsaṃ khāditvā
ajaro amaro hotukāmo taṃ gāhāpesinti. Mahārāja mama tāva
maṃsaṃ khādantā ajarāmarā honti, ahaṃ pana marissāmīti. Āma
marissasīti. Mahārāja mayi marante mama maṃsameva khāditvā kinti
katvā na marissantīti. Tvaṃ suvaṇṇavaṇṇo tasmā kira tava
maṃsāni khāditvā ajarāmarā bhavissantīti. Mahārāja ahaṃ na
akāraṇā suvaṇṇavaṇṇo jāto, pubbe panāhaṃ imasmiṃ yeva
nagare cakkavattirājā hutvā sayampi pañcasīlāni rakkhiṃ, sakalacakkavāḷavāsinopi
rakkhāpesiṃ, svāhaṃ kālaṃ katvā tāvatiṃsabhavane nibbatto,
tattha yāvatāyukaṃ ṭhatvā tato cuto aññassekassa akusalassa
nissandena morayoniyaṃ nibbattitvā porāṇakapañcasīlānubhāvena
suvaṇṇavaṇṇo `jātoti. Tvaṃ cakkavattirājā hutvā sīlaṃ rakkhitvā
sīlaphalena suvaṇṇavaṇṇo jātoti kathesi kathamidaṃ amhehi saddhātabbaṃ,
atthi koci sakkhīti. Atthi mahārājāti. Ko nāmāti.
Mahārāja ahaṃ cakkavattikāle sattaratanamaye rathe nisīditvā ākāse
vicariṃ, so me ratho maṅgalapokkharaṇiyā antobhūmiyaṃ nidahāpito,
taṃ maṅgalapokkharaṇito ukkhipāpehi, so me sakkhī bhavissatīti.
Rājā sādhūti paṭisuṇitvā pokkharaṇito udakaṃ nīharāpetvā rathaṃ
nīharāpetvā bodhisattassa vacanaṃ saddahi. Bodhisatto mahārāja
ṭhapetvā amatamahānibbānaṃ avasesā sabbe saṅkhatadhammā hutvā
abhāvato 1- aniccā khayavayadhammā yevāti rañño dhammaṃ desetvā
rājānaṃ pañcasu sīlesu patiṭṭhāpesi. Rājāpi pasanno bodhisattaṃ
rajjena pūjetvā mahantaṃ sakkāraṃ akāsi. So rajjaṃ tasseva
paṭidatvā katipāhaṃ vasitvā appamatto hohi mahārājāti ovaditvā
ākāse uppatitvā daṇḍakahiraññapabbatameva agamāsi. Rājāpi
bodhisattassa ovāde ṭhito dānādīni puññāni katvā yathākammaṃ
gato.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi. Saccapariyosāne ukkaṇṭhitabhikkhu arahatte patiṭṭhahi.
Tadā rājā ānando ahosi, suvaṇṇamoro pana ahamevāti.
                     Morajātakaṃ navamaṃ.
@Footnote: 1 abhāvinotipi



             The Pali Atthakatha in Roman Book 37 page 42-48. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=844              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=844              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=167              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1086              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1070              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1070              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]