ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

                       8 Suhanujātakaṃ
     nayidaṃ visamasīlenāti idaṃ satthā jetavane viharanto dve
caṇḍabhikkhū ārabbha kathesi.
     Tasmiṃ hi samaye jetavanepi eko bhikkhu caṇḍo ahosi pharuso
sāhasiko. Janapade hi eko bhikkhu caṇḍo ahosi. Athekadivasaṃ
jānapado bhikkhu kenacideva karaṇīyena jetavanaṃ agamāsi. Sāmaṇerā
ca daharabhikkhū ca tassa caṇḍabhāvaṃ jānanti. Tesaṃ dvinnaṃ caṇḍānaṃ
kalahaṃ passissāmāti kutuhalena taṃ bhikkhuṃ jetavanavāsikassa pariveṇaṃ
pahiṇiṃsu. Te ubhopi caṇḍā aññamaññaṃ disvāva samaggā
piyasaṃvāsaṃ vasiṃsu  sammodiṃsu hatthapādapiṭṭhisambāhanādīni akaṃsu.
Dhammasabhāyaṃ bhikkhū kathaṃ samuṭṭhāpesuṃ āvuso dve caṇḍā bhikkhū
aññesaṃ upari caṇḍā pharusā sāhasikā, aññamaññaṃ pana ubhopi
te samaggā sammodamānā piyasaṃvāsā jātāti. Satthā āgantvā
kāyanuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya
Nāmāti vutte na bhikkhave idāneva pubbepete aññesaṃ caṇḍā
pharusā sāhasikā aññamaññaṃ pana disvā samaggā sammodamānā
piyasaṃvāsā ca ahesunti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
tassa sabbatthasādhako atthadhammānusāsako amacco ahosi. So
pana rājā thokaṃ dhanalobhapakatiko. Tassa mahāsoṇo nāma kūṭaasso
atthi. Atha uttarāpathakā vāṇijā 1- pañcaassasatāni ānesuṃ.
Amaccā assānaṃ āgatabhāvaṃ rañño ārocesuṃ. Tato pubbe pana
bodhisatto asse agghāpetvā mūle aparihāpetvā dāpesi.
Rājā taṃ aparihāyamānaṃ disvā aññaṃ amaccaṃ pakkositvā tāta
asse agghāpehi, agghāpento ca paṭhamaṃ mahāsoṇaṃ yathā tesaṃ
assānaṃ antaraṃ pavisati tathā vissajjetvā asse ḍaṃsāpetvā
vaṇite kārāpetvā dubbalakāle mūlaṃ hāpetvā agghāpeyyāsīti
āha. So sādhūti sampaṭicchitvā tathā akāsi. Assavāṇijā
anattamanā hutvā tena katakiriyampi bodhisattassa ārocesuṃ.
Bodhisatto kiṃ pana tumhākaṃ nagare kūṭaasso natthīti pucchi. Atthi
sāmi suhanu nāma kūṭaasso caṇḍo pharusoti. Tena hi puna
āgacchantā taṃ assaṃ āneyyāthāti. Te sādhūti paṭisuṇitvā
puna āgacchantā taṃ kūṭassaṃ gāhāpetvā āgacchiṃsu. Rājā
assavāṇijā āgatāti sutvā sīhapañjaraṃ ugghāṭetvā asse
@Footnote: 1 assabāṇijātipi.
Oloketvā mahāsoṇaṃ vissajjāpesi. Assavāṇijāpi mahāsoṇaṃ
āgacchantaṃ disvā suhanuṃ vissajjesuṃ. Te aññamaññaṃ patvā
sarīrāni lehantā sammodamānā aṭṭhaṃsu. Rājā bodhisattaṃ pucchi
passasi, ime dve kūṭassā aññesaṃ caṇḍā pharusā sāhasikā
aññe asse ḍaṃsitvā gelaññaṃ pāpesuṃ, idāni aññamaññaṃ pana
sarīraṃ lehantā sammodamānā aṭṭhaṃsu, kinnāmetanti. Bodhisatto
na ime mahārāja visamasīlā samasīlā samadhātukā eteti vatvā
dve gāthā abhāsi
         nayidaṃ visamasīlena        soṇena suhanū saha,
         suhanupi tādiso yeva     yo soṇassa sagocaro,
         pakkhandinā pagabbhena     niccaṃ sandānakhādinā
         sameti pāpaṃ pāpena     sameti asatāsatanti 1-.
     Tattha nayidaṃ visamasīlena soṇena suhanū sahāti yaṃ idaṃ
suhanukūṭasso soṇena saddhiṃ samaṃ 2- karoti, idaṃ na attano
visamasīlena. Atha kho attano samasīleneva saddhiṃ karoti, ubhopi hete
attano anācāratāya dussīlatāya samasīlā samadhātukā. Suhanupi
tādisoyevāti yādiso hi soṇo suhanupi tādiso yeva. Yo
soṇassa sagocaroti soṇo yaṃgocaro so taṃgocaro yeva. Yatheva
hi soṇo assagocaro asse ḍaṃsento carati tathā suhanupi.
Iminā nesaṃ samānagocarataṃ dasseti. Te pana anācāragocare
@Footnote: 1 asatā asantipi .   2 pemantipi.
Ekato katvā dassetuṃ pakkhandināti ādi vuttaṃ. Tattha pakkhandināti
assānaṃ upari pakkhandanasīlena pakkhandanagocarena. Pagabbhenāti
kāyapāgabbhiyādisamannāgatena dussīlena. Niccaṃ sandānakhādināti
attano bandhanayottaṃ khādanasīlena khādanagocarena ca. Sameti pāpaṃ
pāpenāti etesu aññatarena saddhiṃ aññatarassa pāpaṃ dussīlyaṃ
sameti. Asatāsatanti etesu aññatarena asatā anācāragocarasampannena
saha itarassa asatassa 1- asādhukammaṃ sameti gūthādīni
viya gūthādīhi ekato saṃsandati sadisaṃ nibbisesameva hotīti.
     Evaṃ vatvā pana bodhisatto mahārāja raññā nāma na
atiluddhena bhavitabbaṃ, parassa santakaṃ nāma nāsetuṃ na vaṭṭatīti
rājānaṃ ovaditvā asse agghāpetvā bhūtamūlaṃ dāpesi.
Assavāṇijā yathāsabhāvameva mūlaṃ labhitvā haṭṭhatuṭṭhā agamaṃsu. Rājāpi
bodhisattassa ovāde ṭhatvā yathākammaṃ gato.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi.
Tadā dve assā ime dve duṭṭhabhikkhū ahesuṃ, rājā ānando,
paṇḍitāmacco pana ahamevāti.
                    Suhanujātakaṃ aṭṭhamaṃ.
@Footnote: 1 asantipi.



             The Pali Atthakatha in Roman Book 37 page 38-41. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=770              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=770              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=165              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1077              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1063              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1063              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]