ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

                     8 Kiṃsukopamajātakaṃ
     sabbehi kiṃsuko diṭṭhoti idaṃ satthā jetavane viharanto
kiṃsukopamasuttantaṃ ārabbha kathesi.
     Cattāro kira bhikkhū tathāgataṃ upasaṅkamitvā kammaṭṭhānaṃ
yāciṃsu. Satthā tesaṃ kammaṭṭhānaṃ kathesi. Te kammaṭṭhānāni
gahetvā attano rattiṭṭhānadivāṭṭhānāni agamaṃsu. Tesu eko cha
phassāyatanāni pariggaṇhitvā arahattaṃ pāpuṇi. Eko pañcakkhandhe.
Eko cattāro mahābhūte. Eko aṭṭhārasadhātuyo. Te attano
attano adhigatavisesaṃ satthu ārocesuṃ. Tatthekassa bhikkhuno parivitakko
udapādi imesaṃ kammaṭṭhānānaṃ nānā, nibbānaṃ pana ekaṃ, kathaṃ
sabbehi arahattaṃ pattanti. So satthāraṃ pucchi. Satthā kinte
bhikkhu kiṃsukadiṭṭhehi catūhi bhātikehi nānattanti vatvā idaṃ no
bhante kāraṇaṃ kathethāti bhikkhūhi yācito atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatto rajjaṃ kāresi. Tassa cattāro
puttā ahesuṃ. Te ekadivasaṃ sārathiṃ pakkosāpetvā mayaṃ samma
kiṃsukaṃ daṭṭhukāmā, kiṃsukarukkhaṃ no dassehīti āhaṃsu. Sārathi sādhu
dassessāmīti vatvā catunnaṃ ekato adassetvā jeṭṭhaputtaṃ tāva
rathe nisīdāpetvā araññaṃ netvā ayaṃ kiṃsukoti khāṇukakāle 1- kiṃsukaṃ
dassesi. Aparassa bālapalāsakāle, aparassa pupphitakāle, aparassa
phalitakāle. Aparabhāge cattāropi bhātaro ekato nisinnā kiṃsuko
@Footnote: 1 khāṇukorakāletipi.
Nāma kīdisoti kathaṃ samuṭṭhāpesuṃ. Eko seyyathāpi jhāmakhāṇukoti
āha. Dutiyo seyyathāpi nigrodharukkhoti. Tatiyo seyyathāpi
maṃsapesīti. Catuttho seyyathāpi sirisarukkhoti. Te aññamaññassa kathāya
aparituṭṭhā pitu santikaṃ gantvā deva kiṃsuko nāma kīdisoti pucchitvā
tumhehi kiṃ kathitanti vutte attano kathitanīhāraṃ rañño kathesuṃ. Rājā
catūhipi tumhehi kiṃsuko diṭṭho, kevalaṃ vo kiṃsukassa dassento sārathi
imasmiṃ kāle kiṃsuko kīdiso, imasmiṃ kāle kīdisoti vibhajitvā na
pucchito, tena vo kaṅkhā uppannāti vatvā paṭhamaṃ gāthamāha
        sabbehi kiṃsuko diṭṭho,     kinnvettha vicikicchatha,
        na hi sabbesu ṭhānesu      sārathī paripucchitoti.
     Tattha na hi sabbesu ṭhānesu sārathī paripucchitoti sabbehi
vo kiṃsuko diṭṭho, kinnu tumhe ettha vicikicchatha, sabbesu ṭhānesu
kiṃsuko ceso, tumhehi pana na hi sabbesu ṭhānesu sārathī paripucchito,
tena vo kaṅkhā uppannāti.
     Satthā imaṃ kāraṇaṃ dassetvā yathā bhikkhu te cattāro
bhātikā vibhāgaṃ katvā apucchitattā kiṃsuke kaṅkhaṃ uppādesuṃ, evaṃ
tvampi imasmiṃ dhamme kaṅkhaṃ uppādesīti vatvā abhisambuddho hutvā
dutiyaṃ gāthamāha
        evaṃ sabbehi ñāṇehi     yesaṃ dhammā ajānitā,
        te ve dhammesu kaṅkhanti   kiṃsukasmiṃva bhātaroti.
     Tassattho yathā te bhātaro sabbesu ṭhānesu kiṃsukassa adiṭṭhattā
Kaṅkhiṃsu, evaṃ sabbehi vipassanāñāṇehi yesaṃ sabbe chaphassāyatanak-
khandhabhūtadhātubhedā dhammā ajānitā sotāpattimaggassa anadhigatattā
appaṭividdhā, teneva tesu chaphassāyatanādidhammesu kaṅkhanti, yathā
ekasmiññeva kiṃsukasmiṃ cattāro bhātaroti.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi. Tadā
bārāṇasirājā ahamevāti.
                   Kiṃsukopamajātakaṃ aṭṭhamaṃ.
                      ----------



             The Pali Atthakatha in Roman Book 37 page 353-355. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=6981              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=6981              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=346              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1944              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1929              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1929              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]