ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

                     7 Pādañjalijātakaṃ
     addhā pādañjalī sabbeti idaṃ satthā jetavane viharanto
loḷudāyittheraṃ 1- ārabbha kathesi.
     Ekasmiṃ divase dve mahāsāvakā pañhaṃ vinicchinanti. Bhikkhū
pañhaṃ suṇantā there pasaṃsanti. Loḷudāyitthero parisantare nisinno
ete amhehi samaṃ kiṃ jānantīti oṭṭhaṃ bhañji. Taṃ disvā therā
uṭṭhāyāsanā pakkamiṃsu. Parisā bhijji. Dhammasabhāyaṃ bhikkhū kathaṃ
samuṭṭhāpesuṃ āvuso loḷudāyī dve aggasāvake garahitvā oṭṭhaṃ
bhañjatīti. Satthā na bhikkhave idāneva pubbepi loḷudāyī ṭhapetvā
oṭṭhabhañjanaṃ tato uttariṃ aññaṃ na jānātīti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
tassa atthadhammānusāsako amacco ahosi. Rañño pana pādañjalī
nāma putto lolo 2- dandhaparisakkano ahosi. Aparabhāge rājā
kālamakāsi. Amaccā rañño matakiccāni katvā taṃ rajje
abhisiñcissāmāti mantayamānā rājaputtaṃ pādañjalinti 3- āhaṃsu.
Bodhisatto pana ayaṃ kumāro lolo dandhaparisakkano, pariggahitvā
naṃ abhisiñcissāmāti āha. Amaccā vinicchayaṃ sajjetvā kumāraṃ
samīpe nisīdāpetvā aṭṭaṃ vinicchinantā na sammā vinicchiniṃsu.
Te assāmikaṃ sāmikaṃ katvā kumāraṃ pucchiṃsu  kīdisaṃ kumāra suṭṭhu
@Footnote: 1 lāḷu...itipi. pa .  2 lālotipi. pa .  3 pādañjalikantipi.
Vinicchinimhāti. So oṭṭhaṃ bhañji. Bodhisatto paṇḍito maññe
kumāro, asammāvinicchitabhāvo tena ñāto bhavissatīti maññamāno
paṭhamaṃ gāthamāha
        addhā pādañjalī sabbe     paññāya atirocati,
        tathā hi oṭṭhaṃ bhañjati      uttariṃ nūna passatīti.
     Tassattho ekaṃsena pādañjalī kumāro sabbe amhe paññāya
atirocati. Tathā hi oṭṭhaṃ bhañjati nūna uttariṃ aññaṃ kāraṇaṃ
passatīti.
     Te aparasmiṃ divase vinicchayaṃ sajjetvā aññaṃ aṭṭaṃ suṭṭhu
vinicchinitvā kīdisaṃ te deva suṭṭhu vinicchitanti pucchiṃsu. So
punapi oṭṭhameva bhañji. Athassa andhabālabhāvaṃ ñatvā bodhisatto
dutiyaṃ gāthamāha
        nāyaṃ dhammaṃ adhammaṃ vā      atthānatthañca bujjhati,
        aññatra oṭṭhanibbhogā     nāyaṃ jānāti kiñcananti.
     Amaccā pādañjalikumārassa lolabhāvaṃ ñatvā bodhisattaṃ rajje
abhisiñciṃsu.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi. Tadā
pādañjalī loḷudāyī ahosi, paṇḍitāmacco pana ahamevāti.
                   Pādañjalijātakaṃ sattamaṃ.
                      ----------



             The Pali Atthakatha in Roman Book 37 page 351-352. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=6941              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=6941              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=344              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1934              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1921              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1921              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]