ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

                      3 Guttilajātakaṃ
     sattatantiṃ sumadhuranti idaṃ satthā veḷuvane viharanto devadattaṃ
ārabbha kathesi.
     Tasmiṃ hi kāle bhikkhū devadattaṃ āhaṃsu āvuso devadatta
sammāsambuddho tuyhaṃ ācariyo, tvaṃ sammāsambuddhaṃ nissāya tīṇi
piṭakāni uggaṇhi cattāri jhānāni uppādesi, ācariyassa nāma
paṭisattunā bhavituṃ na yuttanti. Devadatto kiṃ pana me āvuso
samaṇo gotamo ācariyo, nanu mayā attano baleneva tīṇi piṭakāni
uggahitāni, cattāri jhānāni uppāditānīti ācariyaṃ paccakkhāsi.
Bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso devadatto ācariyaṃ
paccakkhāto sammāsambuddhassa paṭisattu hutvā mahāvināsaṃ pattoti.
Satthā āgantvā kāyanuttha bhikkhave etarahi kathāya sannisinnāti
pucchitvā imāya nāmāti vutte na bhikkhave devadatto idāneva
ācariyaṃ paccakkhāto mama paṭisattu hutvā mahāvināsaṃ pāpuṇāti,
pubbepi patto yevāti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
gandhabbakule nibbatti. Guttilakumārotissa nāmaṃ akaṃsu. So
vayappatto gandhabbasippe nipphattiṃ patvā guttilagandhabbo nāma
sakalajambudīpe aggagandhabbo ahosi. So dārabharaṇaṃ akatvā
Andhe mātāpitaro posesi. Tadā bārāṇasivāsino vāṇijā
vaṇijjāya ujjeniṃ gantvā ussave saṅghuṭṭhe chandakaṃ saṃharitvā
bahuṃ mālāgandhavilepanañca khajjabhojanādīni ca ādāya kīḷanaṭṭhāne
sannipatitvā vetanaṃ datvā ekaṃ gandhabbaṃ ānethāti āhaṃsu.
Tena samayena ujjeniyaṃ musilo nāma jeṭṭhagandhabbo hoti. Te taṃ
pakkosāpetvā attano gandhabbaṃ kāresuṃ. Musilo vīṇaṃ vādentopi
vīṇaṃ paṭhamamucchanāya mucchitvā vādesi. Tesaṃ guttilagandhabbassa
gandhabbe jānitaparicayānaṃ tassa gandhabbaṃ kilañjakaṇḍuvanaṃ viya hutvā
upaṭṭhāsi. Ekopi pahaṭṭhākāraṃ na dassesi. Musilo tesu tuṭṭhākāraṃ
adassentesu atikharaṃ katvā vādemi maññeti majjhimamucchanāya mucchetvā
majjhimasarena vādesi. Te tatthāpi majjhattāva ahesuṃ. Atha so
ime na kiñci jānanti maññeti sayampi ajānanako viya hutvā
tantiyo sithile vādesi. Te tatthāpi na kiñci āhaṃsu. Atha
ne musilo ambho vāṇijā kiṃ nu kho mayi vīṇaṃ vādente tumhe
na tussathāti āha. Kiṃ pana tvaṃ vīṇaṃ vādesi, mayaṃ hi ayaṃ
vīṇaṃ mucchetīti saññaṃ akarimhāti. Kiṃ pana tumhe mayā uttaritaraṃ
ācariyaṃ jānātha udāhu attano ajānanabhāvena na tussathāti.
Vāṇijā bārāṇasiyaṃ guttilagandhabbassa vīṇāsaddaṃ sutapubbaṃ 1- tava
vīṇāsaddo itthīnaṃ dārake tosāpanasaddo viya hotīti āhaṃsu.
Tena hi tumhehi dinnaṃ paribbayaṃ paṭiggaṇhatha, na mayhaṃ etena
@Footnote: 1 sutapubbānantipi, sutvātipi.
Attho, api ca kho pana bārāṇasiṃ gacchantā maṃ gaṇhitvā gaccheyyāthāti.
Te sādhūti sampaṭicchitvā gamanakāle taṃ ādāya bārāṇasiṃ
gantvā tassa musilassa etaṃ guttilassa vasanaṭṭhānanti ācikkhitvā
sakanivesaṃ agamaṃsu. Musilo bodhisattassa gehaṃ pavisitvā laggetvā
ṭhapitaṃ bodhisattassa jātivīṇaṃ disvā gahetvā vādesi. Athassa
bodhisattassa mātāpitaro andhabhāvena taṃ apassantā mūsikā maññe
jātivīṇaṃ khādantīti saññāya undurā vīṇaṃ khādantīti āhaṃsu.
Tasmiṃ kāle musilo vīṇaṃ ṭhapetvā bodhisattassa mātāpitaro vanditvā
kuto āgatosīti vutte ācariyassa santike sippaṃ uggaṇhituṃ
ujjenito āgatomhīti āha. So sādhūti vutte kahaṃ ācariyoti
pucchitvā vippavuṭṭho tāta ajja āgamissatīti sutvā tattheva
nisīditvā bodhisattaṃ āgataṃ disvā tena katapaṭisanthāro attano
āgatakāraṇaṃ ārocesi. Bodhisatto aṅgavijjāpāṭhako, so tassa
asappurisabhāvaṃ ñatvā gaccha tāta, natthi tava sippanti paṭikkhipi.
So bodhisattassa mātāpitūnaṃ pāde gahetvā upakāraṃ karonto te
ārādhetvā sippaṃ me dāpethāti yāci. Bodhisatto mātāpitūhi
punappunaṃ vuccamāno te atikkamituṃ asakkonto sippaṃ adāsi.
So bodhisattena saddhiṃ rājanivesanaṃ gacchati. Rājā taṃ disvā ko
esa ācariyāti pucchati. Mayhaṃ antevāsiko mahārājāti. So
anukkamena rañño vissāsikova ahosi. Bodhisatto ācariyamuṭṭhiṃ
akatvā attano jānananiyāmena sabbasippaṃ sikkhāpetvā niṭṭhitaṃ
Te tāta sippanti āha. So cintesi mayhaṃ sippaṃ paguṇaṃ,
idañca bārāṇasinagaraṃ sakalajambudīpe agganagaraṃ, ācariyopi mahallako,
idheva mayā vasituṃ vaṭṭatīti. So ācariyaṃ āha ācariya ahaṃ
rājānaṃ upaṭṭhahissāmīti. Ācariyo sādhu tāta, rañño
ārocessāmīti rañño santikaṃ gantvā amhākaṃ antevāsiko devaṃ
upaṭṭhātuṃ icchati, deyyadhammassa jānāthāti rañño ārocetvā
raññā tumhākaṃ deyyadhammato upaḍḍhaṃ labhissatīti vutte taṃ pavattiṃ
musilassa ārocesi. Musilo ahaṃ tumhehi samakaññeva labhanto
upaṭṭhahissāmi alabhanto na upaṭṭhahissāmīti āha. Kiṃkāraṇāti.
Nanu ahaṃ tumhākaṃ jānanasippaṃ sabbaṃ jānāmīti. Āma jānāsīti.
Evaṃ sante kasmā mayhaṃ upaḍḍhaṃ detīti. Bodhisatto rañño
ārocesi. Rājā yadi evaṃ tumhehi samakaṃ sippaṃ dassetuṃ sakkonto
samakaṃ labhissatīti āha. Bodhisatto rañño vacanaṃ sutvā tassa
ārocetvā tena sādhu dassemīti vutte rañño taṃ pavattiṃ
ārocetvā sādhu dassetu, kataradivasaṃ sākacchā hotūti vutte ito
sattame divase hotu mahārājāti āha. Rājā musilaṃ pakkosāpetvā
saccaṃ kira tvaṃ ācariyena saddhiṃ sākacchaṃ karissasīti pucchitvā
saccaṃ devāti vutte ācariyena saddhiṃ viggaho nāma na vaṭṭati,
mā karīti vāriyamānopi alaṃ mahārāja, hotu yeva me ācariyena
saddhiṃ sattame divase sākacchā, katarassa jānanabhāvaṃ jānissāmāti
āha. Rājā sādhūti sampaṭicchitvā ito kira sattame
Divase ācariyaguttilo antevāsikamusilo ca rājadvāre aññamaññaṃ
sākacchitvā sippaṃ dassissanti, nāgarā sannipatitvā sippaṃ passantūti
bheriñcārāpesi. Bodhisatto cintesi ayaṃ musilo thāmabalo taruṇo,
ahaṃ mahallako parihīnatthāmo, mahallakassa kiriyā nāma na sampajjati,
antevāsike nāma parājitepi viseso natthi, antevāsikassa pana
jaye sati, pattabbalajjato araññaṃ pavisitvā maraṇaṃ varanti. So
araññaṃ pavisitvā maraṇabhayena nivatti, lajjabhayena puna gacchati.
Evamassa gamanāgamanaṃ karontasseva cha divasā atikkantā, tiṇāni
matāni, jaṅghamaggo nibbatti. Tasmiṃ khaṇe sakkassa bhavanaṃ uṇhākāraṃ
dassesi. Sakko āvajjento taṃ kāraṇaṃ ñatvā guttilagandhabbo
antevāsikassa bhayena araññe mahādukkhaṃ anubhoti, etassa mayā
avassayena bhavituṃ vaṭṭatīti vegenāgantvā bodhisattassa purato
ṭhatvā ācariya kasmā araññaṃ paviṭṭhosīti pucchitvā kosi tvanti
vutte sakkohamasmīti āha. Atha naṃ bodhisatto ahaṃ kho devarāja
antevāsikato parājayabhayena araññaṃ paviṭṭhoti vatvā paṭhamaṃ gāthamāha
        sattatantiṃ sumadhuraṃ       rāmaṇeyyaṃ avādayiṃ,
        so maṃ raṅgamhi avheti, saraṇaṃ me hohi kosiyāti.
     Tassattho ahaṃ devarāja musilaṃ nāma antevāsikaṃ sattatantiṃ
sumadhuraṃ rāmaṇeyyaṃ vīṇaṃ attano jānananiyāmena sikkhāpesiṃ, so
maṃ idāni raṅgamaṇḍale pakkosati, tassa me tvaṃ kosiyagotta
saraṇaṃ hohīti.
     Sakko tassa vacanaṃ sutvā mā bhāyi, ahaṃ te tāṇañca
leṇañcāti vatvā dutiyaṃ gāthamāha
        ahaṃ taṃ saraṇaṃ samma,      ahamācariyapūjako,
        na taṃ jayissati sisso,    sissamācariya jessasīti.
     Tattha ahaṃ taṃ saraṇanti ahaṃ saraṇaṃ avassayo patiṭṭhā hutvā
taṃ tāyissāmi. Sammāti piyavacanametaṃ. Sissamācariya jessasīti
ācariya tvaṃ vīṇaṃ vādayamāno sissaṃ janissasi.
     Api ca taṃ vīṇaṃ vādento ekaṃ tantiṃ chinditvā cha
vādeyyāsi, vīṇā te pakatisaddo bhavissati, musilopi tantiṃ chindissati,
athassa vīṇāya saddo na bhavissati, tasmiṃ khaṇe so parājayaṃ
pāpuṇissati, athassa parājayabhāvaṃ ñatvā dutiyampi tatiyampi catutthampi
pañcamampi chaṭṭhampi sattamampi tantiṃ chinditvā suddhadaṇḍakameva
vādeyyāsi, chinnatantikoṭīhi saro nikkhamitvā sakalaṃ dvādasayojanikaṃ
bārāṇasinagaraṃ chādetvā ṭhassatīti. Evaṃ vatvā sakko bodhisattassa
tisso pāsakaghaṭikā datvā evamāha vīṇāsaddena pana sakalanagare
chādite ito ekaṃ pāsakaghaṭikaṃ ākāse khipeyyāsi, atha te purato
otaritvā tīṇi accharāsatāni naccissanti, tāsaṃ naccakāle dutiyaṃ
khipeyyāsi, athāparāni tīṇi accharāsatāni otaritvā tava vīṇāya
purato naccissanti, tato tatiyampi khipeyyāsi, athāparāni tīṇi
accharāsatāni otaritvā raṅgamaṇḍale naccissanti, ahampi te
santikaṃ āgamissāmi, gaccha mā bhāyīti. Bodhisatto pubbaṇhasamaye
Gehaṃ agamāsi. Nāgarā rājadvārasamīpepi maṇḍapaṃ katvā rañño
āsanaṃ paññāpesuṃ. Rājā pāsādā otaritvā alaṅkatamaṇḍape
pallaṅkamajjhe nisīdi. Dasasahassā alaṅkatitthiyo amaccabrāhmaṇa-
raṭṭhikādayo ca rājānaṃ parivārayiṃsu. Sabbe nāgarā sannipatiṃsu.
Rājaṅgaṇe cakkāticakke mañcātimañce bandhiṃsu. Bodhisattopi
nahātānulitto nānaggarasabhojanaṃ bhuñjitvā vīṇaṃ gāhāpetvā attano
paññattāsane nisīdi. Sakko adissamānakāyena āgantvā ākāse
aṭṭhāsi. Bodhisatto yeva naṃ passati. Musilopi āgantvā
attano āsane nisīdi. Mahājano parivāresi. Ādito va
dvepi samasamaṃ vādayiṃsu. Mahājano dvinnampi vāditena tuṭṭho
ukkuṭṭhisahassāni pavattesi. Sakko ākāse ṭhatvā bodhisattaññeva
sāvento ekaṃ tantiṃ chindāti āha. Bodhisatto paṭhamaṃ tantiṃ
chindi. Sā chinnāpi chinnāya koṭiyā saraṃ muñcateva devagandhabbaṃ
viya vattati. Musilopi tantiṃ chindi. Tato saddo na nikkhami.
Ācariyo dutiyampi tatiyampi catutthampi pañcamampi chaṭṭhampi sattamampi
chindi. Suddhadaṇḍakaṃ vādentassa saddo nagaraṃ chādetvā aṭṭhāsi.
Celukkhepasahassāni ceva ukkuṭṭhisahassāni ca pavattayiṃsu. Bodhisatto
ekaṃ pāsakaṃ ākāse khipi. Tadā tīṇi accharāsatāni otaritvā
nacciṃsu. Evaṃ dutiye ca tatiye ca khitte nava accharāsatāni
otaritvā vuttanayena nacciṃsu. Tasmiṃ khaṇe rājā mahājanassa
iṅgitasañañaṃ adāsi. Mahājano uṭṭhāya tvaṃ ācariyena saddhiṃ
Virujjhitvā samākāraṃ karomīti vāyamasi attano pamāṇaṃ na jānāsīti
musilaṃ tajjetvā gahitagahiteheva pāsāṇadaṇḍādīhi sañcuṇṇitvā
jīvitakkhayaṃ pāpetvā pāde gahetvā saṅkāraṭṭhāne chaḍḍesi.
Rājā tuṭṭhacitto ghanavassaṃ vassanto viya bodhisattassa bahudhanaṃ
adāsi. Tathā nāgarā. Sakkopi tena saddhiṃ paṭisanthāraṃ katvā
ahaṃ te paṇḍita sahassayuttaṃ ājaññarathaṃ gahetvā 1- pacchā mātaliṃ
pesessāmi, tvaṃ sahassayuttaṃ vejayantarathaṃ abhiruyha devalokaṃ gaccheyyāsīti
vatvā pakkāmi. Atha naṃ gantvā paṇḍukambalasilāyaṃ nisinnaṃ kahaṃ
gatattha mahārājāti devadhītaro pucchiṃsu. Sakko tāsaṃ taṃ kāraṇaṃ
vitthārena kathetvā bodhisattassa sīlañca guṇañca vaṇṇesi.
Devadhītaro mahārāja mayampi ācariyaṃ daṭṭhukāmā, idha naṃ ānehīti
āhaṃsu. Sakko mātaliṃ āmantetvā tāta devaccharā guttilagandhabbaṃ
daṭṭhukāmā, gaccha taṃ vejayantarathe nisīdāpetvā ānehīti. So
sādhūti gantvā bodhisattaṃ ānesi. Sakko bodhisattena saddhiṃ
sammoditvā devakaññā kira te ācariya gandhabbaṃ sotukāmāti
āha. Mayaṃ mahārāja gandhabbā nāma sippaṃ nissāya jīvāma
mūlaṃ labhantā vādeyyāmāti. Vādehi, ahaṃ te mūlaṃ dassāmīti.
Na mamaññena mūlena attho, imā pana me devadhītaro attano
attano kalyāṇakammaṃ kathentu, evāhaṃ vādessāmīti. Atha naṃ
devadhītaro āhaṃsu amhehi katakalyāṇakammaṃ pacchā tumhākaṃ kathessāma,
@Footnote: 1 gāhāpetvātipi.
Gandhabbaṃ karohi ācariyāti. Bodhisatto sattāhaṃ devatānaṃ
gandhabbamakāsi, taṃ dibbagandhabbaṃ abhibhavitvā pavattati. Sattame
divase ādito paṭṭhāya devadhītaro kalyāṇakammaṃ pucchi. Ekā 1-
kassapabuddhakāle ekassa bhikkhuno uttamavatthaṃ datvā sakkassa
paricārikā hutvā nibbatti 2- accharāsahassaparivārā, 3- uttamavatthaṃ
devakaññaṃ 4- tvaṃ purimabhave kiṃ kammaṃ katvā nibbattāti pucchi.
Tassa pucchanākāro ca vissajjanañca vimānavatthumhi āgatameva.
Vuttaṃ hi tattha
        abhikkantena vaṇṇena       yā tvaṃ tiṭṭhasi devate
        obhāsentī disā sabbā    osadhī viya tārakā,
        kena te tādiso vaṇṇo,   kena te idhamijjhati,
        uppajjanti ca te bhogā    ye keci manaso piyā.
                Pucchāmi taṃ devi mahānubhāve,
                manussabhūtā kimakāsi puññaṃ,
                kenāsi evañjalitānubhāvā,
                vaṇṇo ca te sabbadisā pabhāsati.
                Vatthuttamadāyikā nārī
                pavarā hoti naresu nārīsu
                evaṃ piyarūpadāyikā
                manāpaṃ dibbaṃ sā labhate upecca ṭhānaṃ.
@Footnote: 1 ekantipi,  2 nibbattantipi,
@3...parivārantipi,  4 uttamadevakaññantipi.
        Tassā me passa vimānaṃ,      accharā kāmavaṇṇinīhamasmi
        accharāsahassānaṃ 1- pavarā,   passa puññānaṃ vipākaṃ.
        Tena me tādiso vaṇṇo,     tena me idhamijjhati,
        uppajjanti ca me bhogā      ye keci manaso piyā.
                 Tenamhi evañjalitānubhāvā,
               vaṇṇo ca me sabbadisā pabhāsatīti.
     Aparā piṇḍāya caramānassa bhikkhuno pūjanatthāya pupphāni
adāsi. Aparāpi cetiye gandhapañcaṅgulikaṃ dethāti gandhe adāsi.
Aparā madhurāni phalāni adāsi. Aparā uttamarasaṃ adāsi.
Aparā kassapadasabalassa cetiye gandhapañcaṅgulikaṃ adāsi. Aparā
maggapaṭipannānaṃ bhikkhūnañca bhikkhunīnañca kulagehe vāsaṃ upagatānaṃ
santike dhammaṃ assosi. Aparā nāvāya bhuttassa bhikkhuno
udake ṭhatvā udakaṃ adāsi. Aparā agāramajjhe vasamānā
akkodhanā hutvā sassusasuravattaṃ akāsi. Aparā attano
laddhakoṭṭhāsato saṃvibhāgaṃ katvāva paribhuñji sīlavatī ca ahosi. Aparā
paragehe dāsī hutvā nikkodhanā nimmānā attano laddhakoṭṭhāsato
saṃvibhāgaṃ katvā devarañño paricārikā hutvā nibbattā. Evaṃ
sabbāpi guttilavimānavatthumhi āgatā. Sattatiṃsa devadhītā yaṃ yaṃ
kammaṃ katvā tattha nibbattā sabbā bodhisattena pucchitāpissa
attano katakammaṃ gāthāhi yeva kathesuṃ. Taṃ sutvā bodhisatto
@Footnote: 1 accharāsahassassāhantipi.
Lābhā vata me, suladdhaṃ vata me, yvāhaṃ 1- idhāgantvā appamattakenapi
kammena paṭiladdhā sampattiyo assosiṃ, itodāni paṭṭhāya manussalokaṃ
gantvā dānādīni kusalakammāneva karissāmīti vatvā imaṃ udānaṃ
udānesi
          svāgataṃ vata me ajja      suppabhātaṃ suhuṭṭhitaṃ,
          yaṃ addasiṃ devatāyo       accharā kāmavaṇṇiyo,
          imāsāhaṃ dhammaṃ sutvāna 2-  kāhāmi kusalaṃ bahuṃ
          dānena samacariyāya        saññamena damena ca,
          sohaṃ tattha gamissāmi       yattha gantvā na socareti.
     Atha naṃ sattāhaccayena devarājā mātaliṃ saṅgāhakaṃ āṇāpetvā
rathe nisīdāpetvā bārāṇasimeva pesesi. So bārāṇasiṃ gantvā
devaloke attanā diṭṭhakāraṇaṃ manussānaṃ ācikkhi. Tato paṭṭhāya
te manussā saussāhā puññāni kātuṃ maññiṃsu.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi.
Tadā musilo devadatto ahosi, sakko anuruddho, rājā ānando,
guttilagandhabbo pana ahamevāti.
                    Guttilajātakaṃ tatiyaṃ.
@Footnote: 1 svāhantipi .  2 sutvātipi.



             The Pali Atthakatha in Roman Book 37 page 332-342. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=6552              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=6552              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=336              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1903              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1893              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1893              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]