ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

                       2 Sunakhajātakaṃ
     bālo vatāyaṃ sunakhoti idaṃ satthā jetavane viharanto
ambaṇakoṭṭhakesu āsanasālāya bhattabhuñjanasunakhaṃ ārabbha kathesi.
     Taṃ kira jātakālato paṭṭhāya pānīyahārakā gahetvā tattha
posesuṃ. So aparabhāge tattha bhattaṃ bhuñjanto thūlasarīro ahosi.
Athekadivasaṃ eko gāmavāsī puriso taṃ ṭhānaṃ patto sunakhaṃ disvā
pānīyahārakānaṃ uttarisāṭakañca kahāpaṇañca datvā gaddalena 1- bandhitvā
taṃ ādāya pakkāmi. So gahetvā nīyamāno na vassi, dinnaṃ
dinnaṃ khādanto pacchato pacchato agamāsi. Atha so puriso ayaṃ
@Footnote: 1 gaddūlenātipi.
Idāni maṃ piyāyatīti gaddalaṃ 1- moceti. So vissaṭṭhamattova
ekavegena āsanasālameva gato. Bhikkhū taṃ disvā tena katakāraṇaṃ
jānitvā sāyaṇhasamaye dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso
āsanasālāyaṃ sunakho bandhanamokkhakusalo vissaṭṭhamattova puna āgatoti.
Satthā āgantvā kāyanuttha bhikkhave etarahi kathāya sannisinnāti
pucchitvā imāya nāmāti vutte na bhikkhave so sunakho idāneva
bandhanamokkhakusalo, pubbepi bandhanamokkhakusalo yevāti vatvā atītaṃ
āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
kāsikaraṭṭhe ekasmiṃ mahābhogakule nibbattitvā vayappatto gharāvāsaṃ
aggahesi. Tadā bārāṇasiyaṃ ekassa manussassa sunakho ahosi.
So piṇḍabhattaṃ labhanto thūlasarīro jāto. Atheko gāmavāsī
bārāṇasiṃ āgato taṃ sunakhaṃ disvā tassa manussassa uttarisāṭakañca
kahāpaṇañca datvā sunakhaṃ gahetvā cammayottena bandhitvā
yottakoṭiyaṃ gahetvā gacchanto aṭavimukhe ekaṃ naḷasālaṃ pavisitvā
sunakhaṃ bandhitvā phalake nipajjitvā niddaṃ okkami. Tasmiṃ kāle
bodhisatto kenacideva karaṇīyena aṭaviṃ paṭipanno taṃ sunakhaṃ yottena
bandhitvā ṭhapitaṃ disvā paṭhamaṃ gāthamāha
        bālo vatāyaṃ sunakho     yo varattaṃ na khādati,
        bandhanā ca pamoceyya    asitova gharaṃ vajeti.
@Footnote: 1 gaddūlantipi.
     Tattha pamoceyyāti pamuñceyya. Ayameva vā pāṭho.
Asito va gharaṃ vajeti asito chāto 1- suhito hutvā attano
vasanaṭṭhānaṃ gaccheyya.
     Taṃ sutvā sunakho dutiyaṃ gāthamāha
        aṭṭhitaṃ me manasmiṃ me     atho me hadaye kataṃ,
        kālañca paṭikaṅkhāmi       yāva pasupatujjanoti.
     Tattha aṭṭhitaṃ me manasmiṃ meti yaṃ tumhe kathetha, taṃ mayā
manasmiṃ adhiṭṭhitameva manasmiṃ yeva me etaṃ adhiṭṭhitanti. Atho
me hadaye katanti atha pana me tumhākampi vacanaṃ hadaye katameva.
Kālañca paṭikaṅkhāmīti kālañca paṭimānemi. Yāva pasupatujjanoti
yāvāyaṃ mahājano pasupatu niddaṃ okkamatu, tāvāhaṃ kālaṃ paṭimānemi.
Itarathā hi ayaṃ sunakho palāyatīti attano manoratho 2- uppajjeyya, tasmā
rattibhāge sabbesaṃ suttakāle cammayottaṃ khāditvā palāyissāmīti.
     So evaṃ vatvā mahājane niddaṃ okkamante yottaṃ khāditvā
suhitova palāyitvā attano sāmikānaṃ gharameva gato.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi. Tadā
sunakho etarahi sunakhova, paṇḍitapuriso pana ahamevāti.
                     Sunakhajātakaṃ dutiyaṃ.
@Footnote: 1 dhātotipi .  2 ravotipi.



             The Pali Atthakatha in Roman Book 37 page 329-331. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=6502              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=6502              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=334              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1895              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1886              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1886              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]