ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

                    10 Sigālavaggavaṇṇanā
                       --------
                    1 sabbadāṭhajātakaṃ.
     Sigālo mānathaddhoti idaṃ satthā veḷuvane viharanto devadattaṃ
ārabbha kathesi.
     Devadatto ajātasattuṃ pasādetvā uppāditalābhasakkāraṃ ciraṭṭhitikaṃ
kātuṃ nāsakkhi. Nāḷāgiripayojane pāṭihāriyassa diṭṭhakālato paṭṭhāya
tassa so lābhasakkāro antaradhāyi. Athekadivasaṃ bhikkhū dhammasabhāyaṃ
kathaṃ samuṭṭhāpesuṃ āvuso devadatto lābhasakkāraṃ uppādetvā
ciraṭṭhitikaṃ kātuṃ nāsakkhīti. Satthā āgantvā kāyanuttha
bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya nāmāti
vutte na bhikkhave idāneva devadatto attano uppannaṃ lābhasakkāraṃ
antaradhāpeti, pubbepi antaradhāpesi yevāti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
tassa purohito ahosi tiṇṇaṃ vedānaṃ aṭṭhārasannaṃ sippānaṃ pāraṃ
gato. So paṭhavīvijayamantaṃ nāma jānāti. Paṭhavīvijayamantoti
āvajjanamanto vuccati. Athekadivasaṃ bodhisatto taṃ mantaṃ
sajjhāyissāmīti ekasmiṃ aṅgaṇaṭṭhāne piṭṭhipāsāṇe nisīditvā
sajjhāyamakāsi. Taṃ kira mantaṃ aññavihitena dhītivirahitaṃ sādhetuṃ na sakkā.
Tasmā so tathārūpe ṭhāne sajjhāyati. Athassa sajjhāyakaraṇakāle
eko sigālo ekasmiṃ bile nipanno taṃ mantaṃ sutvāva paguṇamakāsi.
So kira anantarātīte attabhāve paguṇapaṭhavīvijayamanto eko
brāhmaṇo ahosi. Bodhisatto sajjhāyaṃ katvā uṭṭhāya paguṇo
vata me ayaṃ mantoti āha. Sigālo bilā nikkhamitvā ambho
brāhmaṇa ayaṃ manto tayāpi mameva paguṇataroti vatvā palāyi.
Bodhisatto ayaṃ sigālo mahantaṃ akusalaṃ karissatīti gaṇha gaṇhāti
thokaṃ anubandhi. Sigālo palāyitvā araññaṃ pāvisi. So
gantvā ekaṃ sigāliṃ thokaṃ sarīre ḍaṃsitvā kiṃ sāmīti vutte mayhaṃ
jānāsi na jānāsīti āha. Sā āma jānāmi sāmīti sampaṭicchi.
So paṭhavīvijayamantaṃ parivattetvā anekāni sigālasatāni āṇāpetvā
sabbepi hatthiassasīhabyagghasasasūkaramigādayo catuppāde attano
santike akāsi, katvā ca pana sabbadāṭho nāma rājā hutvā
ekaṃ sigāliṃ aggamahesiṃ akāsi. Dvinnaṃ hatthīnaṃ piṭṭhe sīho
tiṭṭhati, sīhapiṭṭhe sabbadāṭho sigālarājā sigāliyā aggamahesiyā
saddhiṃ nisīdati, mahanto yaso ahosi. So yasamahantena pamajjitvā
mānaṃ uppādetvā bārāṇasirajjaṃ gaṇhissāmīti sabbacatuppadehi
parivuto bārāṇasiyā avidūraṭṭhānaṃ sampāpuṇi. Parisā dvādasayojanā
ahosi. So avidūre ṭhito yeva rajjaṃ vā detu yuddhaṃ
vāti rañño sāsanaṃ pesesi. Bārāṇasivāsino bhītatasitā
nagaradvārāni pidahitvā aṭṭhaṃsu. Bodhisatto rājānaṃ upasaṅkamitvā
Mā bhāyi mahārāja, sabbadāṭhasigālena saddhiṃ yuddhaṃ mama bhāro,
ṭhapetvā maṃ añño tena saddhiṃ yujjhituṃ samattho nāma natthīti
rājānañca nāgare ca samassāsetvā kinti katvā nu kho sabbadāṭho
rajjaṃ gahessati, pucchissāmi tāva nanti dvāraṭṭālakaṃ abhirūhitvā
samma sabbadāṭha kinti katvā imaṃ rajjaṃ gaṇhissasīti pucchi.
Sīhaṃ sīhanādaṃ nadāpetvā mahājanaṃ saddena santāsetvā
gaṇhissāmīti. Bodhisatto attheso upāyoti ñatvā aṭṭālakā oruyha
sakaladvādasayojanikabārāṇasinagaravāsino kaṇṇachiddāni māsapiṭṭhena
lañcantūti bheriṃ cārāpesi. Mahājano bhericāraṇaṃ sutvā antamaso
bilāre upādāya sabbacatuppādānañceva attano ca kaṇṇachiddāni
yathā parassa saddaṃ sotuṃ na sakkā evaṃ māsapiṭṭhena lañci.
Atha kho bodhisatto puna aṭṭālakaṃ abhirūhitvā sabbadāṭhāti āha.
Kiṃ brāhmaṇāti. Imaṃ rajjaṃ kinti katvā gaṇhissasīti. Sīhaṃ
sīhanādaṃ nadāpetvā manusse tāsetvā jīvitakkhayaṃ pāpetvā
gaṇhissāmīti. Sīhanādaṃ nadāpetuṃ na sakkhissasi, jātisampannā
hi surattahatthapādā kesarasīharājāno tādisassa jarasigālassa āṇaṃ
na karissantīti. Sigālo mānathaddho hutvā aññe ca tāva
sīhā tiṭṭhantu, yassāhaṃ piṭṭhe nisinno taññeva nadāpessāmīti
āha. Tena hi nadāpehi, sace sakkosīti. So yasmiṃ sīhe
nisinno tassa nadāhīti pādena saññaṃ adāsi. So hatthikumbhe
mukhaṃ uppīḷetvā tikkhattuṃ appaṭivattiyaṃ sīhanādaṃ nadi. Hatthī
Santāsappattā hutvā sigālaṃ pādamūle pātetvā pādenassa sīsaṃ
akkamitvā cuṇṇavicuṇṇaṃ akaṃsu. Sabbadāṭho tattheva jīvitakkhayaṃ
patto. Te hatthī sīhanādaṃ sutvā maraṇabhayatajjitā aññamaññaṃ
ovijjhitvā tattheva jīvitakkhayaṃ pāpuṇiṃsu. Ṭhapetvā sīhe sesāpi
migasūkarādayo sasabilārapariyosānā sabbe catuppādā tattheva
jīvitakkhayaṃ pāpuṇiṃsu. Sīhā palāyitvā araññaṃ pāvisiṃsu.
Dvādasayojaniko maṃsarāsi ahosi. Bodhisatto aṭṭālakā otaritvā
nagaradvārāni vivarāpetvā sabbe attano kaṇṇesu māsapiṭṭhaṃ
apanetvā maṃsatthikā maṃsaṃ āharantūti nagare bheriṃ cārāpesi.
Manussā allamaṃsaṃ khāditvā sesaṃ sukkhāpetvā vallūramakaṃsu. Tasmiṃ
kira kāle vallūrakaraṇaṃ udapādīti vadanti.
     Satthā imaṃ dhammadesanaṃ āharitvā imā abhisambuddhagāthā 1-
vatvā jātakaṃ samodhānesi
        sigālo mānathaddho ca      parivārena atthiko
        pāpuṇi mahatiṃ bhūmiṃ          rājāsi sabbadāṭhinaṃ,
        evameva manussesu        yo hoti parivāravā
        so hi tattha mahā hoti     sigālo viya dāṭhinanti.
     Tattha mānathaddhoti parivāraṃ nissāya uppannena mānena thaddho.
Parivārena atthikoti uttarimpi parivārena atthiko hutvā.
Mahatiṃ bhūminti mahantaṃ sampattiṃ. Rājāsi sabbadāṭhinanti sabbesaṃ
@Footnote: 1 abhisambuddho hutvā imā gāthātipi.
Dāṭhīnaṃ rājā āsi. So hi tattha mahā hotīti so parivārasampanno
puriso tesu parivāresu mahā nāma hotīti. Sigālo viya
dāṭhinanti yathā sigālo dāṭhīnaṃ mahā ahosi, evaṃ mahā hoti. Atha
so sigālo viya pamādaṃ āpajjitvā taṃ parivāraṃ nissāya vināsaṃ
pāpuṇātīti.
     Tadā sigālo devadatto ahosi, rājā sāriputto, purohito
pana ahamevāti.
                   Sabbadāṭhajātakaṃ paṭhamaṃ.
                     ------------



             The Pali Atthakatha in Roman Book 37 page 325-329. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=6411              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=6411              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=332              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1887              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1877              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1877              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]