ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

                    10 Mahāpiṅgalajātakaṃ
     sabbo janoti idaṃ satthā jetavane viharanto devadattaṃ
ārabbha kathesi.
     Devadatte satthari āghāṭaṃ bandhitvā navamāsaccayena jetavane
dvārakoṭṭhake paṭhaviyaṃ nimmugge sāvatthivāsino ca sakalaraṭṭhavāsino
ca buddhapaṭikaṇṭako 1- devadatto paṭhaviyā gilito, nihatapaccāmitto
@Footnote: 1 paṭikaṇḍakotipi .pe.

--------------------------------------------------------------------------------------------- page320.

Idāni sammāsambuddho jātoti tuṭṭhahaṭṭhā ahesuṃ. Tesaṃ sutvā paramparāghosena sakalajambudīpavāsino yakkhabhūtadevagaṇā ca tuṭṭhahaṭṭhā evameva āhaṃsu. Athekadivasaṃ bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso devadatte paṭhaviyaṃ nimmugge buddhapaṭikaṇṭako devadatto paṭhaviyā gilitoti mahājano attamano jātoti. Satthā āgantvā kāyanuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya nāmāti vutte na bhikkhave idāneva devadatte mate mahājano tussati ceva hasati ca, pubbepi tussati ceva hasati cāti vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ mahāpiṅgalo nāma rājā adhammena visamena rajjaṃ kāresi, chandādivasena pāpakammāni karonto daṇḍabalijaṅgha- kahāpaṇādigahaṇena ucchuyante ucchuṃ viya mahājanaṃ pīḷesi. So kakkhaḷo pharuso sāhasiko. Paresu anuddayamattampi nāmassa natthi. Gehe itthīnampi puttadhītānampi amaccabrāhmaṇagahapatiādīnampi appiyo amanāpo akkhimhi patitarajaṃ viya bhattapiṇḍe sakkharā viya paṇhiṃ vijjhitvā paviṭṭhakaṇṭako viya ca ahosi. Tadā bodhisatto mahāpiṅgalassa putto hutvā nibbatti. Mahāpiṅgalo dīgharattaṃ rajjaṃ kāretvā kālamakāsi. Tasmiṃ kālakate sakalabārāṇasivāsino haṭṭhatuṭṭhā mahāhasitaṃ hasitvā dārūnaṃ sakaṭasahassena mahāpiṅgalaṃ jhāpetvā anekehi ghaṭasahassehi āḷāhanaṃ nibbāpetvā bodhisattaṃ rajje abhisiñcitvā dhammiko no rājā laddhoti haṭṭhatuṭṭhā nagare ussavabheriṃ cārāpetvā samussitadhajapaṭākaṃ nagaraṃ

--------------------------------------------------------------------------------------------- page321.

Alaṅkaritvā dvāradvāre maṇḍapaṃ kāretvā vippakiṇṇalājakusuma- maṇḍitatalesu alaṅkatamaṇḍapesu nisīditvā khādiṃsu ceva piviṃsu ca. Bodhisattopi alaṅkatamahātale samussitasetachattassa pallaṅkassa majjhe mahāyasaṃ anubhavanto nisīdi. Amaccā ca brāhmaṇagahapatikā ca raṭṭhikadovārikādayo ca rājānaṃ parivāretvā aṭṭhaṃsu. Atheko dovāriko nātidūre ṭhatvā assasanto passasanto parodi. Bodhisatto taṃ disvāva samma dovārika mama pitari kālakate sabbe tuṭṭhapahaṭṭhā ussavaṃ kīḷantā vicaranti, tvaṃ pana rodamāno ṭhito kiṃ nu kho mama pitā taveva piyo ahosi manāpoti pucchanto paṭhamaṃ gāthamāha sabbo jano hiṃsito piṅgalena, tasmiṃ mate paccayaṃ vedayanti, piyo nu te āsi akaṇhanetto, kasmā nu tvaṃ rodasi dvārapālāti. Tattha hiṃsitoti nānappakārehi daṇḍabaliādīhi pīḷito. Piṅgalenāti piṅgalakkhena. Tassa kira dvepi akkhīni nibbiṭṭhapiṅgalāni biḷālakkhivaṇṇāni ahesuṃ. Tenevassa piṅgaloti nāmaṃ akaṃsu. Paccayaṃ vedayantīti pītiyo pavedayanti. Akaṇhanettoti piṅgalanetto. Kasmā nu tvanti kena kāraṇena tvaṃ rodasi. Aṭṭhakathāyaṃ pana kasmā tuvantipi pāṭho.

--------------------------------------------------------------------------------------------- page322.

So tassa vacanaṃ sutvā nāhaṃ mahāpiṅgalo matoti rodāmi, sīsaṃ me sukhaṃ jātaṃ, piṅgalarājā hi pāsādā otaranto ca ārohanto ca kammāramuṭṭhikāya hananto viya mayhaṃ sīse aṭṭhaṭṭha khaṭake deti, so paralokaṃ gantvāpi mama sīse dadamāno viya nirayapālānampi yamassāpi sīse khaṭake dassati, atha naṃ te ativiya ayaṃ amhe bādhatīti puna idheva ānetvā vissajjeyyuṃ, atha me so punapi sīse khaṭake dadeyyāti bhayena ahaṃ rodāmīti imamatthaṃ pakāsento dutiyaṃ gāthamāha na me piyo āsi akaṇhanetto, bhāyāmi paccāgamanāya tassa, ito gato hiṃseyya maccurājaṃ, so hiṃsito āneyya puna idhāti. Atha naṃ bodhisatto so rājā dārūnaṃ sakaṭasahassena daḍḍho udakassa ghaṭasatehi parisitto, sāpissa āḷāhanabhūmi samantato parikkhittā, pakatiyā ca paralokaṃ gato nāma aññattha gatova, so puna teneva sarīrena na āgacchati, mā tvaṃ bhāyīti taṃ samassāsento imaṃ gāthamāha daḍḍho vāhasahassehi sitto ghaṭasatehi so, parikkhittā ca sā bhūmi, mā bhāyi, nāgamissatīti.

--------------------------------------------------------------------------------------------- page323.

Tato paṭṭhāya dovāriko assāsaṃ paṭilabhi. Bodhisatto dhammena rajjaṃ kāretvā dānādīni puññāni katvā yathākammaṃ gato. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi. Tadā mahāpiṅgalo devadatto ahosi, putto pana ahamevāti. Mahāpiṅgalajātakaṃ dasamaṃ. Upāhanavaggo navamo. -----------

--------------------------------------------------------------------------------------------- page324.

@Footnote: @*** hanṛ´ānīṛ´ā´mḗmīkhṛ´amūla ***


             The Pali Atthakatha in Roman Book 37 page 319-324. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=6334&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=6334&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=329              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1865              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1856              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1856              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]