ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

                      5 Vacchanakhajātakaṃ
     sukhā gharā vacchanakhāti idaṃ satthā jetavane viharanto rojamallaṃ
ārabbha kathesi.
     So kirāyasmato ānandassa gihisahāyo. So ekadivasaṃ
tassa āgamanatthāya therassa sāsanaṃ pāhesi. Thero satthāraṃ
āpucchitvā agamāsi. So theraṃ nānaggarasabhojanaṃ bhojetvā
ekamantaṃ nisinno therena saddhiṃ paṭisanthāraṃ katvā theraṃ gihibhogehi
kāmaguṇehi nimantento bhante ānanda mama gehe pahūtaṃ saviññāṇakaṃ
aviññāṇakaṃ ratanaṃ, imaṃ majjhe bhinditvā tuyhaṃ dammi, ehi,
ubhopi agāraṃ ajjhāvasissāmāti. Thero tassa kāmaguṇesu
ādīnavaṃ kathetvā uṭṭhāyāsanā vihāraṃ gantvā diṭṭho te ānanda
rojoti sattharā pucchito āma bhanteti vatvā kimassa kathesīti
vutte bhante maṃ rojo gharāvāsena nimantesi, athassāhaṃ gharāvāse
Ca kāmaguṇesu ca ādīnavaṃ kathesinti. Satthā na kho ānanda
rojo mallo idāneva pabbajite gharāvāsena nimantesi, pubbepi
nimantesi yevāti vatvā tena yācito atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
aññatarasmiṃ nigamagāme brāhmaṇakule nibbattitvā vayappatto
isipabbajjaṃ pabbajitvā himavantappadese ciraṃ vasitvā loṇambila-
sevanatthāya bārāṇasiṃ gantvā rājuyyāne vasitvā punadivase
bārāṇasiṃ pāvisi. Athassa bārāṇasiseṭṭhī ācāravihāre
pasīditvā gehaṃ netvā bhojetvā uyyāne vasanatthāya paṭiññaṃ gahetvā
taṃ paṭijagganto uyyāne vasāpesi. Te aññamaññaṃ uppannasinehā
ahesuṃ. Athekadivasaṃ bārāṇasiseṭṭhī bodhisatte pemavissāsavasena
evaṃ cintesi pabbajjā nāma dukkhā, mama sahāyaṃ vacchanakhaṃ
paribbājakaṃ uppabbājetvā sabbaṃ vibhavaṃ majjhe bhinditvā tassa
datvā dvepi samaggavāsaṃ vasissāmāti. So ekadivasaṃ
bhattakiccapariyosāne tena saddhiṃ madhurapaṭisanthāraṃ katvā bhante vacchanakha
pabbajjā nāma dukkhā, sukho gharāvāso, ehi, ubho samaggā
kāme paribhuñjamānā vasāmāti vatvā paṭhamaṃ gāthamāha
        sukhā gharā vacchanakha      sahiraññā sabhojanā,
        yattha bhutvā pivitvā ca   sayeyyāsi anussukoti.
     Tattha sahiraññāti sattaratanasampannā. Sabhojanāti bahukhādanīyabhojanīyā.
Yattha bhutvā pivitvā cāti yesu sahiraññasabhojanesu
Gharesu nānaggarasāni bhojanāni paribhuñjitvā nānāpānāni pivitvā.
Sayeyyāsi anussukoti yesu alaṅkatesu sirisayanapiṭṭhesu anussuko
hutvā sayeyyāsi. Tena gharā nāma ativiya sukhāti.
     Athassa sutvā bodhisatto mahāseṭṭhi tvaṃ aññāṇatāya
kāmagiddho hutvā gharāvāsassa guṇaṃ pabbajjāya ca aguṇaṃ kakesi,
gharāvāsassa te aguṇaṃ kathessāmi, suṇāhidānīti vatvā dutiyaṃ
gāthamāha
        gharā nānīhamānassa      gharā nābhaṇato musā
        gharā nādinnadaṇḍassa     paresaṃ anikubbato,
        evaṃ chiddaṃ durabhisambhavaṃ 1- ko gharaṃ paṭipajjatīti.
     Tattha gharā nānīhamānassāti niccakālaṃ kasigorakkhādikaraṇena
anīhamānassa avāyamantassa gharā nāma natthi. Gharāvāso na
patiṭṭhātīti attho. Gharā nābhaṇato musāti khettavatthuhirañña-
suvaṇṇādīnaṃ atthāya amusābhaṇatopi gharā nāma natthi. Gharā
nādinnadaṇḍassa paresaṃ anikubbatoti na ādinnadaṇḍassāpi
aggahitadaṇḍassa nikkhittadaṇḍassa paresaṃ anikubbato gharā nāma
natthi. Yo pana ādinnadaṇḍo hutvā paresaṃ dāsakammakarādīnaṃ
tasmiṃ tasmiṃ aparādhe aparādhānurūpaṃ vadhabandhanachedanatāḷanādivasena
karoti. Tasseva gharāvāso saṇṭhahatīti attho. Evaṃ chiddaṃ
durabhisambhavaṃ ko gharaṃ paṭipajjatīti idāni evaṃ etesaṃ kuhanādīnaṃ
@Footnote: 1 durabhibhavantipi.
Akaraṇe sati tāya tāya parihāniyā chiddaṃ karaṇe sati niccameva
kātabbato durabhisambhavaṃ durārādhanīyaṃ niccaṃ karontassāpi taṃ
durabhisambhavameva duppūraṃ gharāvāsaṃ ahaṃ nipparitasso hutvā
ajjhāvasissāmīti taṃ ko paṭipajjissatīti.
     Evaṃ mahāsatto gharāvāsassa dosaṃ kathetvā uyyānameva
agamāsi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi. Tadā
bārāṇasiseṭṭhī rojo mallo ahosi, vacchanakhaparibbājako pana
ahamevāti.
                   Vacchanakhajātakaṃ pañcamaṃ.
                      ----------



             The Pali Atthakatha in Roman Book 37 page 308-311. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=6107              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=6107              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=319              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1821              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1817              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1817              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]