ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

                       7 Guṇajātakaṃ
     yena kāmaṃ paṇāmetīti idaṃ satthā jetavane viharanto
ānandattherassa sāṭakasahassalābhaṃ ārabbha kathesi.
     Therassa kosalarañño antepure dhammavācanavatthuṃ heṭṭhā
mahāsālajātake āgatameva.
     Iti thero rañño antepure dhammaṃ vācento rañño
sahassagghanikānaṃ sāṭakānaṃ sahassaṃ āharayittha. Rājā tato pañca
sāṭakasatāni pañcannaṃ devisatānaṃ adāsi. Tā sabbāpi te sāṭake
@Footnote: 1 dāyakahatthī yuttataro.
Yeva ṭhapetvā punadivase ānandattherassa datvā sayaṃ purāṇasāṭake
yeva pārupetvā rañño pātarāsupaṭṭhānaṃ agamaṃsu. Rājā mayā
tumhākaṃ sahassagghanikā sāṭakā dāpitā, kasmā tumhe te
apārupetvāva āgatāti pucchi. Deva te amhehi therassa dinnāti
āhaṃsu. Ānandattherena sabbe gahitāti. Āma devāti.
Sammāsambuddhena ticīvaraṃ anuññātaṃ, ānandatthero dussavāṇijjaṃ maññe
karissati, atibahū tena sāṭakā gahitāti therassa kujjhitvā bhuttapātarāso
vihāraṃ gantvā therassa pariveṇaṃ pavisitvā theraṃ vanditvā
nisinnova pucchi api nu bhante amhākaṃ ghare itthiyo tumhākaṃ
santike dhammaṃ suṇanti vā uggaṇhanti vāti. Āma mahārāja
gahetabbayuttakaṃ uggaṇhanti sotabbayuttakaṃ suṇantīti. Kiṃ tā suṇanti
yeva udāhu tumhākaṃ nivāsanaṃ vā pārupanaṃ vā dentīti. Āma
mahārāja tā ajja sahassagghanikāni pañca sāṭakasatāni adaṃsūti.
Tumhehi gahitāni bhanteti. Āma mahārājāti. Nanu bhante satthārā
ticīvarameva anuññātanti. Āma mahārāja bhagavatā ekassa bhikkhuno
ticīvarameva paribhogasīsena anuññātaṃ, paṭiggahaṇaṃ pana avāritaṃ, tasmā
mayāpi aññesaṃ jiṇṇacīvarakānaṃ dātuṃ te sāṭakā paṭiggahitāti. Te
pana bhikkhū tumhākaṃ santike sāṭake labhitvā porāṇacīvarāni kiṃ
karissantīti. Porāṇacīvaraṃ uttarāsaṅgaṃ karissantīti.
Porāṇauttarāsaṅgaṃ kiṃ karissantīti. Antaravāsakaṃ karissantīti.
Porāṇaantaravāsakaṃ kiṃ karissantīti. Paccattharaṇaṃ karissantīti.
Porāṇapaccattharaṇaṃ kiṃ karissantīti. Bhūmattharaṇaṃ karissantīti.
Porāṇabhūmattharaṇaṃ kiṃ karissantīti. Pādapuñchanaṃ karissantīti.
Porāṇapādapuñchanaṃ kiṃ karissantīti. Mahārāja saddhādeyyaṃ nāma vinipātetuṃ na
labhati, tasmā porāṇapādapuñchanaṃ vāsiyā koṭṭetvā mattikāya pakkhipitvā
senāsanesu mattikālepanaṃ limpentīti 1- .  bhante tumhākaṃ dinnaṃ
yāva pādapuñchanāpi nassituṃ na labhati. Āma mahārāja amhākaṃ dinnampi
nassituṃ na labhati, paribhogameva hotīti. Rājā tuṭṭho somanassappatto
hutvā itarānipi gehe ṭhapitāni pañca sāṭakasatāni āharāpetvā
therassa datvā anumodanaṃ sutvā theraṃ vanditvā padakkhiṇaṃ katvā
pakkāmi. Thero paṭhamaladdhāni pañca sāṭakasatāni jiṇṇacīvarakānaṃ
adāsi. Therassa pana pañcasatamattā saddhivihārikā. Tesu eko
daharabhikkhu therassa bahūpakāro pariveṇaṃ sammajjati pānīyaparibhojanīyaṃ
upaṭṭhapeti dantakaṭṭhamukhodakanhānodakaṃ deti vaccakuṭijantāgharasenāsanāni
paṭijaggati hatthaparikammapādaparikammapiṭṭhiparikammādīni karoti. Thero
pacchāladdhāni pañca sāṭakasatāni ayameva bahūpakāroti yuttavasena
sabbānipi tasseva adāsi. Sopi sabbe te sāṭake bhājetvā attano
samānupajjhāyānaṃ adāsi. Evaṃ sabbepi te laddhasāṭakā bhikkhū sāṭake
chinditvā rajitvā kaṇikārapupphavaṇṇāni kāsāyāni nivāsetvā ca
pārupitvā ca satthāraṃ upasaṅkamitvā ekamantaṃ nisīditvā evamāhaṃsu
bhante sotāpannassa ariyasāvakassa mukholokanadānannāma atthīti. Na
@Footnote: 1 dassentītipi karissantītipi.
Bhikkhave ariyasāvakānaṃ mukholokanadānaṃ nāma atthīti. Bhante amhākaṃ
upajjhāyena dhammabhaṇḍāgārikattherena sahassagghanikāni sāṭakāni
pañcasatāni ekasseva daharabhikkhuno dinnāni, so pana attanā laddhe
bhājetvā amhākaṃ adāsīti. Na bhikkhave ānando mukholokanena
bhikkhuno deti, so panassa bhikkhu bahūpakāro, tasmā attano
upakārakassa upakāravasena guṇavasena yuttavasena ca upakārakassa
nāma paccupakāro kātuṃ vaṭṭatīti kataññūkatavedibhāvena adāsi,
porāṇakapaṇḍitāpi hi attano upakārakānaññeva paccupakāraṃ
kariṃsūti vatvā tehi yācito atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
sīho hutvā pabbataguhāyaṃ vasi. So ekadivasaṃ guhāya nikkhamitvā
pabbatamuddhani ṭhatvā pabbatapādaṃ olokesi. Taṃ pana pabbatapādaṃ
parikkhipitvā mahāsaro ahosi. Tassa ekasmiṃ unnataṭṭhāne
uparithaddhakaddamapiṭṭhe mudūni haritatiṇāni jāyiṃsu. Sasakādayo ceva
vilārasigālādayo ca sallahukamigā kaddamapiṭṭhake vicarantā tāni
khādanti. Taṃ divasampi eko migo tāni khādanto vicarati. Sīho
taṃ migaṃ gaṇhissāmīti pabbatamatthakā uppatitvā sīhavegena pakkhandi.
Migo maraṇabhayatajjito viravanto palāyi. Sīho vegaṃ sandhāretuṃ
asakkonto kalalapiṭṭhe patitvā osīditvā uggantuṃ asakkonto
cattāro pāde thambhe viya otāretvā sattāhaṃ nirāhāro aṭṭhāsi.
Atheko sigālo gocarapasuto taṃ disvā bhayena palāyi. Sīho
Taṃ disvā pakkositvā bho sigāla mā palāyi, ahaṃ kalale laggo,
jīvitaṃ me dehīti āha. Sigālo tassa santikaṃ gantvā ahantaṃ
uddhareyyaṃ, uddhato pana maṃ khādeyyāsīti bhāyāmīti āha. Mā
bhāyi, nāhantaṃ khādissāmi ahaṃ pana te guṇaṃ karissāmi, ekenupāyena
maṃ uddharāhīti. Sigālo tasseva paṭiññaṃ gahetvā catunnampi
pādānaṃ samantā kalale apanetvā catunnampi pādānaṃ catasso mātikā
khanitvā udakaṃ abhimukhaṃ akāsi. Udakaṃ pavisitvā kalalaṃ mudukaṃ
akāsi. Tasmiṃ khaṇe sigālo sīhassa udarantaraṃ pavisitvā vāyāmaṃ
karohi sāmīti uccāsaddaṃ karonto sīsena udaraṃ pahari. Sīho
vegaṃ janetvā kalalā uddharitvā uggantvā pakkhanditvā thale
aṭṭhāsi. Sīho muhuttaṃ vissamitvā saraṃ oruyha kaddamaṃ dhovitvā
nahāyitvā darathaṃ paṭipassambhetvā ekaṃ mahisaṃ vadhitvā dāṭhāhi
ovijjhitvā maṃsaṃ ubbattetvā khāda sammāti sigālassa purato
ṭhapetvā tena khādite pacchā attanā khādi. Puna sigālo ekaṃ
maṃsapesiṃ ḍaṃsitvā gaṇhi. Idaṃ kimatthāya sammāti ca vutte
tumhākaṃ dāsī atthi, tassā bhāgaṃ bhavissatīti āha. Sīho gaṇhāti
vatvā sayampi sīhiyā atthāya maṃsaṃ gaṇhitvā ehi samma, amhākaṃ
pabbatamuddhani gantvā sakhiyā vasanaṭṭhānaṃ gamissāmāti vatvā tattha
gantvā maṃsaṃ khādāpetvā sigālañca sigāliñca assāsetvā ito
paṭṭhāya idāni ahaṃ tumhākaṃ 1- paṭijaggissāmīti attano vasanaṭṭhānaṃ
@Footnote: 1 tumhetipi.
Netvā guhādvāre aññissā guhāya vasāpesi. Tato paṭṭhāya
gocarāya gacchanto sīhiñca sigāliñca ṭhapetvā sigālena saddhiṃ gantavā
nānāmige vadhitvā ubhopi tattheva maṃsaṃ khāditvā itarāsampi dvinnaṃ
āharitvā denti. Evaṃ kāle gacchante sīhī ca dve putte vijāyi,
sigālīpi dve putte. Te sabbepi samaggasaṃvāsaṃ vasiṃsu. Athekadivasaṃ
sīhiyā etadahosi ayaṃ sīho sigāliñca sigālapotake ca ativiya piyāyati,
kiṃ nūnimassa sigāliyā saddhiṃ santhavo atthi, tasmā evaṃ sinehaṃ karoti,
yannūnāhaṃ imaṃ pīḷetvā tajjetvā ito palāpeyyanti. Sā sīhassa
sigālaṃ gahetvā gocarāya gatakāle sigāliṃ pīḷesi tajjesi kiṃkāraṇā
imasmiṃ ṭhāne vasasi na palāyasīti. Puttāpissā sigālaputte tatheva
tajjiṃsu. Sigālī tamatthaṃ sigālassa kathetvā sīhassa vacanena etāya
katabhāvampi na jānāma, ciraṃ vasimhā, amhākaṃ vasanaṭṭhānameva gacchāmāti
āha. Sigālo tassā vacanaṃ sutvā sīhaṃ upasaṅkamitvā sāmi ciraṃ
amhehi tumhākaṃ santike vuṭṭhaṃ, aticiraṃ vasantā nāma appiyā honti,
amhākaṃ gocarāya pakkantakāle sīhī sigāliṃ viheṭhesi ismiṃ ṭhāne
kasmā vasatha na palāyathāti tajjesi, sīhapotakāpi sigālapotake
tajjenti, yo nāma yassa attano santike vāsaṃ na rocesi, 1- tena
so yāhīti nīharitabbova, viheṭhanaṃ kimatthiyanti vatvā paṭhamaṃ gāthamāha
         yena kāmaṃ paṇāmeti,      dhammo balavataṃ migi,
         unnadanti vijānāhi,       jātaṃ saraṇato bhayanti.
@Footnote: 1 rocetītipi.
     Tattha yena kāmaṃ paṇāmeti, dhammo balavatanti balavā nāma
issaro attano sevakaṃ yena disābhāgena icchati tena disābhāgena
paṇāmeti nīharati, esa dhammo balavataṃ, ayaṃ issarānaṃ sabhāvo
paveṇidhammova, tasmā sace amhākaṃ vāsaṃ na rocetha ujukameva no
nīharatha, viheṭhanena ko atthoti dīpento evamāha. Migīti sīhaṃ
ālapati. So hi migarājatāya migo 1- assa atthīti migī.
Unnadantīti sīhameva ālapati. So hi unnatānaṃ dantānaṃ atthitāya
unnatā dantā assa atthīti unnadantī. Unnatadantītipi pāṭho
yeva. Vijānāhīti esa issarānaṃ dhammoti evaṃ jānāhi. Jātaṃ
saraṇato bhayanti amhākaṃ tumhe patiṭṭhaṭṭhena saraṇaṃ, tumhākaṃ yeva
santikā no bhayaṃ jātaṃ, tasmā attano vasanaṭṭhānameva gamissāmāti
dīpeti. Ayaṃ aparo nayo. Tava migī unnadantī mama puttadāraṃ
tajjentī. Yena kāmaṃ paṇāmetīti yeneva yenākārena icchati tena
paṇamati pavattati 2- viheṭhetipi palāpetipi, evaṃ tvaṃ vijānāhi. Tattha
kiṃ sakkā amhehi kātuṃ, dhammo balavataṃ esa balavantānaṃ sabhāvo,
idāni mayaṃ gamissāma, tasmā jātaṃ saraṇato bhayanti.
     Tassa vacanaṃ sutvā sīho sīhiṃ āha bhadde asukasmiṃ nāma
kāle mama gocaratthāya gantvā sattame divase iminā sigālena
imāya ca sigāliyā saddhiṃ āgatabhāvaṃ sarasīti. Āma sarāmīti.
Jānāsi pana mayhaṃ sattāhaṃ anāgamanassa kāraṇanti. Na jānāmi
@Footnote: 1 migātipi .   2 pavattetītipi.
Sāmīti. Bhadde ahaṃ ekaṃ migaṃ gaṇhissāmīti gantvā virajjhitvā
kalale laggo tato nikkhamituṃ asakkonto sattāhaṃ nirāhāro aṭṭhāsi,
sohaṃ imaṃ sigālaṃ nissāya jīvitaṃ labhi, ayaṃ mama jīvitadāyako sahāyo,
mittadhamme ṭhātuṃ samattho hi mitto dubbalo nāma natthi, ito
paṭṭhāya mayhaṃ sahāyassa ca sahāyikāya ca puttakānañca evarūpaṃ
avamānaṃ mā akāsīti vatvā sīho dutiyaṃ gāthamāha
         api cepi dubbalo mitto     mittadhammesu tiṭṭhati
         so ñātako ca bandhu ca      so mitto so ca me sakhā,
         dāṭhini mātimaññivho 1-,    sigālo mama pāṇadoti.
     Tattha api cepīti eko apisaddo anuggahattho eko
sambhāvanattho. Tatrāyaṃ yojanā. Dubbalopi ce mitto mittadhammesu
api tiṭṭhati sace ṭhātuṃ sakkoti so ñātako ca bandhu ca so mettacittatāya
mitto so ca sahāyaṭṭhena sakhā. Dāṭhini mātimaññivhoti
bhadde dāṭhini samma sīhi mā mayhaṃ sahāyaṃ vā sahāyiṃ vā
atimaññi, ayaṃ hi sigālo mama pāṇadoti.
     Sā sīhassa vacanaṃ sutvā sigālaṃ khamāpetvā tato paṭṭhāya
saputtāya tāya saddhiṃ samaggasaṃvāsaṃ vasi. Sīhapotakāpi sigālapotakehi
saddhiṃ kīḷamānā sammodamānānaṃ mātāpitūnaṃ atikkantakālepi
mittabhāvaṃ abhinditvā sammodamānā vasiṃsu. Tesaṃ kira
sattakulaparivaṭṭe abhijjamānā mettī 2- agamāsi.
@Footnote: 1 mātimaññitthotipi, mātimañhivotipi .   2 mettintipi.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi. Saccapariyosāne keci sotāpannā keci sakadāgāmino
keci anāgāmino keci arahantā ahesuṃ. Tadā sigālo ānando
ahosi, sīho pana ahamevāti.
                     Guṇajātakaṃ sattamaṃ.
                      -----------



             The Pali Atthakatha in Roman Book 37 page 30-38. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=608              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=608              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=163              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1067              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1054              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1054              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]