ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

                      3 Vikaṇṇakajātakaṃ
     kāmaṃ yahiṃ icchasi tena gacchāti idaṃ satthā jetavane viharanto
ekaṃ ukkaṇṭhitabhikkhuṃ ārabbha kathesi.
     So hi dhammasabhaṃ ānīto, saccaṃ kira tvaṃ bhikkhu ukkaṇṭhitosītaṃ
satthārā puṭṭho saccanti vatvā kasmā ukkaṇṭhitosīti vutte
kāmaguṇakāraṇāti āha. Atha naṃ satthā kāmaguṇā nāmete
bhikkhu vikaṇṇakasallasadisā sakiṃ hadaye patiṭṭhaṃ labhamānā vikaṇṇakaṃ
viya paviṭṭhaṃ suṃsumāraṃ maraṇameva pāpentīti vatvā atītaṃ āhari.
     Atīte bodhisatto bārāṇasiyaṃ dhammena rajjaṃ kārento ekadivasaṃ
uyyānaṃ gantvā pokkharaṇitīraṃ sampāpuṇi. Naccagītādīsu kusalā
naccagītāni payojesuṃ. Pokkharaṇiyaṃ macchakacchapā gītasaddasmiṃ
lolatāya sannipatitvā raññā saddhiṃ gacchanti. Rājā
tālakhandhappamāṇaṃ macchaghaṭaṃ disvā kinnu kho ime macchā mayā saddhiṃ
yeva carantīti amacce pucchi. Amaccā ete devaṃ upaṭṭhahantīti
āhaṃsu. Rājā etepi kira maṃ upaṭṭhahantīti tussitvā tesaṃ
Niccabhattaṃ paṭṭhapesi. Devasikaṃ devasikaṃ taṇḍulammaṇaṃ paccati.
Atha macchā bhattavelāya ekacce āgacchanti ekacce nāgacchanti.
Bhattaṃ nassati. Rañño tamatthaṃ ārocesuṃ. Rājā ito
paṭṭhāya bhattavelāya bheriṃ paharitvā bherisaññāya macchesu
sannipatitesu bhattaṃ dethāti āha. Tato paṭṭhāya bhattakammiko bheriṃ
pahārāpetvā sannipatitānaṃ macchānaṃ bhattaṃ deti. Tepi bherisaññāya
sannipatitvā bhuñjanti. Tesu evaṃ sannipatitvā bhuñjantesu
eko suṃsumāro āgantvā macche khādi. Bhattakammiko rañño
ārocesi. Rājā taṃ sutvā paviṭṭhasuṃsumāraṃ macchānaṃ khādanakāle
vikaṇṇakena vijjhitvā gaṇhāhīti āha. So sādhūti gantvā
nāvāya ṭhatvā macche khādituṃ āgataṃ suṃsumāraṃ vikaṇṇakena pahari.
Taṃ tassa antopiṭaṭhiṃ pāvisi. So vedanāppatto hutvā taṃ
gahetvā va palāyi. Bhattakammiko tassa viddhabhāvaṃ ñatvā taṃ
ālapanto paṭhamaṃ gāthamāha
                kāmaṃ yahiṃ icchasi tena gaccha,
                viddhosi mammamhi vikaṇṇakena,
                hatosi bhattena savāditena
                lolo va macche anubandhamānoti.
     Tattha kāmanti ekaṃsena. Yahiṃ icchasi tena gacchāti yasmiṃ
icchasi tattha gaccha. Mammamhīti mammaṭṭhāne. Vikaṇṇakenāti
vikaṇṇakasallena. Hatosi bhattena savāditena lolova macche
Anubandhamānoti tvaṃ bherivāditasaññāya bhatte diyyamāne lolo
hutvā khādanatthāya macche anubandhamāno tena savāditena bhattena
hato, gataṭṭhānepi te jīvitaṃ natthīti.
     So attano vasanaṭṭhānaṃ patvā jīvitakkhayaṃ patto.
     Satthā imaṃ dassetvā abhisambuddho hutvā dutiyaṃ gāthamāha
                 evampi lokāmisaṃ opatanto
                 vihaññati cittavasānuvattī,
                 so haññati ñātisakhāna majjhe,
                 macchānugo soriva suṃsumāroti.
     Tattha lokāmisanti  pañca kāmaguṇā, te hi loko iṭṭhato
kantato manāpato gaṇhāti, tasmā lokāmisanti vuccanti 1-.
Opatantoti taṃ lokāmisaṃ anuvattanto kilesavasena cittavasānuvattī
puggalo vihaññati kilamati vināsaṃ pāpuṇāti. So haññatīti so
evarūpo puggalo ñātīnañca sakhānañca majjhepi vikaṇṇakena viddho
macchānugo suṃsumāro viya pañca kāmaguṇe manāpāti gahetvā
haññati vihaññati kilamati mahāvināsaṃ pāpuṇāti yevāti.
     Evaṃ satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā
jātakaṃ samodhāsi. Saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale
patiṭṭhahi. Tadā bārāṇasirājā pana ahamevāti.
                    Vikaṇṇakajātakaṃ tatiyaṃ.
@Footnote: 1 vuccatītipi.



             The Pali Atthakatha in Roman Book 37 page 302-304. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=5984              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=5984              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=315              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1803              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1798              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1798              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]