ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

                      2 Vīṇāthūṇajātakaṃ
     ekacintito ayamatthoti idaṃ satthā jetavane viharanto aññataraṃ
kumārikaṃ ārabbha kathesi.
     Sā kirekā sāvatthiyaṃ seṭṭhidhītā attano gehe usabharājassa
sakkāraṃ kariyamānaṃ disvā dhātiṃ pucchi amma ko nāmesa evaṃ
sakkāraṃ labhatīti. Usabharājā nāma ammāti. Puna sā ekadivasaṃ
vātapāne ṭhatvā antaravīthiyaṃ olokentī ekaṃ khujjaṃ disvā cintesi
gunnaṃ antare jeṭṭhakassa piṭṭhiyaṃ kakudhaṃ hoti, manussajeṭṭhakassāpi
tena bhavitabbaṃ, ayaṃ manussesu purisūsabho bhavissati, etassa mayā
pādaparicārikāya bhavituṃ vaṭṭatīti. Sā dāsiṃ pesetvā seṭṭhidhītā
tayā saddhiṃ gantukāmā, asukaṭṭhānaṃ kira gantvā tiṭṭhāti tassa
ārocetvā sārabhaṇḍakaṃ ādāya aññātakavesena pāsādā otaritvā
@Footnote: 1 dupāhanūpamotītipi .  2 dupāhanūpatāpi tassa anariyotipi.

--------------------------------------------------------------------------------------------- page300.

Tena saddhiṃ pālāyi. Aparabhāge tassā kiriyaṃ 1- nagare ca bhikkhusaṅghe ca pākaṭaṃ jātaṃ. Dhammasabhāyaṃ bhikkhū kathaṃ samuṭṭhāpesuṃ āvuso asukā kira seṭṭhidhītā khujjena saddhiṃ palātāti. Satthā āgantvā kāyanuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya nāmāti vutte na bhikkhave idāneva esā khujjaṃ kāmeti, pubbepi kāmesi yevāti vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto ekasmiṃ nigamagāme seṭṭhikule nibbattitvā vayappatto gharāvāsaṃ vasanto puttadhītāhi vaḍḍhamāno attano puttassa bārāṇasiseṭṭhissa dhītaraṃ vāretvā divasaṃ ṭhapesi. Seṭṭhidhītā attano gehe usabhassa sakkārasammānaṃ disvā ko nāmesoti dhātiṃ pucchitvā usabhoti sutvā antaravīthiyā gacchantaṃ ekaṃ khujjaṃ disvā ayaṃ purisūsabho bhavissatīti sārabhaṇḍakaṃ gahetvā tena saddhiṃ palāyi. Bodhisattopi kho seṭṭhidhītaraṃ gehaṃ ānessāmīti mahantena parivārena bārāṇasiṃ gacchanto tameva maggaṃ paṭipajji. Te ubhopi sabbarattiṃ maggaṃ agamaṃsu. Atha khujjassa sabbarattiṃ sītābhihatassa aruṇodaye sarīre vāto kuppi. Mahantā vedanā vattanti. So maggā okkamma vedanāppatto hutvā vīṇādaṇḍako viya saṅkuṭiko nipajji. Seṭṭhidhītāpissa pādamūle nisīdi. Bodhisatto seṭṭhidhītaraṃ khujjassa pādamūle nisinnaṃ disvā sañjānitvā upasaṅkamitvā seṭṭhidhītāya @Footnote: 1.kiriyā...pākaṭā jātāti yuttataraṃ. taṃ kammantipi.

--------------------------------------------------------------------------------------------- page301.

Saddhiṃ sallapanto paṭhamaṃ gāthamāha ekacintito ayamattho, bālo apariṇāyako, na hi khujjena vāmena bhoti saṅgantumarahasīti. Tattha ekacintito ayamatthoti amma yaṃ tvaṃ atthaṃ cintetvā iminā khujjena saddhiṃ palātā, ayaṃ tayā ekikāya evaṃ cintito bhavissati. Bālo apariṇāyakoti ayaṃ hi khujjo bālo, duppaññabhāvena mahallakopi bālova, aññasmiṃ gahetvā gacchante asati gantuṃ asamatthatāya apariṇāyako. Na hi khujjena vāmena bhoti saṅgantumarahasīti iminā hi khujjena vāmanattā vāmena bhoti tvaṃ mahākule jātā abhirūpā dassanīyā saṅgantuṃ nārahasīti. Athassa taṃ vacanaṃ sutvā seṭṭhidhītā dutiyaṃ gāthamāha purisūsabhaṃ maññamānā ahaṃ khujjamakāmayiṃ, soyaṃ saṅkuṭito seti chinnatanti yathā viṇāti. Tassattho ahaṃ ayya ekaṃ usabhaṃ disvā gunnaṃ jeṭṭhakassa piṭṭhiyaṃ kakudhaṃ hoti, imassāpi taṃ atthi, iminā purisūsabhena bhavitabbanti evamahaṃ khujjaṃ purisūsabhaṃ maññamānā akāmayiṃ, svāyaṃ yathā nāma chinnatanti sadoṇiko vīṇādaṇḍako evaṃ saṅkuṭito setīti. Bodhisatto tassā aññātakavesena nikkhantabhāvaṃ ñatvā nahāpetvā alaṅkaritvā rathaṃ āropetvā attano gehameva agamāsi.

--------------------------------------------------------------------------------------------- page302.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi. Tadā seṭṭhidhītā ayameva seṭṭhidhītā ahosi, bārāṇasiseṭṭhī pana ahamevāti. Vīṇāthūṇajātakaṃ dutiyaṃ. --------


             The Pali Atthakatha in Roman Book 37 page 299-302. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=5925&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=5925&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=313              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1796              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1791              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1791              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]