ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

                      7 Gūthapāṇajātakaṃ
     sūro sūrena saṅgammāti idaṃ sattā jetavane viharanto
aññataraṃ bhikkhuṃ ārabbha kathesi.
     Tasmiṃ kira kāle jetavanato gāvutaddhayojanamatte 1- eko
nigamagāmo ahosi. Tattha bahūni salākabhattapakkhikabhattāni atthi.
@Footnote: 1 gāvutadviyojanamattetipi.
Tattheko pañhapucchako koṇḍo vasati. So salākabhattapakkhikabhattānaṃ
atthāya gate daharabhikkhū ca sāmaṇere ca ke pivanti,
ke khādanti, ke bhuñjantīti pañhaṃ pucchitvā kathetuṃ asakkonte
lajjāpesi. Te tassa koṇḍassa bhayena salākabhattapakkhikabhattatthāya
taṃ gāmaṃ na gacchanti. Athekadivasaṃ ekopi bhikkhu salākaggaṃ gantvā
bhante asukagāme salākabhattaṃ vā pakkhikabhattaṃ vā atthīti pucchitvā
atthāvuso, tattha paneko koṇḍo pañhaṃ pucchati, kathetuṃ asakkonte
akkosati paribhāsati, tassa bhayena keci gantuṃ na sakkontīti vutte
bhante tattha bhattāni mayhaṃ pāpetha, ahantaṃ dametvā nibbisevanaṃ
katvā tato paṭṭhāya amhe disvā palāyanakaṃ karissāmīti āha.
Bhikkhū sādhūti sampaṭicchitvā tassa tattha bhattāni pāpesuṃ.
So tattha gantvā gāmadvāre cīvaraṃ pārupi. Taṃ disvā koṇḍo
caṇḍameṇḍako viya vegena upagantvā pañhaṃ me samaṇa kathehīti
āha. Upāsaka gāme caritvā yāguṃ ādāya āsanasālantāva
āgantuṃ me dehīti. So yāguṃ ādāya āsanasālaṃ āgatepi
tasmiṃ tatheva āha. Sopi taṃ yāguṃ tāva me pātuṃ dehi, āsanasālaṃ
sammajjituṃ dehi, salākabhattaṃ tāva me āharituṃ dehīti vatvā
salākabhattaṃ āharitvā tameva pattaṃ gāhāpetvā ehi, pañhaṃ te
kathessāmīti bahigāmaṃ netvā cīvaraṃ saṃharitvā aṅse ṭhapetvā tassa
hatthato pattaṃ gahetvā aṭṭhāsi. Tatthāpi naṃ so samaṇa pañhaṃ
me kathehīti āha. Atha naṃ kathemi te pañhanti ekappahāreneva
Pātetvā aṭṭhīni sañcuṇṇanto viya pothetvā gūthaṃ mukhe pakkhipitvā
itodāni paṭṭhāya imaṃ gāmaṃ āgatabhikkhuṃ kiñci pañhaṃ pucchitakāle
jānissāmīti santajjetvā pakkāmi. So tato paṭṭhāya bhikkhuṃ
disvā palāyati. Aparabhāge tassa bhikkhuno sā kiriyā bhikkhusaṅghe
pākaṭā jātā. Athekadivasaṃ bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ
āvuso asukabhikkhu kira koṇḍassa mukhe gūthaṃ pakkhipitvā gatoti.
Satthā āgantvā kāyanuttha bhikkhave etarahi kathāya sannisinnāti
pucchitvā imāya nāmāti vutte na bhikkhave so bhikkhu idāneva
taṃ mīḷhena āsādesi, pubbepi āsādesi yevāti vatvā atītaṃ
āhari.
     Atīte aṅgamagadhavāsino aññamaññassa raṭṭhaṃ gacchantā
ekadivasaṃ dvinnaṃ raṭṭhānaṃ sīmantare ekaṃ gharaṃ nissāya vasitvā
suraṃ pivitvā macchamaṃsaṃ khāditvā pātova yānāni yojetvā
pakkamiṃsu. Tesaṃ gatakāle eko gūthakhādakapāṇako gūthagandhena
āgantvā tesaṃ nisinnaṭṭhāne chaḍḍitasuraṃ disvā pānīyaṃ pipāsāya
pivitvā matto hutvā gūthapuñjaṃ abhiruhi. Allagūthaṃ tasmiṃ āruḷhe
thokaṃ onami. So paṭhavī maṃ dhāretuṃ na sakkotīti viravati.
Tasmiññeva khaṇe eko mattavāraṇo taṃ padesaṃ patvā gūthagandhaṃ
ghāyitvā jigucchanto paṭikkami. So taṃ disvā esa mama bhayena
palāyīti saññī hutvā iminā me saddhiṃ saṅgāmaṃ kātuṃ vaṭṭatīti taṃ
avhayanto paṭhamaṃ gāthamāha
        Sūro sūrena saṅgamma      vikkantena pahārinā
        ehi nāga nivattassu,     kinnu bhīto palāyasi,
        passantu aṅgamagadhā       mamaṃ tuyhañca vikkamanti.
     Tassattho tvaṃ sūro mayā sūrena saddhiṃ samāgantvā viriyavikkamena
vikkantena pahāradānasamatthatāya pahārinā kiṃkāraṇā asaṅgāmatthāya
gacchasi, nanu nāma ekasampahāro dātabbo siyā, tasmā
ehi nāga nivattassu, ettakeneva maraṇabhayatajjito hutvā kinnu
bhīto palāyasi, ime imaṃ sīmantaraṃ katvā vasantā passantu
aṅgamagadhā mama tuyhañca vikkamaṃ ubhinnampi amhākaṃ parakkamaṃ
passantūti. So hatthī uccāretvā tassa vacanaṃ sutvā nivattitvā
tassa santikaṃ gantvā taṃ apasādento dutiyaṃ gāthamāha
        na taṃ pādā vadhissāmi    na dantena na soṇḍiyā,
        mīḷhena taṃ vadhissāmi,    pūti haññatu pūtināti.
     Tassattho na taṃ pādādīhi vadhissāmi, tuyhaṃ pana anucchavikena
mīḷhena taṃ vadhissāmīti evañca pana vatvā pūtigūthapāṇako pūtinā
va haññatūti.
     Tassa matthake mahantaṃ laṇḍaṃ pātetvā udakaṃ vissajjetvā
tattheva taṃ jīvitakkhayaṃ pāpetvā koñcanādaṃ nadanto araññameva
pāvisi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi. Tadā
Gūthapāṇako koṇḍo ahosi, vāraṇo so bhikkhu, taṃ kāraṇaṃ paccakkhato
disvā tasmiṃ vanasaṇḍe nibbattadevatā pana ahamevāti.
                   Gūthapāṇakajātakaṃ sattamaṃ.
                      -----------



             The Pali Atthakatha in Roman Book 37 page 278-282. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=5533              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=5533              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=303              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1734              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1726              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1726              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]