ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

                      3 Puṭabhattajātakaṃ
     name namantassāti idaṃ satthā jetavane viharanto ekaṃ kuṭumbikaṃ
ārabbha kathesi.
     Sāvatthinagaravāsī kireko kuṭumbiko ekena jānapadakuṭumbikena
saddhiṃ vohāraṃ akāsi. So attano bhariyaṃ ādāya tassa dhāraṇakassa
santikaṃ agamāsi. Dhāraṇako dātuṃ na sakkomīti na kiñci adāsi.
Itaro kujjhitvā bhattaṃ abhuñjitvāva nikkhami. Atha naṃ antarāmagge
chātajjhattaṃ disvā maggapaṭipannā purisā bhariyāyapi datvā
bhuñjāhīti bhattapuṭaṃ adaṃsu. So taṃ gahetvā tassā adātukāmo
hutvā bhadde idaṃ corānaṃ tiṭṭhanaṭṭhānaṃ, tvaṃ purato yāhīti taṃ
uyyojetvā sabbaṃ bhattaṃ bhuñjitvā tucchapuṭaṃ dassetvā bhadde

--------------------------------------------------------------------------------------------- page270.

Abhattakatucchapuṭaṃ adaṃsūti āha. Sā tena ekena bhuttabhāvaṃ ñatvā domanassappattā ahosi. Te ubhopi jetavanapiṭṭhivihārena gacchantā pānīyaṃ pivissāmāti jetavanaṃ pavisiṃsu. Satthāpi tesaññeva āgamanaṃ olokento migaṃ gahetvā ṭhitaluddako viya gandhakuṭicchāyāya nisīdi. Te satthāraṃ disvā upasaṅkamitvā vanditvā nisīdiṃsu. Satthā tehi saddhiṃ paṭisanthāraṃ katvā kiṃ upāsike ayaṃ te bhattā hitakāmo sasnehoti pucchi. Bhante ahaṃ etassa sasnehā, ayaṃ pana mayhaṃ nisneho, tiṭṭhantu aññe divasā, ajjevesantarāmagge puṭabhattaṃ labhitvā mayhaṃ adatvā attanāva bhuñjatīti. Upāsike niccākālampi tvaṃ etassa hitakāmā sasnehā, ayaṃ nisnehova, yadā pana paṇḍite nissāya tava guṇe jānāti, tadā sabbissariyaṃ niyyādetīti vatvā tāya yācito atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto amaccakule nibbattitvā vayappatto tassa atthadhammānusāsako ahosi. Atha naṃ rājā padubbheyyāpi me ayanti attano puttaṃ āsaṅkanto nīhari. So attano bhariyaṃ gahetvā nagarā nikkhamma ekasmiṃ kāsikagāme vāsaṃ kappesi. So aparabhāge pitu kālakatabhāvaṃ sutvā kulasantakaṃ rajjaṃ gaṇhissāmīti bārāṇasiṃ paccāgacchanto antarāmagge bhariyāyapi datvā bhuñjāhīti puṭabhattaṃ labhitvā tassā adatvā sayameva bhuñji. Sā kakkhaḷo vatāyaṃ purisoti domanassappattā ahosi. So bārāṇasiyaṃ rajjaṃ gahetvā taṃ aggamahesiṭṭhāne

--------------------------------------------------------------------------------------------- page271.

Ṭhapetvā ettakameva etissā alanti na aññaṃ sakkāraṃ vā sammānaṃ vā karoti, kathaṃ yāpesītipi naṃ na pucchati. Bodhisatto cintesi ayaṃ devī rañño bahuppakārā sasnehā, rājā panetaṃ kismiñci na maññati, sakkārasammānamassā kāressāmīti taṃ upasaṅkamitvā upacāraṃ katvā ekamantaṃ ṭhatvā kintātāti vutte kathaṃ samuṭṭhāpetuṃ mayaṃ devi tumhe upaṭṭhahāma, kiṃ nāma mahallakānaṃ mātāpitūnaṃ vatthakkhaṇḍaṃ vā bhattapiṇḍaṃ vā dātuṃ na vaṭṭatīti āha. Tāta ahaṃ attanāpi kiñci na labhāmi, tumhākaṃ kiṃ dassāmi, nanu labhanakāle adāsiṃ, idāni pana me rājā na kiñci deti, tiṭṭhatu aññaṃ dānaṃ, rajjaṃ gaṇhituṃ āgacchanto antarāmagge bhattapuṭaṃ labhitvā bhattamattampi me adatvā attanāva bhuñjīti. Kiṃ pana amma rañño santike evaṃ kathetuṃ sakkhissathāti. Sakkhissāmi tātāti. Tena hi ajjeva mama rañño santike ṭhitakāle mayi pucchante evaṃ kathetha, ajjeva vo guṇaṃ jānāpessāmīti. Evaṃ vatvā bodhisatto purimataraṃ gantvā rañño santike aṭṭhāsi. Sāpi gantvā rañño santike aṭṭhāsi. Atha naṃ bodhisatto amma tumhe ativiya kakkhaḷā, kinnāma pitūnaṃ vatthakkhaṇḍaṃ vā bhattapiṇḍamattaṃ vā dātuṃ na vaṭṭatīti. Tāta ahameva rañño santikā kiñci na labhāmi, tumhākaṃ kiṃ dassāmīti. Nanu aggamahesiṭṭhānaṃ vo laddhanti. Tāta kismiñci sammāne asati aggamahesiṭṭhānaṃ kiṃ karissati, idāni me tumhākaṃ rājā kiṃ dassati, so antarāmagge

--------------------------------------------------------------------------------------------- page272.

Bhattapuṭaṃ labhitvā tato kiñci adatvā sayameva bhuñjīti. Bodhisatto evaṃ kira mahārājāti pucchi. Rājā adhivāsesi. Bodhisatto tassa adhivāsanaṃ viditvā tena hi amma rañño appiyakālato paṭṭhāya kiṃ tumhākaṃ idha vāsena, lokasmiṃ hi appiyasampayogova dukkho, tumhākaṃ idha vāse sati rañño appiyasampayogo dukkhaṃ bhavissati, ime sattā nāma bhajantaṃ bhajanti, abhajantaṃ abhajanabhāvaṃ ñatvā aññattha gantabbaṃ, mahanto hi lokasannivāsoti vatvā imā gāthā avoca name namantassa, bhaje bhajantaṃ, kiccānukubbassa kareyya kiccaṃ, nānatthakāmassa kareyya atthaṃ, asambhajantampi na sambhajeyya. Caje cajantaṃ, vanathaṃ na kayirā, apetacittena na sambhajeyya, dijo dumaṃ khīṇaphalaṃva ñatvā aññaṃ samekkheyya, mahā hi lokoti. Tattha name namantassa bhaje bhajantanti yo attano namati tasseva paṭinameyya, yo ca bhajati taññeva bhajeyya. Kiccānukubbassa kareyya kiccanti attano uppannaṃ kiccaṃ anukubbantasseva tassāpi uppannakiccaṃ paṭikareyya. Caje cajantaṃ, vanathaṃ na kayirāti attānaṃ jahantaṃ jahetheva, kiñci tasmiṃ taṇhāsaṅkhātaṃ vanathaṃ na kareyya.

--------------------------------------------------------------------------------------------- page273.

Apetacittenāti vigatacittena vipallaṭṭhacittena. Na sambhajeyyāti tathārūpena saddhiṃ na samāgaccheyya. Dijo dumanti yathā sakuṇo pubbe phalitampi rukkhaṃ phale khīṇe khīṇaphalo ayanti ñatvā taṃ chaḍḍetvā aññaṃ samekkhati pariyesati evaṃ aññaṃ samekkheyya, mahā hi esa loko, avassaṃ tumhesu sasnehaṃ ekaṃ purisaṃ labhissathāti. Taṃ sutvā bārāṇasirājā deviyā sabbissariyaṃ adāsi. Tato paṭṭhāya samaggā sammodamānā vasiṃsu. Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi. Saccapariyosāne dve jāyapatikā sotāpattiphale patiṭṭhahiṃsu. Tadā jāyapatikā imeva dve jāyapatikā ahesuṃ, paṇḍitāmacco pana ahamevāti. Puṭabhattajātakaṃ tatiyaṃ. -------


             The Pali Atthakatha in Roman Book 37 page 269-273. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=5344&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=5344&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=295              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1700              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1690              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1690              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]