ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

                      3 Puṭabhattajātakaṃ
     name namantassāti idaṃ satthā jetavane viharanto ekaṃ kuṭumbikaṃ
ārabbha kathesi.
     Sāvatthinagaravāsī kireko kuṭumbiko ekena jānapadakuṭumbikena
saddhiṃ vohāraṃ akāsi. So attano bhariyaṃ ādāya tassa dhāraṇakassa
santikaṃ agamāsi. Dhāraṇako dātuṃ na sakkomīti na kiñci adāsi.
Itaro kujjhitvā bhattaṃ abhuñjitvāva nikkhami. Atha naṃ antarāmagge
chātajjhattaṃ disvā maggapaṭipannā purisā bhariyāyapi datvā
bhuñjāhīti bhattapuṭaṃ adaṃsu. So taṃ gahetvā tassā adātukāmo
hutvā bhadde idaṃ corānaṃ tiṭṭhanaṭṭhānaṃ, tvaṃ purato yāhīti taṃ
uyyojetvā sabbaṃ bhattaṃ bhuñjitvā tucchapuṭaṃ dassetvā bhadde
Abhattakatucchapuṭaṃ adaṃsūti āha. Sā tena ekena bhuttabhāvaṃ ñatvā
domanassappattā ahosi. Te ubhopi jetavanapiṭṭhivihārena gacchantā
pānīyaṃ pivissāmāti jetavanaṃ pavisiṃsu. Satthāpi tesaññeva āgamanaṃ
olokento  migaṃ gahetvā ṭhitaluddako viya gandhakuṭicchāyāya nisīdi.
Te satthāraṃ disvā upasaṅkamitvā vanditvā nisīdiṃsu. Satthā tehi
saddhiṃ paṭisanthāraṃ katvā kiṃ upāsike ayaṃ te bhattā hitakāmo
sasnehoti pucchi. Bhante ahaṃ etassa sasnehā, ayaṃ pana mayhaṃ
nisneho, tiṭṭhantu aññe divasā, ajjevesantarāmagge puṭabhattaṃ
labhitvā mayhaṃ adatvā attanāva bhuñjatīti. Upāsike niccākālampi
tvaṃ etassa hitakāmā sasnehā, ayaṃ nisnehova, yadā pana
paṇḍite nissāya tava guṇe jānāti, tadā sabbissariyaṃ niyyādetīti
vatvā tāya yācito atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
amaccakule nibbattitvā vayappatto tassa atthadhammānusāsako ahosi.
Atha naṃ rājā padubbheyyāpi me ayanti attano puttaṃ āsaṅkanto
nīhari. So attano bhariyaṃ gahetvā nagarā nikkhamma ekasmiṃ
kāsikagāme vāsaṃ kappesi. So aparabhāge pitu kālakatabhāvaṃ sutvā
kulasantakaṃ rajjaṃ gaṇhissāmīti bārāṇasiṃ paccāgacchanto antarāmagge
bhariyāyapi datvā bhuñjāhīti puṭabhattaṃ labhitvā tassā adatvā
sayameva bhuñji. Sā kakkhaḷo vatāyaṃ purisoti domanassappattā
ahosi. So bārāṇasiyaṃ rajjaṃ gahetvā taṃ aggamahesiṭṭhāne
Ṭhapetvā ettakameva etissā alanti na aññaṃ sakkāraṃ vā
sammānaṃ vā karoti, kathaṃ yāpesītipi naṃ na pucchati. Bodhisatto
cintesi ayaṃ devī rañño bahuppakārā sasnehā, rājā panetaṃ
kismiñci na maññati, sakkārasammānamassā kāressāmīti taṃ
upasaṅkamitvā upacāraṃ katvā ekamantaṃ ṭhatvā kintātāti vutte kathaṃ
samuṭṭhāpetuṃ mayaṃ devi tumhe upaṭṭhahāma, kiṃ nāma mahallakānaṃ
mātāpitūnaṃ vatthakkhaṇḍaṃ vā bhattapiṇḍaṃ vā dātuṃ na vaṭṭatīti āha.
Tāta ahaṃ attanāpi kiñci na labhāmi, tumhākaṃ kiṃ dassāmi, nanu
labhanakāle adāsiṃ, idāni pana me rājā na kiñci deti,  tiṭṭhatu
aññaṃ dānaṃ, rajjaṃ gaṇhituṃ āgacchanto antarāmagge bhattapuṭaṃ
labhitvā bhattamattampi me adatvā attanāva bhuñjīti. Kiṃ pana
amma rañño santike evaṃ kathetuṃ sakkhissathāti. Sakkhissāmi
tātāti. Tena hi ajjeva mama rañño santike ṭhitakāle mayi
pucchante evaṃ kathetha, ajjeva vo guṇaṃ jānāpessāmīti. Evaṃ
vatvā bodhisatto purimataraṃ gantvā rañño santike aṭṭhāsi.
Sāpi gantvā rañño santike aṭṭhāsi. Atha naṃ bodhisatto amma
tumhe ativiya kakkhaḷā, kinnāma pitūnaṃ vatthakkhaṇḍaṃ vā
bhattapiṇḍamattaṃ vā dātuṃ na vaṭṭatīti. Tāta ahameva rañño santikā
kiñci na labhāmi, tumhākaṃ kiṃ dassāmīti. Nanu aggamahesiṭṭhānaṃ
vo laddhanti. Tāta kismiñci sammāne asati aggamahesiṭṭhānaṃ
kiṃ karissati, idāni me tumhākaṃ rājā kiṃ dassati, so antarāmagge
Bhattapuṭaṃ labhitvā tato kiñci adatvā sayameva bhuñjīti. Bodhisatto
evaṃ kira mahārājāti pucchi. Rājā adhivāsesi. Bodhisatto tassa
adhivāsanaṃ viditvā tena hi amma rañño appiyakālato paṭṭhāya
kiṃ tumhākaṃ idha vāsena, lokasmiṃ hi appiyasampayogova dukkho,
tumhākaṃ idha vāse sati rañño appiyasampayogo dukkhaṃ bhavissati,
ime sattā nāma bhajantaṃ bhajanti, abhajantaṃ abhajanabhāvaṃ ñatvā
aññattha gantabbaṃ, mahanto hi lokasannivāsoti vatvā imā gāthā
avoca
                name namantassa, bhaje bhajantaṃ,
                kiccānukubbassa kareyya kiccaṃ,
                nānatthakāmassa kareyya atthaṃ,
                asambhajantampi na sambhajeyya.
                Caje cajantaṃ, vanathaṃ na kayirā,
                apetacittena na sambhajeyya,
                dijo dumaṃ khīṇaphalaṃva ñatvā
                aññaṃ samekkheyya, mahā hi lokoti.
     Tattha name namantassa bhaje bhajantanti yo attano namati
tasseva paṭinameyya, yo ca bhajati taññeva bhajeyya. Kiccānukubbassa
kareyya kiccanti attano uppannaṃ kiccaṃ anukubbantasseva tassāpi
uppannakiccaṃ paṭikareyya. Caje cajantaṃ, vanathaṃ na kayirāti attānaṃ
jahantaṃ jahetheva, kiñci tasmiṃ taṇhāsaṅkhātaṃ vanathaṃ na kareyya.
Apetacittenāti vigatacittena vipallaṭṭhacittena. Na sambhajeyyāti
tathārūpena saddhiṃ na samāgaccheyya. Dijo dumanti yathā sakuṇo
pubbe phalitampi rukkhaṃ phale khīṇe khīṇaphalo ayanti ñatvā taṃ chaḍḍetvā
aññaṃ samekkhati pariyesati evaṃ aññaṃ samekkheyya, mahā hi esa
loko, avassaṃ tumhesu sasnehaṃ ekaṃ purisaṃ labhissathāti.
     Taṃ sutvā bārāṇasirājā deviyā sabbissariyaṃ adāsi. Tato
paṭṭhāya samaggā sammodamānā vasiṃsu.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi. Saccapariyosāne dve jāyapatikā sotāpattiphale
patiṭṭhahiṃsu. Tadā jāyapatikā imeva dve jāyapatikā ahesuṃ,
paṇḍitāmacco pana ahamevāti.
                    Puṭabhattajātakaṃ tatiyaṃ.
                        -------



             The Pali Atthakatha in Roman Book 37 page 269-273. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=5344              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=5344              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=295              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1700              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1690              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1690              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]