ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

page261.

8 Kāsāvavaggavaṇṇanā -------- 1 kāsāvajātakaṃ. Anikkasāvo kāsāvanti idaṃ satthā jetavane viharanto devadattaṃ ārabbha kathesi. Vatthu pana rājagahe samuṭṭhitaṃ. Ekasmiṃ samaye dhammasenāpati pañcahi bhikkhusatehi saddhiṃ veḷuvane viharati. Atha devadattopi attano anurūpāya dussīlaparisāya parivuto gayāsīse viharati. Tasmiṃ samaye rājagahavāsino chandakaṃ saṃharitvā dānaṃ sajjayiṃsu. Atheko vohāratthāya āgatavāṇijo imaṃ sāṭakaṃ vissajjetvā mampi pattikaṃ karothāti mahagghaṃ gandhakāsāvaṃ adāsi. Nāgarā mahādānaṃ pavattayiṃsu. Sabbaṃ chandakena saṅkaḍḍhitaṃ kahāpaṇeheva niṭṭhāsi. So sāṭako atireko ahosi. Mahājanā sannipatitvā ayaṃ gandhakāsāvasāṭako atireko, kassa naṃ dussaṃ dassāma, kiṃ mayaṃ sāriputtassa dassāma udāhu devadattassāti mantayiṃsu. Tattheke sāriputtattherassāti āhaṃsu. Apare sāriputtatthero katipāhaṃ vasitvā yathāruciṃ pakkamissati, devadattatthero pana nibaddhaṃ amhākaṃ nagarameva upanissāya viharati, maṅgalāvamaṅgalesu ayameva amhākaṃ avassayo, devadattassa dassāmāti āhaṃsu. Sambahulikaṃ kathentesupi devadattassa dassāmāti vattāro bahū ahesuṃ.

--------------------------------------------------------------------------------------------- page262.

Atha naṃ devadattassa adaṃsu. Devadatto tassa dussā chindāpetvā ovaṭṭikaṃ sibbāpetvā rajāpetvā suvaṇṇapattavaṇṇaṃ 1- katvā pārupi. Tasmiṃ kāle tiṃsamattā bhikkhū rājagahā sāvatthiṃ gantvā satthāraṃ vanditvā katapaṭisanthārā taṃ pavattiṃ ārocetvā evaṃ bhante devadatto attano ananucchavikaṃ arahattaddhajaṃ 2- pārupīti ārocesuṃ. Satthā na bhikkhave devadatto idāneva attano ananurūpaṃ arahattaddhajaṃ paridahati, pubbepi paridahati yevāti vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto himavantappadese hatthikule nibbattetvā vayappatto asītisahassa- mattavāraṇaparivāro yūthapati hutvā araññāyatane vasata. Atheko duggatamanusso bārāṇasiyaṃ viharanto dantakāravīthiyaṃ dantakāre dantavalayādīni karonte disvā hatthidante labhitvā gaṇhissathāti pucchi. Āma gaṇhissāmāti āhaṃsu. So sādhūti āvudhaṃ ādāya kāsāyavatthavasano paccekabuddhavesaṃ gaṇhitvā paṭisīsakaṃ paṭimuñcitvā hatthivīthiyaṃ ṭhatvā āvudhena hatthiṃ māretvā dante ādāya bārāṇasiyaṃ vikkiṇanto jīvitaṃ kappesi. So aparabhāge bodhisattassa parivārahatthīnaṃ sabbapacchimahatthiṃ māretuṃ ārabhi. Hatthino devasikaṃ hatthīsu parihāyantesu kena nu kho kāraṇena hatthino parihāyantīti bodhisattassa ārocesuṃ. Bodhisatto pariggaṇhanto paccekabuddhavesaṃ @Footnote: 1 suvaṇṇapaṭavaṇṇantipi . 2 arahantaddhajantipi, arahaddhajantipi .pe.

--------------------------------------------------------------------------------------------- page263.

Gahetvā hatthivīthipariyante eko puriso tiṭṭhati, kacci nu kho māreti, gaṇhissāmi nanti ekadivasaṃ hatthī purato katvā sayaṃ pacchato ahosi. So bodhisattaṃ disvā āvudhaṃ ādāya pakkhandi. Bodhisatto nivattitvā ṭhito bhūmiyaṃ pothetvā māressāmi nanti soṇḍaṃ pasāretvā tena paridahitāni kāsāyāni disvā imaṃ arahattaddhajaṃ mayā garukātuṃ vaṭṭatīti soṇḍaṃ paṭisaṃharitvā ambho purisa na nu esa arahattaddhajo ananucchaviko tuyhaṃ, kasmā etaṃ paridahasīti vatvā imā gāthā avoca anikkasāvo kāsāvaṃ yo vatthaṃ paridahissati apeto damasaccena na so kāsāvamarahati, yo ca vantakasāvassa sīlesu susamāhito upeto damasaccena sa ve kāsāvamarahatīti. Tattha anikkasāvoti kasāvo vuccati rāgo doso moho makkho palāso issā macchariyaṃ māyā sātheyyaṃ thambho sārambho māno atimāno mado pamādo sabbe akusalā dhammā sabbe duccaritā sabbaṃ bhavagāmikammaṃ diyaḍḍhakilesasahassaṃ, eso kasāvo nāma. So yassa puggalassa appahīno santānato nissito 1- anikkhanto so anikkasāvo nāma. Kāsāvanti kāsāyarasapītaṃ arahattaddhajabhūtaṃ. Yo vatthaṃ paridahissatīti yo evarūpo hutvā evarūpaṃ vatthaṃ paridahessati nivāseti ceva pārupati ca. Apeto @Footnote: 1 anissaṭṭhotipi.

--------------------------------------------------------------------------------------------- page264.

Damasaccenāti indriyadamasaṅkhātena damena nibbānasaṅkhātena ca paramatthasaccena apeto parivajjito. Nissakkatthe vā karaṇavacanaṃ. Etasmā damasaccā apetoti attho. Saccanti cettha catusaccampi vattati yeva. Na so kāsāvamarahatīti so puggalo anikkasāvattā arahattaddhajaṃ kāsāvaṃ na arahati, ananucchaviko etassa. Yo ca vantakasāvassāti yo pana puggalo yathāvuttasseva kāsāvassa vantattā vantakasāvo assa. Sīlesu susamāhitoti maggasīlesu ceva phalasīlesu ca sammā āhito ānetvā ṭhapito viya tesu patiṭṭhito. Tehi sīlehi samaṅgībhūtassetaṃ adhivacanaṃ. Upetoti sampanno samannāgato. Damasaccenāti vuttappakārena damena ceva saccena ca. Sa ve kāsāvamarahatīti eso evarūpo puggalo imaṃ arahattaddhajaṃ kāsāvaṃ arahati. Evaṃ bodhisatto tassa purisassa imaṃ kāraṇaṃ kathetvā ito paṭṭhāya mā idhāgacchasi, āgacchasi ce, jīvitante natthīti tajjetvā palāpesi. Satthā imaṃ dhammadesanaṃ āharitvā jātkaṃ samodhānesi. Tadā hatthimārakapuriso devadatto ahosi, yūthapati pana ahamevāti. Kāsāvajātakaṃ paṭhamaṃ. ---------


             The Pali Atthakatha in Roman Book 37 page 261-264. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=5174&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=5174&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=291              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1684              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1674              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1674              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]