ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

page245.

9 Garahitajātakaṃ hiraññaṃ me suvaṇṇaṃ meti idaṃ satthā jetavane viharanto ekaṃ anabhiratiyā ukkaṇṭhitabhikkhuṃ ārabbha kathesi. Etassa hi paccekaggahitaṃ ārammaṇaṃ nāma natthi, anabhirativāsaṃ vasantaṃ pana taṃ satthu santikaṃ ānesuṃ. So satthārā saccaṃ kira tvaṃ ukkaṇṭhitosīti puṭṭho saccanti vatvā kiṃkāraṇāti vutte kilesavasenāti āha. Atha naṃ satthā bhikkhu kileso nāma pubbepi tiracchānehipi garahito, tvaṃ evarūpe sāsane pabbajito kasmā tiracchānehipi garahitakilesavasena ukkaṇṭhitoti vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto himavantappadese vānarayoniyaṃ nibbatti. Tamenaṃ eko vanacarako gahetvā ānetvā rañño adāsi. So ciraṃ rājagehe vasamāno vattasampanno ahosi. Manussaloke vattamānaṃ kiriyaṃ yebhuyyena aññāsi. Rājā tassa vatte pasīditvā vanacarakaṃ pakkosāpetvā imaṃ vānaraṃ gahitaṭṭhāne yeva vissajjehīti āṇāpesi. So tathā akāsi. Vānaragaṇā bodhisattassa āgatabhāvaṃ ñatvā tassa dassanatthāya mahante pāsāṇapiṭṭhe sannipatitvā bodhisattena saddhiṃ sammodanīyaṃ katvā samma kahaṃ ettakaṃ kālaṃ vuṭṭhosīti āhaṃsu. Bārāṇasiyaṃ rājanivesaneti. Atha kathaṃ muttosīti. Rājā maṃ keḷimakkaṭaṃ katvā mama vatte pasanno maṃ vissajjesīti. Atha

--------------------------------------------------------------------------------------------- page246.

Naṃ te vānarā manussaloke vattamānakiriyaṃ nāma tumhe jānissatha, amhākampi tāva kathetha, sotukāmamhāti āhaṃsu. Mā maṃ manussānaṃ kiriyaṃ pucchathāti. Kathetha, sotukāmamhāti. Bodhisatto manussā nāma khattiyāpi brāhmaṇāpi mayhaṃ mayhanti vadanti hutvā abhāvaṭṭhena aniccataṃ na jānanti, suṇāthadāni tesaṃ andhabālānaṃ karaṇanti vatvā imā gāthā avoca hiraññaṃ me suvaṇṇaṃ me esā rattidivā kathā dummedhānaṃ manussānaṃ ariyadhammaṃ apassataṃ, dve dve gahapatayo gehe eko tattha amassuko lambatthano veṇikato atho aṅkitakaṇṇako kīto dhanena bahunā so taṃ vitudate jananti. Tattha hiraññaṃ me suvaṇṇaṃ meti desanāsīsamattametaṃ. Iminā pana padadvayena dasavidhampi ratanaṃ sabbaṃ pubbaṇṇāparaṇṇaṃ khettaṃ vatthuṃ dvippadacatuppadañca sabbaṃ dassetvā idaṃ me idaṃ meti āha. Esā rattidivā kathāti esā manussānaṃ rattiṃ ca divā ca niccakālaṃ kathā. Aññaṃ pana te pañcakkhandhā aniccāti vā hutvā na bhavantīti vā na jānanti evameva paridevantā vicaranti. Dummedhānanti appaññānaṃ. Ariyadhammaṃ apassatanti ariyānaṃ buddhādīnaṃ dhammaṃ ariyaṃ vā niddosaṃ navavidhaṃ lokuttaradhammaṃ apassantānaṃ esā va kathā, aññā pana aniccaṃ vā dukkhaṃ vāti tesaṃ kathā nāma natthi. Gahapatayoti gehe adhipatibhūtā. Eko

--------------------------------------------------------------------------------------------- page247.

Tatthāti tesu dvīsu gharasāmikesu ekoti mātugāmaṃ sandhāya vadati tattha. Veṇikatoti kataveṇi nānappakārena saṇṭhāpitakesakalāpoti attho. Atho aṅkitakaṇṇakoti atha sveva viddhakaṇṇo chiddakaṇṇoti lambakaṇṇataṃ sandhāyāha. Kīto dhanena bahunāti so panesa amassuko lambatthano veṇikato aṅkitakaṇṇo mātāpitūnaṃ bahudhanaṃ datvā kīto maṇḍitvā pasādhetvā yānaṃ āropetvā gahetvā mahantena parivārena gharaṃ ānīto. So taṃ vitudate jananti so gahapati āgatakālato paṭṭhāya tasmiṃ gehe dāsakammakarādigehajanaṃ are duṭṭhadāsa duṭṭhadāsi idaṃ karosi idaṃ na karosīti mukhasattīhi vitudati sāmiko viya hutvā mahājanaṃ vicāresi. Evaṃ tāva manussalokaṃ ativiya ayuttanti manussalokaṃ garahati. Taṃ sutvā sabbe vānarā mā kathetha, asotabbayuttakaṃ assumhāti ubhohi hatthehi kaṇṇe daḷhaṃ pidahiṃsu. Imasmiṃ ṭhāne amhehi idaṃ ayuttaṃ sutanti taṃ ṭhānampi garahitvā aññattha agamaṃsu. So piṭṭhipāsāṇo garahitapiṭṭhipāsāṇo yeva kira nāma jāto. Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi. Saccapariyosāne so bhikkhu sotāpattiphale patiṭṭhahi. Tadā vānaragaṇā buddhaparisā ahesuṃ, vānarindo pana ahamevāti. Garahitajātakaṃ navamaṃ. --------


             The Pali Atthakatha in Roman Book 37 page 245-247. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=4842&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=4842&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=287              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1658              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1650              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1650              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]