ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

                      9 Garahitajātakaṃ
     hiraññaṃ me suvaṇṇaṃ meti idaṃ satthā jetavane viharanto
ekaṃ anabhiratiyā ukkaṇṭhitabhikkhuṃ ārabbha kathesi.
     Etassa hi paccekaggahitaṃ ārammaṇaṃ nāma natthi, anabhirativāsaṃ
vasantaṃ pana taṃ satthu santikaṃ ānesuṃ. So satthārā saccaṃ kira
tvaṃ ukkaṇṭhitosīti puṭṭho saccanti vatvā kiṃkāraṇāti vutte
kilesavasenāti āha. Atha naṃ satthā bhikkhu kileso nāma pubbepi
tiracchānehipi garahito, tvaṃ evarūpe sāsane pabbajito kasmā
tiracchānehipi garahitakilesavasena ukkaṇṭhitoti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
himavantappadese vānarayoniyaṃ nibbatti. Tamenaṃ eko vanacarako
gahetvā ānetvā rañño adāsi. So ciraṃ rājagehe vasamāno
vattasampanno ahosi. Manussaloke vattamānaṃ kiriyaṃ yebhuyyena
aññāsi. Rājā tassa vatte pasīditvā vanacarakaṃ pakkosāpetvā
imaṃ vānaraṃ gahitaṭṭhāne yeva vissajjehīti āṇāpesi. So
tathā akāsi. Vānaragaṇā bodhisattassa āgatabhāvaṃ ñatvā tassa
dassanatthāya mahante pāsāṇapiṭṭhe sannipatitvā bodhisattena saddhiṃ
sammodanīyaṃ katvā samma kahaṃ ettakaṃ kālaṃ vuṭṭhosīti āhaṃsu.
Bārāṇasiyaṃ rājanivesaneti. Atha kathaṃ muttosīti. Rājā maṃ
keḷimakkaṭaṃ katvā mama vatte pasanno maṃ vissajjesīti. Atha
Naṃ te vānarā manussaloke vattamānakiriyaṃ nāma tumhe jānissatha,
amhākampi tāva kathetha, sotukāmamhāti āhaṃsu. Mā maṃ manussānaṃ
kiriyaṃ pucchathāti. Kathetha, sotukāmamhāti. Bodhisatto manussā
nāma khattiyāpi brāhmaṇāpi mayhaṃ mayhanti vadanti hutvā abhāvaṭṭhena
aniccataṃ na jānanti, suṇāthadāni tesaṃ andhabālānaṃ karaṇanti vatvā
imā gāthā avoca
        hiraññaṃ me suvaṇṇaṃ me       esā rattidivā kathā
        dummedhānaṃ manussānaṃ        ariyadhammaṃ apassataṃ,
        dve dve gahapatayo gehe   eko tattha amassuko
        lambatthano veṇikato        atho aṅkitakaṇṇako
        kīto dhanena bahunā         so taṃ vitudate jananti.
     Tattha hiraññaṃ me suvaṇṇaṃ meti desanāsīsamattametaṃ.
Iminā pana padadvayena dasavidhampi ratanaṃ sabbaṃ pubbaṇṇāparaṇṇaṃ
khettaṃ vatthuṃ dvippadacatuppadañca sabbaṃ dassetvā idaṃ me idaṃ
meti āha. Esā rattidivā kathāti esā manussānaṃ rattiṃ ca
divā ca niccakālaṃ kathā. Aññaṃ pana te pañcakkhandhā aniccāti
vā hutvā na bhavantīti vā na jānanti evameva paridevantā
vicaranti. Dummedhānanti appaññānaṃ. Ariyadhammaṃ apassatanti
ariyānaṃ buddhādīnaṃ dhammaṃ ariyaṃ vā niddosaṃ navavidhaṃ lokuttaradhammaṃ
apassantānaṃ esā va kathā, aññā pana aniccaṃ vā dukkhaṃ vāti
tesaṃ kathā nāma natthi. Gahapatayoti gehe adhipatibhūtā. Eko
Tatthāti tesu dvīsu gharasāmikesu ekoti mātugāmaṃ sandhāya vadati
tattha. Veṇikatoti kataveṇi nānappakārena saṇṭhāpitakesakalāpoti
attho. Atho aṅkitakaṇṇakoti atha sveva viddhakaṇṇo chiddakaṇṇoti
lambakaṇṇataṃ sandhāyāha. Kīto dhanena bahunāti so panesa
amassuko lambatthano veṇikato aṅkitakaṇṇo mātāpitūnaṃ bahudhanaṃ
datvā kīto maṇḍitvā pasādhetvā yānaṃ āropetvā gahetvā
mahantena parivārena gharaṃ ānīto. So taṃ vitudate jananti so
gahapati āgatakālato paṭṭhāya tasmiṃ gehe dāsakammakarādigehajanaṃ
are duṭṭhadāsa duṭṭhadāsi idaṃ karosi idaṃ na karosīti mukhasattīhi
vitudati sāmiko viya hutvā mahājanaṃ vicāresi. Evaṃ tāva
manussalokaṃ ativiya ayuttanti manussalokaṃ garahati.
     Taṃ sutvā sabbe vānarā mā kathetha, asotabbayuttakaṃ assumhāti
ubhohi hatthehi kaṇṇe daḷhaṃ pidahiṃsu. Imasmiṃ ṭhāne amhehi
idaṃ ayuttaṃ sutanti taṃ ṭhānampi garahitvā aññattha agamaṃsu.
So piṭṭhipāsāṇo garahitapiṭṭhipāsāṇo yeva kira nāma jāto.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi. Saccapariyosāne so bhikkhu sotāpattiphale patiṭṭhahi.
Tadā vānaragaṇā buddhaparisā ahesuṃ, vānarindo pana ahamevāti.
                    Garahitajātakaṃ navamaṃ.
                       --------



             The Pali Atthakatha in Roman Book 37 page 245-247. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=4842              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=4842              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=287              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1658              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1650              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1650              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]