ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

                     6 Alīnacittajātakaṃ
     alīnacittaṃ nissāyāti idaṃ satthā jetavane viharanto ekaṃ
osaṭṭhaviriyaṃ bhikkhuṃ ārabbha kathesi.
     Vatthuṃ ekādasanipāte saṃvarajātake āvibhavissati.
     So pana bhikkhu satthārā saccaṃ kira tvaṃ bhikkhu viriyaṃ osajjīti
vutte saccaṃ bhagavāti āha. Atha naṃ satthā nanu tvaṃ bhikkhu pubbe
viriyaṃ katvā maṃsapesisadisassa daharakumārassa dvādasayojanike
bārāṇasinagare rajjaṃ gahetvā adāsi, idāni kasmā evarūpe sāsane
pabbajitvā viriyaṃ osajjasīti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bārāṇasito
avidūre vaḍḍhakīgāmo ahosi. Tattha pañcasatā vaḍḍhakī vasanti.
Te nāvāya uparisotaṃ gantvā araññe pavisiṃsu. Te gehasambhāradārūni
koṭṭetvā tattheva ekabhūmikadvibhūmikādibhede pāsāde 1-
sajjetvā thambhato paṭṭhāya sabbadārūsu saññaṃ katvā nadītīraṃ netvā nāvaṃ
āropetvā anusotena nagaraṃ āgantvā, ye yādisāni gehāni
ākaṅkhanti, tesaṃ tādisāni katvā kahāpaṇe gahetvā puna tattheva
gantvā gehasambhāre āharanti. Evaṃ tesaṃ jīvitaṃ kappentānaṃ
ekasmiṃ kāle araññe khandhāvāraṃ bandhitvā dārūni koṭṭentānaṃ
avidūre eko hatthī khadirakhānukaṃ akkami. Tassa so khānuko
@Footnote: 1 gehetipi.
Pādaṃ vijjhi. Balavavedanā vattanti. Pādo uddhumāyitvā
pubbaṃ gaṇhi. So vedanāppatto tesaṃ dārukoṭṭanasaddaṃ sutvā
ime vaḍḍhakī nissāya mayhaṃ sotthi bhavissatīti maññamāno tīhi
pādehi tesaṃ santikaṃ gantvā avidūre nipajji. Vaḍḍhakī taṃ
uddhumātapādaṃ disvā upasaṅkamitvā pāde khānukaṃ disvā tikhiṇāya
vāsiyā khānukassa samantato odhikaṃ katvā rajjuyā bandhitvā
ākaḍḍhamānā khānukaṃ nīharitvā pubbaṃ mocitvā uṇhodakena dhovitvā
tadanurūpehi bhesajjehi na cirasseva vaṇaṃ phāsukaṃ kariṃsu. Hatthī
arogo hutvā cintesi mayā ime vaḍḍhakī nissāya jīvitaṃ laddhaṃ,
idāni tesaṃ mayā upakāraṃ kātuṃ vaṭṭatīti. So tato paṭṭhāya
vaḍḍhakīhi saddhiṃ rukkhe nīharitvā tacchantānaṃ parivaṭṭetvā deti
vāsiādīni upasaṃharati. Soṇḍāya veṭhetvā kāḷasuttakoṭiyaṃ
gaṇhāti. Vaḍḍhakīpissa bhojanavelāya ekekaṃ piṇḍaṃ datvā
pañca piṇḍasatāni denti. Tassa pana hatthissa putto sabbaseto
hatthājānīyapotako atthi. Tenassa etadahosi ahaṃ etarahi
mahallako idāni mayā imesaṃ vaḍḍhakīnaṃ kammakaraṇatthāya puttaṃ
datvā gantuṃ vaṭṭatīti. So vaḍḍhakīnaṃ anācikkhitvāva araññaṃ
pavisitvā puttaṃ ānetvā ayaṃ hatthipotako mama putto, tumhehi
mayhaṃ jīvitaṃ dinnaṃ, ahaṃ vo vejjavetanatthāya imaṃ dammi, ayaṃ
tumhākaṃ ito paṭṭhāya kammāni karissatīti vatvā ito paṭṭhāya
puttaka mayā kattabbaṃ kammaṃ tvaṃ karohīti puttaṃ ovaditvā vaḍḍhakīnaṃ
Datvā sayaṃ araññaṃ pāvisi. Tato paṭṭhāya hatthipotako vaḍḍhakīnaṃ
vacanaṃ karoti ovādakkhamo hutvā sabbakiccāni karoti. Tepi taṃ
pañcahi piṇḍasatehi posenti. So kammaṃ katvā nadiṃ otaritvā
nhāyitvā kīḷitvā āgacchati. Vaḍḍhakidārakāpi taṃ soṇḍādīsu
gahetvā udakepi thalepi tena saddhiṃ kīḷanti. Ājānīyā pana
hatthinopi assāpi purisāpi udake uccāraṃ vā passāvaṃ vā na
karonti. Tasmāpi so udake uccāraṃ vā passāvaṃ vā akatvā
bahinadītīre yeva karoti. Athekasmiṃ divase uparinadiyā devo vassi.
Atha sukkhaṃ hatthilaṇḍaṃ udakena nadiṃ otaritvā gacchantaṃ bārāṇasinagare
titthe ekasmiṃ gumbe laggitvā aṭṭhāsi. Atha rañño
hatthigopakā hatthī nhāpessāmāti pañca hatthisatāni nayiṃsu. Te
ājānīyalaṇḍassa gandhaṃ ghāyitvā ekopi hatthī nadiṃ otarituṃ
na ussahi, sabbepi naṅguṭṭhaṃ ukkhipitvā palāyituṃ ārabhiṃsu.
Hatthigopakā hatthācariyānaṃ ārocesuṃ. Te udake paripanthena
bhavitabbanti udakaṃ sodhāpetvā tasmiṃ gumbe taṃ ājānīyalaṇḍaṃ
disvā idamettha kāraṇanti ñatvā pāṭiṃ āharāpetvā udakassa
pūretvā taṃ tattha madditvā hatthīnaṃ sarīresu siñcāpesuṃ. Sarīrāni
sugandhāni ahesuṃ. Tasmiṃ kāle te nadiṃ otaritvā nhāyiṃsu.
Hatthācariyā rañño taṃ pavattiṃ ārocetvā taṃ hatthājānīyaṃ
pariyesitvā ānetuṃ vaṭṭati devāti āhaṃsu. Rājā nāvāsaṅghāṭehi
Nadiṃ pakkhanditvā uddhaṃgāmīhi nāvāsaṅghāṭehi vaḍḍhakīnaṃ vasanaṭṭhānaṃ
sampāpuṇi. Hatthipotako nadiyaṃ kīḷanto bherisaddaṃ sutvā gantvā
vaḍḍhakīnaṃ santike aṭṭhāsi. Vaḍḍhakī rañño paccuggamanaṃ katvā
deva sace dārūhi attho, kiṃkāraṇā āgatattha, kiṃ pesetvā āharāpetuṃ
na vaṭṭatīti āhaṃsu. Nāhaṃ bhaṇe dārūnaṃ atthāya āgatomhi,
imassa pana hatthissa atthāya āgatomhīti. Gāhāpetvā gaccha
devāti. Hatthipotako gantuṃ na icchi. Kiṃ kārāpeti bhaṇe
hatthīti. Vaḍḍhakīnaṃ posāvanikaṃ āharāpeti devāti. Sādhu
bhaṇeti rājā hatthissa catunnaṃ pādānaṃ soṇḍāya naṅguṭṭhassa ca
santike satasahassasatasahassa kahāpaṇe ṭhapāpesi. Hatthī ettakenāpi
agantvā sabbesaṃ vaḍḍhakīnaṃ dussayugesu dinnesu vaḍḍhakībhariyānaṃ
nivāsanasāṭakesu dinnesu ettakenāpi agantvā saddhiṃ kīḷitadārakānañca
dārikānañca dārakaparihāre kate nivattitvā vaḍḍhakī ca
itthiyo ca dārake ca oloketvā raññā saddhiṃ agamāsi.
Rājā taṃ ādāya nagaraṃ gantvā nagarañca hatthisālañca alaṅkārāpetvā
hatthiṃ nagaraṃ padakkhiṇaṃ kāretvā hatthisālaṃ pavesetvā
sabbālaṅkārena alaṅkaritvā abhisekaṃ katvā upavuyhaṃ katvā attano
sahāyaṭṭhāne ṭhapetvā upaḍḍharajjaṃ hatthissa datvā attanā
samānaparihāraṃ akāsi. Hatthissa āgatakālato paṭṭhāya rañño
sakalajambudīpe rajjaṃ hatthagatameva ahosi. Evaṃ kāle gacchante
bodhisatto tassa rañño aggamahesiyā kucchimhi paṭisandhiṃ gaṇhi.
Tassā gabbhaparipākakāle rājā kālamakāsi. Hatthī pana sace
rañño kālakatabhāvaṃ jāneyya, tatthevassa hadayaṃ phaleyya, tasmā
hatthiṃ rañño kālakatabhāvaṃ ajānāpetvā va upaṭṭhahiṃsu. Rañño
pana kālakatabhāvaṃ sutvā tucchaṃ kira rajjanti anantarasāmanto kosalarājā
mahatiyā senāya āgantvā nagaraṃ parivāresi. Nagaravāsino
nagaradvārāni pidahitvā kosalarañño sāsanaṃ pahiṇiṃsu amhākaṃ
rañño aggamahesī paripuṇṇagabbhā, ito kira sattame divase
puttaṃ vijāyissatīti aṅgavijjāpāṭhakā āhaṃsu, sace sā puttaṃ
vijāyissati, mayaṃ sattame divase yuddhaṃ dassāma na rajjaṃ, ettakaṃ
kālaṃ āgamethāti. Rājā sādhūti sampaṭicchi. Devī sattame
divase puttaṃ vijāyi. Nāmaggahaṇadivase pana mahājanassa līnacittaṃ
paggaṇhanto jātoti alīnacittakumārotvevassa nāmaṃ kariṃsu.
Jātadivasato paṭṭhāya panassa nāgarā kosalaraññā saddhiṃ yujjhiṃsu.
Vināyakattā saṅgāmassa mahantampi balaṃ yujjhamānaṃ thokaṃ thokaṃ
osakkati. Amaccā deviyā tamatthaṃ ārocetvā ayye mayaṃ
evaṃ osakkamāne bale parājayabhāvassa bhāyāma, amhākaṃ pana
rañño kālakatabhāvaṃ puttassa jātabhāvaṃ kosalarañño āgantvā
yujjhanabhāvañca rañño sahāyako maṅgalahatthī na jānāti, jānāpema
nanti pucchiṃsu. Sā sādhūti sampaṭicchitvā puttaṃ alaṅkaritvā
dukūlacumbaṭake nipajjāpetvā pāsādā oruyha amaccagaṇaparivutā
hatthisālaṃ gantvā bodhisattaṃ hatthissa pādamūle nipajjāpetvā
Sāmi sahāyo te kālakato, mayaṃ tumhākaṃ hadayaphālanabhayena
nārocayimhā, ayante sahāyassa putto, kosalarājā āgantvā nagaraṃ
parivāretvā tava puttena saddhiṃ yujjhati, balaṃ osakkati, tava puttaṃ
tvaññeva mā mārehi rajjamassa gaṇhitvā dehīti āha. Tasmiṃ
kāle hatthī bodhisattaṃ soṇḍāya parāmasitvā ukkhipitvā kumbhe
ṭhapetvā roditvā paridevitvā bodhisattaṃ otāretvā deviyā hatthe
nipajjāpetvā kosalarājānaṃ gaṇhissāmīti hatthisālato nikkhami.
Athassa amaccā cammaṃ 1- paṭimuñcitvā alaṅkaritvā nagaradvāraṃ
apāpuritvā taṃ parivāretvā nikkhamiṃsu. Hatthī nagarā nikkhamitvā
koñcanādaṃ katvā mahājanaṃ santāsetvā palāpetvā balakoṭṭhakaṃ
bhinditvā kosalarājānaṃ cuḷāya gahetvā ānetvā bodhisattassa
pādamūle nipajjāpetvā māraṇatthāyassa uṭṭhite vāretvā ito
paṭṭhāya appamatto hohi, kumāro daharoti saññaṃ mā karīti
ovaditvā uyyojesi. Tato paṭṭhāya sakalajambudīpe rajjaṃ
bodhisattassa hatthagatameva jātaṃ. Añño paṭisattu nāma uṭṭhātuṃ samattho
nāhosi. Bodhisatto sattavassikakāle abhisekaṃ patvā alīnacittarājā
nāma hutvā dhammena rajjaṃ kāretvā jīvitapariyosāne saggapadaṃ
pūresi.
     Satthā imaṃ atītaṃ āharitvā abhisambudadho hutvā imā
gāthā abhāsi
@Footnote: 1 vammantipi.
         Alīnacittaṃ nissāya       pahaṭṭhā mahatī camū
         kosalaṃ senāsantuṭṭhaṃ     jīvagāhaṃ agāhayi,
         evaṃ nissayasampanno     bhikkhu āraddhavīriyo
         bhāvayaṃ kusalaṃ dhammaṃ       yogakkhemassa pattiyā
         pāpuṇe anupubbena      sabbasaṃyojanakkhayanti.
     Tattha alīnacittaṃ nissāyāti alīnacittaṃ rājakumāraṃ nissāya.
Pahaṭṭhā mahatī camūti paveṇirajjaṃ no laddhanti haṭṭhatuṭṭhā hutvā
mahatī senā. Kosalaṃ senāsantuṭṭhanti kosalarājānaṃ sena rajjena
asantuṭṭhaṃ pararajjalobhena āgataṃ. Jīvagāhaṃ agāhayīti amāretvā
va sā camū taṃ rājānaṃ hatthinā jīvagāhaṃ gaṇhāpesi. Evaṃ
nissayasampannoti yathā sā camū evaṃ aññopi kulaputto
nissayasampanno kalyāṇamittaṃ buddhaṃ vā buddhasāvakaṃ vā paccekabuddhaṃ vā
nissayaṃ labhitvā. Bhikkhūti parisuddhādhivacanametaṃ. Āraddhavīriyoti
paggahitaviriyo catudosāpagatena viriyena samannāgato. Bhāvayaṃ
kusalaṃ dhammanti kusalaṃ nirālayaṃ dhammaṃ sattatiṃsabodhipakkhiyasaṅkhātadhammaṃ
bhāvento. Yogakkhemassa pattiyāti catūhi yogehi khemassa nibbānassa
pāpuṇatthāya taṃ dhammaṃ bhāvento. Pāpuṇe anupubbena sabbasaṃyojanakkhayanti
evaṃ vipassanato paṭṭhāya imaṃ kusalaṃ dhammaṃ bhāvento
so kalyāṇamittupanissayasampanno bhikkhu anupubbena vipassanāñāṇāni
ca heṭṭhimāni maggaphalāni ca pāpuṇanto pariyosāne dasannampi
saṃyojanānaṃ khayante uppannattā sabbasaṃyojanakkhayasaṅkhātaṃ arahattaṃ
Pāpuṇāti. Yasmā ca nibbānamāgamma sabbe saṃyojanā khīyanti
tasmā tampi sabbasaṃyojanakkhayameva. Evaṃ anupubbena nibbānasaṅkhātaṃ
sabbasaṃyojanakkhayaṃ pāpuṇātīti attho.
     Iti bhagavā amatamahānibbānena dhammadesanāya kūṭaṃ gahetvā
uttarampi saccāni pakāsetvā jātakaṃ samodhānesi. Saccapariyosāne
osaṭṭhaviriyo bhikkhu arahatte patiṭṭhahi. Tadā mātā mahāmāyā
ahosi, pitā suddhodano mahārājā ahosi, rajjaṃ gahetvā dinnahatthī 1-
ayaṃ osaṭṭhaviriyo bhikkhu, hatthissa pitā sāriputto, alīnacittakumāro
pana ahamevāti.
                   Alīnacittajātakaṃ chaṭṭhaṃ.
                     ------------



             The Pali Atthakatha in Roman Book 37 page 23-30. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=452              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=452              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=161              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1059              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1046              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1046              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]