ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

                      3 Bharujātakaṃ 1-
     isīnamantaraṃ katvāti idaṃ satthā jetavane viharanto kosalarājānaṃ
ārabbha kathesi.
     Bhagavato hi bhikkhusaṅghassa ca lābhasakkāro mahā ahosi.
Yathāha, tena kho pana samayena bhagavā sakkato hoti garukato
mānito pūjito apacito lābhī cīvarapiṇḍapātasenāsanagilānapaccaya-
bhesajjaparikkhārānaṃ, bhikkhusaṅghopi kho sakkato hoti garukato mānito
pūjito apacito  lābhī cīvarapiṇḍapātasenāsanagilānapaccaya-
bhesajjaparikkhārānaṃ, aññatitthiyā pana paribbājakā na sakkatā honti na
garukatā na mānitā na pūjitā na apacitā na lābhino cīvarapiṇḍapātasenāsana-
gilānapaccayabhesajjaparikkhārānanti. Te evaṃ parihīnalābhasakkārā
@Footnote: 1 kurujātakantipi .pe.
Ahorattaṃ gūḷhasannipātaṃ katvā mantayanti samaṇassa gotamassa
uppattikālato paṭṭhāya mayaṃ hatalābhasakkārā jātā, samaṇo gotamo
lābhaggayasaggappatto jāto, kena nu kho kāraṇenassa esā sampattīti.
Tattheke evamāhaṃsu samaṇo gotamo sakalajambudīpassa uttamaṭṭhāne
bhūmisīse vasati, tenassa lābhasakkāro uppajjatīti. Sesā atthetaṃ
kāraṇaṃ, sace mayampi jetavanapiṭṭhe titthiyārāmaṃ kārema, evaṃ
lābhino bhavissāmāti āhaṃsu. Te sabbepi evametanti sanniṭṭhānaṃ
katvā sace pana mayaṃ rañño anapaloketvā 1- ārāmaṃ kāressāma,
bhikkhū vāressanti, lañcaṃ labhitvā abhijjanako nāma natthi, tasmā
rañño lañcaṃ datvā ārāmaṭṭhānaṃ gaṇhissāmāti sanniṭṭhānaṃ
katvā upaṭṭhākajane yācitvā rañño satasahassaṃ datvā mahārāja
mayaṃ jetavanapiṭṭhiyaṃ titthiyārāmaṃ kāressāma, sace bhikkhū kātuṃ na
dassāmāti tumhākaṃ ārocenti, tesaṃ paṭivacanaṃ na dātabbanti
āhaṃsu. Rājā lañcalobhena sādhūti sampaṭicchi. Titthiyā rājānaṃ
saṅgaṇhitvā vaḍḍhakiṃ pakkosāpetvā kammaṃ paṭṭhapesuṃ. Mahāsaddo
ahosi. Satthā ke panete ānanda uccāsaddā mahāsaddāti
pucchi. Titthiyā bhante jetavanapiṭṭhiyaṃ titthiyārāmaṃ kārenti,
tattheso saddoti. Ānanda netaṃ ṭhānaṃ titthiyārāmassa anucchavikaṃ,
titthiyā uccāsaddakāmā, na sakkā tehi saddhiṃ vasitunti vatvā
bhikkhusaṅghaṃ sannipātetvā gacchatha bhikkhave, rañño ācikkhitvā
@Footnote: 1 anārocetvātipi.
Titthiyārāmakaraṇaṃ nivārethāti āha. Bhikkhusaṅgho gantvā rañño
nivesanadvāre aṭṭhāsi. Rājā saṅghassa āgatabhāvaṃ sutvā titthiyārāmaṃ
nissāya āgatā bhavissantīti lañcassa gahitattā rājā gehe
natthīti vadāpesi. Bhikkhū gantvā satthu ārocesuṃ. Satthā
lañcaṃ nissāya evaṃ karotīti dve aggasāvake pesesi. Rājā
tesampi āgatabhāvaṃ sutvā tatheva vadāpesi. Tepi āgantvā
satthu ārocesuṃ. Satthā na idāni sāriputta rājā gehe nisīdituṃ
labhissati bahi nikkhamissatīti punadivase pubbaṇhasamaye nivāsetvā
pattacīvaramādāya pañcahi bhikkhusatehi saddhiṃ rañño nivesanadvāraṃ
agamāsi. Rājā sutvā va pāsādā otaritvā pattaṃ gahetvā
satthāraṃ pavesetvā buddhappamukhassa saṅghassa yāgubhattaṃ datvā satthāraṃ
vanditvā ekamantaṃ nisīdi. Satthā rañño ekaṃ pariyāyadhammadesanaṃ
āharanto mahārāja porāṇakarājāno lañcaṃ gahetvā sīlavante
aññamaññaṃ kalahaṃ kāretvā attano raṭṭhassa asāmino hutvā
mahāvināsaṃ pāpuṇiṃsūti vatvā tena yācito atītaṃ āhari.
     Atīte bharuraṭṭhe bharurājā nāma rajjaṃ kāresi. Tadā
bodhisatto pañcābhiññāaṭṭhasamāpattilābhī gaṇasatthā tāpaso hutvā
himavantappadese ciraṃ vasitvā loṇambilasevanatthāya pañcasatatāpasaparivuto
himavantā otaritvā anupubbena bharunagaraṃ patvā tattha
piṇḍāya caritvā nagarā nikkhamitvā uttaradvāre sākhāviṭapasampannassa
vaṭarukkhassa mūle nisīditvā bhattakiccaṃ katvā tattheva
Rukkhamūle vāsaṃ kappesi. Evaṃ tasmiṃ isigaṇe tattha vasante
aḍḍhamāsaccayena añño gaṇasatthā pañcasataparivāro āgantvā
nagare bhikkhāya caritvā nagarā nikkhamitvā dakkhiṇadvāre tādisasseva
vaṭarukkhassa mūle nisīditvā bhattakiccaṃ katvā tattheva vāsaṃ kappesi.
Iti te dvepi isigaṇā tattha yathābhirantaṃ viharitvā himavantameva
agamaṃsu. Tesaṃ gatakāle dakkhiṇadvāre vaṭarukkho sukkhi. Punavāre
tesu āgacchantesu dakkhiṇadvāre vaṭarukkhavāsino paṭhamataraṃ
āgantvā attano rukkhassa sukkhabhāvaṃ ñatvā bhikkhāya caritvā
nagarā nikkhamitvā uttaradvāre rukkhamūlaṃ gantvā bhattakiccaṃ katvā
tattheva vāsaṃ kappesuṃ. Itare pana isayo pacchā āgantvā
nagare bhikkhāya caritvā attano rukkhamūlameva gantvā bhattakiccaṃ
katvā vāsaṃ kappesuṃ. Te amhākaṃ rukkho amhākaṃ rukkhoti
rukkhaṃ nissāya aññamaññaṃ kalahaṃ kariṃsu. Kalaho mahā ahosi.
Eke amhākaṃ paṭhamaṃ vasitaṭṭhānaṃ tumhe na labhissathāti vadanti.
Eke mayaṃ imasmiṃ ṭhāne paṭhamataraṃ idhāgatā, tumhe na labhissathāti
vadanti. Iti te mayaṃ sāmino mayaṃ sāminoti kalahaṃ karontā
rukkhamūlassatthāya rājakulaṃ agamaṃsu. Rājā paṭhamaṃ vuṭṭhaisigaṇaṃ
yeva sāmikaṃ akāsi. Itare na idāni mayaṃ imehi parājitāti
attānaṃ vadāpessāmāti dibbacakkhunā oloketvā ekaṃ cakkavattiparibhogaṃ
rathapañjaraṃ disvā āharitvā rañño lañcaṃ datvā mahārāja
amhe sāmike karohīti āhaṃsu. Rājā lañcaṃ gahetvā dvepi
Gaṇā vasantūti dve sāmike akāsi. Itare isayo tassa rathapañjarassa
ratanacakkāni nīharitvā lañcaṃ datvā mahārāja amhe yeva sāmike
karohīti āhaṃsu. Rājā tathā akāsi. Isigaṇā amhehi vatthukāme ca
kilesakāme ca pahāya pabbajitehi rukkhamūlassa kāraṇā kalahaṃ karontehi
lañcaṃ dadantehi ayuttaṃ katanti vippaṭisārino hutvā vegena palāyitvā
himavantameva agamaṃsu. Sakalabharuraṭṭhavāsiniyo devatā ekato hutvā
sīlavante kalahaṃ kārentena raññā ayuttaṃ katanti bharurañño kujjhitvā
tiyojanasatikaṃ bharuraṭṭhaṃ samuddaṃ ubbattetvā anatthaṃ akaṃsu. Iti
ekaṃ bharurājānaṃ nissāya sakalaraṭṭhavāsino vināsaṃ pattāti.
     Satthā imaṃ atītaṃ āharitvā abhisambuddho hutvā imā gāthā
avoca
          isīnamantaraṃ katvā      bharurājāti me sutaṃ
          ucchinno saha raṭṭhehi   sa rājā vibhavaṃ gato,
          tasmā hi chandāgamanaṃ    nappasaṃsanti paṇḍitā,
          aduṭṭhacitto bhāseyya   giraṃ saccūpasañhitanti.
     Tattha isīnamantaraṃ katvāti chandāgativasena vivaraṃ katvā.
Bharurājāti bharuraṭṭharājā. Iti me sutanti iti mayā pubbe etaṃ
sutaṃ. Tasmā hi chandāgamananti yasmā hi chandāgamanaṃ gantvā
bharurājā saha raṭṭhena ucchinno, tasmā chandāgamanaṃ paṇḍitā
nappasaṃsanti. Aduṭṭhacittoti kilesehi adusitacitto hutvā bhāseyya.
Saccūpasañhitanti sabhāvanissitaṃ atthanissitaṃ kāraṇanissitameva giraṃ
Bhāseyya. Ye hi tattha bharurañño lañcaṃ gaṇhantassa ayuttaṃ etaṃ
katanti paṭikkosantā saccūpasaṃhitaṃ giraṃ bhāsiṃsu, tesaṃ ṭhitaṭṭhānaṃ
nālikeradīpe ajjāpi dīpakasahassaṃ paññāyatīti.
     Satthā imaṃ dhammadesanaṃ āharitvā mahārāja chandāgatikena nāma
na bhavitabbaṃ, dve pabbajitagaṇe kalahaṃ kāretuṃ na vaṭṭatīti vatvā
jātakaṃ samodhānesi. Ahaṃ tena samayena jeṭṭhakaisi ahosinti.
Rājā tathāgatassa bhattakiccaṃ katvā gatakāle manusse pesetvā
titthiyārāmaṃ viddhaṃsāpesi. Titthiyā appatiṭṭhā ahesunti.
                    Bharurājajātakaṃ tatiyaṃ.
                       ---------



             The Pali Atthakatha in Roman Book 37 page 225-230. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=4443              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=4443              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=275              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1607              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1594              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1594              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]