ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

                  7 Bīraṇatthambhakavaggavaṇṇanā
                       ---------
                    1 somadattajātakaṃ.
     Akāsi yogganti idaṃ satthā jetavane viharanto loḷudāyittheraṃ
ārabbha kathesi.
     So hi dvinnaṃ tiṇṇaṃ janānaṃ antare ekavacanampi sampādetvā
kathetuṃ na sakkoti, sārajjabahulo aññaṃ kathessāmīti aññameva
kathesi. Tassa taṃ pavattiṃ bhikkhū dhammasabhāyaṃ kathentā nisīdiṃsu.
Satthā āgantvā kāyanuttha bhikkhave etarahi kathāya sannisinnāti
pucchitvā imāya nāmāti vutte na bhikkhave loḷudāyī idāneva
sārajjabahulo pubbepi sārajjabahulo yevāti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
kāsikaraṭṭhe aññatarasmiṃ brāhmaṇakule nibbattitvā vayappatto
takkasilāyaṃ sippaṃ uggaṇhitvā puna gehaṃ āgantvā mātāpitūnaṃ
duggatabhāvaṃ ñatvā parihīnakulaṃ patiṭṭhapessāmīti mātāpitaro āpucchitvā
bārāṇasiyaṃ gantvā rājānaṃ upaṭṭhāsi. So rañño piyo ahosi
manāpo. Athassa pituno dvīhi yeva goṇehi kasiṃ katvā jīvitaṃ
kappentassa eko goṇo mato. So bodhisattaṃ upasaṅkamitvā
tāta eko goṇo mato, kasikammaṃ nappavattati, rājānaṃ ekaṃ
goṇaṃ yācāhīti āha. Tāta na cirasseva me rājā diṭṭho,
Idāneva goṇaṃ yācituṃ na yuttaṃ, tumheva yāceyyāthāti. Tāta
tvaṃ mayhaṃ sārajjabahulabhāvaṃ na jānāsi, ahaṃ hi dvinnaṃ tiṇṇaṃ
sammukhe kathaṃ sampādetuṃ na sakkomi, sace ahaṃ rañño santikaṃ
goṇaṃ yācituṃ gamissāmi, imampi datvā āgamissāmīti. Tāta yaṃ
hoti, taṃ hotu, na sakkā mayā rājānaṃ yācituṃ, api ca kho panāhaṃ tumhe
yoggaṃ kāressāmīti. Tena hi sādhukaṃ maṃ yoggaṃ kārehīti.
Bodhisatto pitaraṃ ādāya bīraṇatthambhakasusānaṃ gantvā tattha tattha
tiṇakalāpe bandhitvā ayaṃ rājā ayaṃ uparājā ayaṃ senāpatīti
nāmāni katvā paṭipāṭiyā pitu dassetvā tāta tvaṃ rañño
santikaṃ gantvā jayatu mahārājāti vatvā imaṃ gāthaṃ vatvā goṇaṃ
yāceyyāthāti gāthaṃ uggaṇhāpesi
      dve me goṇā mahārāja    yehi khettaṃ kasāmhase,
      tesu eko mato deva,    dutiyaṃ dehi khattiyāti.
     Brāhmaṇo ekena saṃvaccharena imaṃ gāthaṃ paguṇaṃ katvā
bodhisattaṃ āha tāta somadatta gāthā me paguṇā jātā, idāni
naṃ ahaṃ yassa kassaci santike vattuṃ sakkomi, maṃ rañño santikaṃ
nehīti. So sādhu tātāti tathārūpaṃ paṇṇākāraṃ gāhāpetvā
pitaraṃ rañño santikaṃ neti. Brāhmaṇo jayatu mahārājāti
vatvā paṇṇākāraṃ adāsi. Rājā ayante somadatta brāhmaṇo
kiṃ hotīti āha. Pitā me mahārājāti. Kenatthenāgatoti.
Tasmiṃ khaṇe brāhmaṇo goṇaṃ yācanatthāya gāthaṃ vadanto
        Dve me goṇā mahārāja  yehi khettaṃ kasāmhase,
        tesu eko mato deva,   dutiyaṃ gaṇha khattiyāti
āha. Rājā brāhmaṇena virajjhitvā kathitabhāvaṃ ñatvā sitaṃ
katvā somadatta tumhākaṃ gehe bahū maññe goṇāti āha.
Tumhehi dinnā bhavissanti mahārājāti. Rājā bodhisattassa tussitvā
brāhmaṇassa soḷasa goṇe alaṅkārabhaṇḍake nivāsanagāmañcassa
brahmadeyyaṃ datvā mahantena yasena brāhmaṇaṃ uyyojesi.
Brāhmaṇo sabbasetasindhavayuttaṃ rathaṃ abhiruyha mahantena parivārena
gāmaṃ agamāsi. Bodhisatto pitarā saddhiṃ rathe nisīditvā gacchanto
tāta ahaṃ tumhe sakalaṃ saṃvaccharaṃ yoggaṃ kāresiṃ, sanniṭṭhānakāle
pana tumhākaṃ goṇaṃ rañño adatthāti vatvā paṭhamaṃ gāthamāha
              akāsi yoggaṃ dhuvaṃ appamatto
              saṃvaccharaṃ vīraṇatthambhakasmiṃ,
              byākāsi aññaṃ 1- parisaṃ vigayha,
              na niyyamo tāyati appapaññanti.
     Tattha akāsi yoggaṃ dhuvaṃ appamatto saṃvaccharaṃ vīraṇatthambhakasminti
tāta tvaṃ niccaṃ appamatto vīraṇatthambhakamaye susāne
yoggaṃ akāsi. Byākāsi aññaṃ 1- parisaṃ vigayhāti atha pana
parisaṃ vigāhitvā taṃ aññampi 2- akāsi vikāraṃ akāsi parivattesīti
attho. Na niyyamo tāyati appapaññanti appapaññaṃ nāma
@Footnote: 1 saññantipi .   2 saññampītipi.
Puggalaṃ niyyamo yogo ciṇṇacaraṇaṃ na tāyati na rakkhatīti.
    Athassa vacanaṃ sutvā brāhmaṇo dutiyaṃ gāthamāha
         dvayaṃ yācanako tāta   somadatta nigacchati
         alābhaṃ dhanalābhaṃ vā,   evaṃdhammā hi yācanāti.
     Tattha evaṃdhammā hi yācanāti yācanā hi evaṃsabhāvāti.
     Satthā na bhikkhave loḷudāyī idāneva sārajjabahulo pubbepi
sārajjabahuloti imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi. Tadā
somadattassa pitā loḷudāyī ahosi, somadatto pana ahamevāti.
                   Somadattajātakaṃ paṭhamaṃ.
                       --------



             The Pali Atthakatha in Roman Book 37 page 219-222. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=4311              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=4311              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=271              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1589              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1576              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1576              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]