ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

                     9 Kakkarajātakaṃ 1-
     diṭṭhā mayā vane rukkhāti idaṃ satthā jetavane viharanto
dhammasenāpatisāriputtassa saddhivihārikaṃ daharabhikkhuṃ ārabbha kathesi.
     So kira attano sarīrassa guttikamme cheko ahosi.
Sarīrassa me sukhaṃ na bhaveyyāti bhayena atisītaṃ atiuṇhaṃ paribhogaṃ
na karoti, sītuṇhehi sarīraṃ kilameyyāti bhayena bahi na nikkhamati,
atikilinnauttaṇḍulādīni na bhuñjati. Tassa sarīraguttikusalatā
saṅghamajjhe pākaṭā jātā. Dhammasabhāyaṃ bhikkhū kathaṃ samuṭṭhāpesuṃ
āvuso asukadaharo kira sarīraguttikamme chekoti. Satthā āgantvā
kāyanuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya
nāmāti vutte na bhikkhave ayaṃ daharo idāneva sarīraguttikamme
cheko, pubbepi cheko yeva ahosīti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
@Footnote: 1 kakarajātakantipi .pe.
Araññāyatane rukkhadevatā ahosi. Atheko sakuṇaluddako ekaṃ
kakkaraṃ ādāya vālarajjuñca yaṭṭhiñca gahetvā araññe kakkare
bandhanto ekaṃ palāyitvā araññaṃ paviṭṭhaṃ purāṇakakkaraṃ bandhituṃ
ārabhi. So vālapāse kusalatāya attānaṃ bandhituṃ na deti,
uṭṭhāyuṭṭhāya nilīyati. Luddako attānaṃ sākhāpallavehi
paṭicchādetvā punappunaṃ yaṭṭhiñca pāsañca oḍḍeti. Kakkaro taṃ
lajjāpetukāmo mānusivācaṃ nicchāretvā paṭhamaṃ gāthamāha
        diṭṭhā mayā vane rukkhā   assakaṇṇavibhedakā,
        na tāni evaṃ sakkanti     yathā tvaṃ  rukkhaṃ sakkasīti.
     Tassattho samma luddaka mayā imasmiṃ vane jātā bahū
assakaṇṇā ca vibhedakā ca rukkhā diṭṭhapubbā, tāni rukkhāni
yathā tvaṃ sakkasi saṅkamasi ito cito ca vicarasi, evaṃ na sakkanti
na saṅkamanti na vicaranti.
     Evaṃ vatvā ca pana so kakkaro palāyitvā aññattha
agamāsi. Tassa palāyitvā gatakāle luddako dutiyaṃ gāthamāha
         purāṇakakkaro ayaṃ     bhetvā pañjaramāgato
         kusalo vālapāsānaṃ    apakkamati bhāsatīti.
     Tattha kusalo vālapāsānanti vālamayesu pāsesu kusalo attānaṃ
bandhituṃ adatvā pakkamati ceva bhāsati ca, bhāsitvā ca pana palātoti.
     Evaṃ vatvā luddako araññe vicaritvā yathāladdhaṃ ādāya
gehameva gato.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi.
Tadā luddako devadatto ahosi, kakkaro kāyaguttikusalo daharabhikkhu,
tassa pana kāraṇassa paccakkhakārikā rukkhadevatā pana ahamevāti.
                    Kakkarajātakaṃ navamaṃ.
                        -------



             The Pali Atthakatha in Roman Book 37 page 213-215. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=4217              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=4217              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=267              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1565              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1551              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1551              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]