ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

                     6 Kuruṅgamigajātakaṃ
     iṅgha vaddhamayaṃ pāsanti idaṃ satthā jetavane viharanto
devadattaṃ ārabbha kathesi.
     Tadā hi satthā devadatto vadhāya parisakkatīti sutvā na
bhikkhave idāneva devadatto mayhaṃ vadhāya parisakkati, pubbepi
parisakkati yevāti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
kuruṅgamigo hutvā araññe ekassa sarassa avidūre ekasmiṃ gumbe
vāsaṃ kappesi. Tasseva sarassa avidūre ekasmiṃ rukkhagge satapatto
nisīdi. Sarasmiṃ pana kacchapo vāsaṃ kappesi. Evaṃ te tayopi
sahāyā aññamaññaṃ piyasaṃvāsaṃ vasiṃsu. Atheko migaluddako araññe
Caranto pānīyatitthe bodhisattassa padavalañjaṃ disvā lohanigaḷasadisaṃ
vaddhamayaṃ pāsaṃ oḍḍetvā agamāsi. Bodhisatto pānīyaṃ pātuṃ
āgato paṭhamayāme yeva pāse bajjhitvā bandharavaṃ ravi. Tassa
tena saddena rukkhaggato satapatto udakato ca kacchapo āgantvā
kiṃ nu kho kātabbanti mantayiṃsu. Atha satapatto kacchapaṃ āmantetvā
samma tava dantā atthi, tvaṃ imaṃ pāsaṃ chinda, ahaṃ gantvā
yathā so nāgacchati tathā karissāmi, evaṃ amhehi dvīhi kataparakkamena
sahāyo no jīvitaṃ labhissatīti imamatthaṃ pakāsento paṭhamaṃ gāthamāha
       iṅgha vaddhamayaṃ pāsaṃ     chinda dantehi kacchapa,
       ahaṃ tathā karissāmi     yathā nehīti luddakoti.
     Kacchapo cammavarattaṃ khādituṃ ārabhi. Satapatto luddassa
vasanagāmato avidūre rukkhe nisīdi. Luddo paccūsakāle yeva sattiṃ
gahetvā nikkhami. Sakuṇo tassa nikkhamanabhāvaṃ ñatvā vassitvā
pakkhe pappoṭhetvā taṃ purimadvārena nikkhamantaṃ mukhena pahari.
Luddako kāḷakaṇṇinā sakuṇenamhi pahatoti nivattitvā thokaṃ
sayitvā puna sattiṃ gahetvā uṭṭhāsi. Sakuṇo ayaṃ paṭhamaṃ
purimadvārena nikkhamitvā idāni pacchimadvārena nikkhamissatīti ñatvā
gantvā pacchimagehe nisīdi. Luddopi purimadvārena me nikkhamante
kāḷakaṇṇisakuṇo diṭṭho, idāni pacchimadvārena nikkhamissāmīti
pacchimadvārena nikkhami. Sakuṇo puna vassitvā gantvā mukhena
pahari. Luddo punapi kāḷakaṇṇisakuṇena pahato, na dāni me
Esa nikkhamituṃ detīti nivattitvā yāva aruṇuggamanā sayitvā
aruṇuggamanavelāya sattiṃ gahetvā nikkhami. Sakuṇo vegena gantvā
luddo āgacchatīti bodhisattassa kathesi. Tasmiṃ khaṇe kacchapena
ekameva vaṭṭaṃ ṭhapetvā sesā vaṭṭā 1- khāditā honti. Dantā panassa
pathanākārappattā jātā, mukhaṃ lohitamakkhitaṃ. Bodhisatto luddaputtaṃ
sattiṃ gahetvā asanivegena āgacchantaṃ disvā taṃ vaṭṭaṃ 2-
chindetvā vanaṃ pāvisi. Sakuṇo rukkhagge nisīdi. Kacchapo pana
dubbalattā tattheva nipajji. Luddo kacchapaṃ passitvā pasibbake
pakkhipitvā ekasmiṃ khānuke laggesi. Bodhisatto nivattitvā
olokento kacchapassa gahitabhāvaṃ ñatvā sahāyassa jīvitadānaṃ
dassāmīti dubbalo viya hutvā luddassa attānaṃ dassesi. So
dubbalo esa bhavissati, māressāmi nanti sattiṃ ādāya anubandhi.
Bodhisatto nātidūre nāccāsanne gacchanto taṃ ādāya araññaṃ
pāvisi. Dūraṃ gatabhāvaṃ ñatvā padaṃ vañcetvā aññena maggena vātavegena
gantvā siṅgena pasibbakaṃ ukkhipitvā bhūmiyaṃ pātetvā phāletvā
kacchapaṃ nīhari. Atha satapattopi rukkhā otari. Bodhisatto
dvinnampi ovādaṃ dadamāno ahaṃ tumhe nilsāya jīvitaṃ labhiṃ,
tumhehipi sahāyassa kattabbaṃ mayhaṃ kataṃ, idāni luddo āgantvā
tumhe gaṇheyya, tasmā samma satapatta tvaṃ attano puttake
gahetvā aññattha yāhi, tvampi samma kacchapa udakaṃ pavisāti
@Footnote: 1 varattātipi .   2 bandhanantipi.
Āha. Te tathā akaṃsu.
     Satthā abhisambuddho hutvā dutiyaṃ gāthamāha
        kacchapo pāvisī vāriṃ,    kuruṅgo pāvisī vanaṃ,
        satapatto dumaggamhā     dūre putte apānayīti.
     Tattha apānayīti apānayi gahetvā agamāsīti attho.
     Luddopi taṃ ṭhānaṃ āgantvā kañci apassitvā chinnapasibbakaṃ
gahetvā domanassappatto attano gehaṃ agamāsi. Tepi tayo
sahāyā yāvajīvaṃ vissāsaṃ acchinditvā yathākammaṃ gatā.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi.
Tadā luddako devadatto ahosi, satapatto sāriputto, kacchapo
moggallāno, kuruṅgamigo pana ahamevāti.
                   Kuruṅgamigajātakaṃ chaṭṭhaṃ.
                       ---------



             The Pali Atthakatha in Roman Book 37 page 203-206. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=4014              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=4014              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=261              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1544              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1528              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1528              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]