ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

                     5 Gaṅgeyyajātakaṃ
     sobhanti macchā gaṅgeyyāti idaṃ satthā jetavane viharanto
dve sahāyake bhikkhū ārabbha kathesi.
     Te kira dve sāvatthivāsino kulaputtā sāsane pabbajitvā
asubhabhāvanaṃ anuyuñjitvā rūpapasaṃsakā hutvā rūpaṃ upalāpentā
vicariṃsu. Te ekadivasaṃ tvaṃ sobhasi, ahaṃ sobhāmīti rūpaṃ nissāya
uppannavivādā avidūre nisinnaṃ ekaṃ mahallakattheraṃ disvā eso
amhākaṃ sobhaṇabhāvaṃ vā asobhaṇabhāvaṃ vā jānissatīti taṃ
upasaṅakamitvā bhante ko amhesu sobhaṇoti pucchiṃsu. So tumhehi
ahameva sobhaṇataroti āha. Daharā ayaṃ mahallako amhehi
pucchitaṃ akathetvā apucchitaṃ kathesīti taṃ paribhāsitvā pakkamiṃsu.
Sā tesaṃ kiriyā bhikkhusaṅghe pākaṭā jātā. Athekadivasaṃ bhikkhū
dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso mahallakatthero kira dve te
rūpanissitake dahare lajjāpesīti. Satthā āgantvā kāyanuttha
bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya nāmāti
vutte na bhikkhave ime dve daharā idāneva rūpapasaṃsakā,
pubbepete rūpameva upalāpentā vicariṃsūti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
gaṅgātīre rukkhadevatā ahosi. Tadā gaṅgāyamunānaṃ samāgamaṭṭhāne
Gaṅgeyyo ca yamuneyyo ca dve macchā ahaṃ sobhāmi, tvaṃ na
sobhasīti rūpaṃ nissāya vivadamānā avidūre gaṅgāya tato kacchapaṃ
nisinnaṃ disvā eso amhākaṃ sobhaṇabhāvaṃ vā asobhaṇabhāvaṃ vā
jānissatīti taṃ upasaṅkamitvā kinnu kho samma kacchapa gaṅgeyyo
sobhati udāhu yamuneyyoti pucchiṃsu. Kacchapo gaṅgeyyopi sobhati
yamuneyyopi, tumhehi pana dvīhipi ahameva atirekataraṃ sobhāmīti
amamatthaṃ pakāsento paṭhamaṃ gāthamāha
       sobhanti macchā gaṅgeyyā,  atho sobhanti yāmunā,
       catuppadāyaṃ puriso         nigrodhaparimaṇḍalo
       īsakāyatagīvo 1- ca       sabbe va atirocatīti.
     Tattha catuppadāyanti catuppado ayaṃ purisoti attānaṃ sandhāya
vadati. Nigrodhaparimaṇḍaloti sujāto nigrodho viya parimaṇḍalo.
Īsakāyatagīvoti rathīsā viya āyatagīvo. Sabbe va atirocatīti
evaṃ saṇṭhānasampanno kacchapo sabbe va atirocati ahameva
sabbe tumhe atikkamitvā sobhāmīti vadatīti attho.
     Macchā tassa kathaṃ sutvā ambho pāpakacchapa amhehi pucchitaṃ
akathetvā aññameva kathesīti vatvā dutiyaṃ gāthamāha
       yaṃ pucchito na taṃ akkhā,    aññaṃ akkhāti pucchito,
       attappasaṃsako poso       nāyaṃ asmāka ruccatīti.
     Tattha attappasaṃsakoti attānaṃ pasaṃsanasīlo attukkaṃsako
@Footnote: 1 byasamāyatagīvotipi.
Poso. Nāyaṃ asmāka ruccatīti ayaṃ pāpakacchapo amhākaṃ na
ruccati na khamatīti attho.
     Kacchapassa upari udakaṃ khipitvā sakaṭṭhānameva agamaṃsu.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi.
Tadā dve macchā dve daharabhikkhū ahesuṃ, kacchapo mahallako,
imassa pana kāraṇassa paccakkhakārikā gaṅgātīre nibbattarukkhadevatā
pana ahamevāti.
                   Gaṅgeyyajātakaṃ pañcamaṃ.
                       --------



             The Pali Atthakatha in Roman Book 37 page 201-203. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=3965              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=3965              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=259              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1536              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1519              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1519              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]