ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

                    6 Nataṃdaḷhavaggavaṇṇanā
                        -------
                   1 bandhanāgārajātakaṃ.
     Na taṃ daḷhaṃ bandhanamāhu dhīrāti idaṃ satthā jetavane viharanto
bandhanāgāraṃ ārabbha kathesi.
     Tasmiṃ kira kāle bahū sandhicchedakapanthaghātakamanussaghātake
core ānetvā  kosalarañño dassesuṃ. Te rājā andubandhana-
rajjubandhanasaṅkhalikabandhanehi bandhāpesi. Tiṃsamattā jānapadā bhikkhū
satthāraṃ daṭṭhukāmā āgantvā disvā vanditvā punadivase piṇḍāya
carantā bandhanāgāraṃ patvā te core disvā piṇḍapātapaṭikkantā
sāyaṇhasamaye tathāgataṃ upasaṅkamitvā bhante ajja amhehi piṇḍāya
carantehi bandhanāgāre bahū corā andubandhanarajjubandhanādīhi baddhā
mahādukkhaṃ anubhavantā diṭṭhā, te tāni bandhanāni chinditvā palāyituṃ
na sakkonti, atthi nu kho tehi bandhanehi thirataraṃ nāma aññaṃ
bandhananti pucchiṃsu. Satthā bhikkhave kiṃ bandhanāni nāmetāni, yaṃ
panetaṃ dhanadhaññaputtadārādīsu taṇhāsaṅkhātaṃ kilesabandhanaṃ etaṃ etehi
sataguṇena sahassaguṇena thirataraṃ, evaṃ mahantampi panetaṃ ducchindiyaṃ
bandhanaṃ porāṇakapaṇḍitā chinditvā himavantaṃ pavisitvā pabbajiṃsūti
vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
ekasmiṃ duggatagahapatikule nibbatti. Tassa vayappattassa pitā
kālamakāsi. So bhatiṃ katvā mātaraṃ posesi. Athassa mātā
anicchamānasseva ekaṃ kuladhītaraṃ gehe katvā aparabhāge kālamakāsi.
Bhariyāyapissa kucchiyaṃ gabbho patiṭṭhahi. So gabbhassa patiṭṭhitabhāvaṃ
ajānanto va bhadde tvaṃ bhatiṃ katvā jīva, ahaṃ pabbajissāmīti
āha. Sāmi gabbho me patiṭṭhito, mayi vijātāya dārakaṃ disvā
pabbajissasīti āha. So sādhūti sampaṭicchitvā tassā vijātakāle
bhadde tvaṃ sotthinā vijātā, idānāhaṃ pabbajissāmīti āpucchi.
Atha naṃ sā puttakassa tāva thanapānato apagamanakāle āgamehīti
vatvā puna gabbhaṃ gaṇhi. So cintesi imaṃ sampaṭicchāpetvā
gantuṃ na sakkā, imissā anācikkhitvā va palāyitvā pabbajissāmīti.
So tassā anācikkhitvā va rattibhāge uṭṭhāya palāyi. Atha naṃ
nagaraguttikā aggahesuṃ. So ahaṃ sāmi mātuposako nāma,
vissajjetha manti tehi attānaṃ vissajjāpetvā ekasmiṃ ṭhāne
vasitvā aggadvāreneva nikkhamitvā himavantaṃ pavisitvā isipabbajjaṃ
pabbajitvā abhiññā ca samāpattiyo ca nibbattetvā jhānakīḷāya
kīḷanto vihāsi. So tattha vasanto evarūpampi nāmetaṃ ducchindiyaṃ
puttadārabandhanaṃ kilesabandhanaṃ chindinti udānaṃ udānento imā
gāthā avoca
                Na taṃ daḷhaṃ bandhanamāhu dhīrā
                yadāyasaṃ dārūjaṃ pabbajañca,
                sārattarattā maṇikuṇḍalesu
                puttesu dāresu ca yā apekkhā.
                Etaṃ daḷhaṃ bandhanamāhu dhīrā
                ohārinaṃ sithilaṃ duppamuñcaṃ,
                etampi chetvāna vajanti dhīrā
                anapekkhino kāmasukhaṃ pahāyāti.
     Tattha dhīrāti dhitimāti dhīrā vigatapāpāti dhīrā, atha vā dhī  vuccati
paññā, tāya paññāya samannāgatāti dhīrā, buddhā paccekabuddhā
buddhasāvakā bodhisattā ca ime dhīrā nāma. Yadāyasanti
ādīsu yaṃ saṅkhalikasaṅkhātaṃ ayasā nibbattaṃ ayasaṃ andubandhanasaṅkhātaṃ
dārujaṃ yañca pabbajatiṇehi vā aññehi vā vākādīhi rajjuṃ
katvā kataṃ rajjubandhanaṃ taṃ dhīrā daḷhaṃ thiranti nāhu na kathenti.
Sārattarattāti sārattā hutvā rattā bahalarāgarattāti attho.
Maṇikuṇḍalesūti maṇīsu ca kuṇḍalesu ca maṇiyuttesu vā kuṇḍalesu.
Etaṃ daḷhanti ye ca maṇikuṇḍalesu sārattarattā tesaṃ yeva yo
sārāgo yā ca tesaṃ puttadāresu apekkhā taṇhā etaṃ kilesamayaṃ
bandhanaṃ daḷhaṃ thiranti dhīrā āhu. Ohārinanti ākaḍḍhitvā
catūsu apāyesu pātanato avaharati heṭṭhā heṭṭhā haratīti ohārinaṃ.
Sithilanti bandhanaṭṭhānesu chavicammamaṃsāni na chindati lohitaṃ na nīharati
Bandhanabhāvampi na jānāpetvā thalapathajalapathādīsu kammāni kātuṃ
detīti sithilaṃ. Duppamuñcanti taṇhālobhavasena hi ekavārampi
uppannaṃ kilesabandhanaṃ bandhanaṭṭhānato kacchapo viya dummocayaṃ hotīti
duppamuñcaṃ. Etampi chetvānāti etaṃ evaṃ daḷhampi kilesabandhanaṃ
ñāṇakhaggena chinditvā ayadāmāni chetvā mattavaravāraṇo viya
pañjare bhinditvā sīhapotako viya dhīrā vatthukāmakilesakāme
ukkārabhūmiyaṃ viya jigucchamānā anapekkhino hutvā kāmasukhaṃ pahāya vajanti
pakkamanti pakkamitvā ca pana himavantaṃ pavisitvā isipabbajjaṃ
pabbajitvā jhānasukhena vītināmentīti attho.
     Evaṃ bodhisatto imaṃ udānaṃ udānetvā aparihīnajjhāno
brahmalokapārāyano ahosi.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsesi.
Saccapariyosāne keci sotāpannā keci sakidāgāmino keci anāgāmino
keci arahantā ahesuṃ. Tadā mātā mahāmāyā ahosi, pitā
suddhodanamahārājā, bhariyā rāhulamātā, putto rāhulo, puttadāraṃ
pahāya nikkhamitvā pabbajitapuriso pana ahamevāti.
                  Bandhanāgārajātakaṃ paṭhamaṃ.
                      ----------



             The Pali Atthakatha in Roman Book 37 page 185-188. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=3651              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=3651              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=251              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1495              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1474              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1474              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]