ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

                     10 Sādhusīlajātakaṃ
     sarīradabyaṃ vuḍḍhabyanti idaṃ satthā jetavane viharanto aññataraṃ
brāhmaṇaṃ ārabbha kathesi.
     Tassa kira catasso dhītaro ahesuṃ. Tā cattāro janā
patthenti, tesu eko abhirūpo sarīrasampanno, eko vayappatto
mahallako, eko jātisampanno, eko sīlavā. Brāhmaṇo
cintesi dhītaro nivesantena kassa nu kho dātabbā, kiṃ rūpasampannassa
udāhu vayappattajātisampannasīlavantānaṃ aññatarassāti. So
cintentopi ajānitvā imaṃ kāraṇaṃ sammāsambuddho jānissati, taṃ
pucchitvā etesaṃ antare anucchavikassa dassāmīti gandhamālādīni
gāhāpetvā vihāraṃ gantvā satthāraṃ vanditvā ekamantaṃ nisinno
bhagavato ādito paṭṭhāya tamatthaṃ ārocetvā bhante imesu catūsu
janesu kassa dātuṃ vaṭṭatīti pucchi. Satthā pubbepi te paṇḍitā
Etaṃ pañhaṃ kathayiṃsu, bhavasaṅkhepagatattā pana sallakkhetuṃ na sakkosīti
vatvā tena yācito atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
brāhmaṇakule nibbattitvā vayappatto takkasilāyaṃ sippaṃ uggaṇhitvā
āgantvā bārāṇasiyaṃ disāpāmokkho ācariyo ahosi. Athekassa
brāhmaṇassa catasso dhītaro ahesuṃ. Tā evameva cattāro
janā patthayiṃsu. Brāhmaṇo kassa nu kho dātabbāti ajānanto
ācariyaṃ pucchitvā dātabbayuttakassa dassāmīti tassa santikaṃ gantvā
tamatthaṃ pucchanto paṭhamaṃ gāthamāha
         sarīradabyaṃ vuḍḍhabyaṃ         sojaccaṃ sādhusīliyaṃ
         brāhmaṇante va pucchāmi    kinnu 1- tesaṃ vaṇimhaseti.
     Tattha sarīradabyanti ādīhi tesaṃ catunnaṃ vijjamāne guṇe
pakāseti. Ayamettha adhippāyo dhītaro me cattārome janā patthenti,
tesu ekassa sarīradabyaṃ atthi sarīrasampadā 2- abhirūpabhāvo saṃvijjati,
ekassa vuḍḍhabyaṃ vuḍḍhabhāvo mahallakatā atthi, ekassa sojaccaṃ
sujātatā jātisampadā atthi. Sujaccantipi pāṭho. Ekassa sādhusīliyaṃ
sundarasīlabhāvo sīlasampadā atthi. Brāhmaṇante va pucchāmāti tesu
ekassa nāmetā dātabbāti ajānantā mayaṃ bhavantaṃ brāhmaṇaññeva
pucchāma. Kinnu tesaṃ vaṇimhaseti tesaṃ catunnaṃ janānaṃ kathaṃ 3-
vaṇimhase icchāma, kassa tā kumārikā dadāmāti pucchatīti.
@Footnote: 1 kannūtipi. 2 sarīrasampadāyātipi. 3 kantipi.
     Taṃ sutvā ācariyo rūpasampadādīsu vijjamānāsupi vipannasīlo
gārayho, tasmā taṃ appamāṇaṃ, amhākaṃ sīlavantabhāvo ruccatīti
imamatthaṃ pakāsento dutiyaṃ gāthamāha
         attho atthi sarīrasmiṃ       vuḍḍhabyassa namo kare
         attho atthi sujātasmiṃ      sīlaṃ asmāka ruccatīti.
     Tattha attho atthi sarīrasminti rūpasampanne sarīre attho
viseso vuḍḍhi atthi yeva natthīti na vadāmi. Vuḍḍhabyassa namo
kareti vuḍḍhabhāvassa pana namakārameva karomi, vuḍḍhabhāvo hi
vandanamānanaṃ labhati. Attho atthi sujātasminti sujātepi purise
vuḍḍhi atthi, jātisampatti hi icchitabbā yeva. Sīlaṃ asmāka
ruccatīti amhākaṃ pana sīlameva ruccati. Sīlavā hi ācārasampanno
sarīradabyavirahitopi pujjo pāsaṃsoti.
     Brāhmaṇo tassa vacanaṃ sutvā sīlavantasseva dhītaro adāsi.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi. Saccapariyosāne brāhmaṇo sotāpattiphale patiṭṭhahi.
Tadā brāhmaṇo ayameva ahosi, disāpāmokkho ācariyo pana
ahamevāti.
                    Sādhusīlajātakaṃ dasamaṃ.
                    Ruhakavaggo pañcamo.
                    ---------------
@Footnote:
@*** hanṛ´ānīṛ´ā´mḗmīkhṛ´amūla ***



             The Pali Atthakatha in Roman Book 37 page 181-184. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=3595              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=3595              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=249              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1479              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1460              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1460              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]