ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

                      9 Gahapatijātakaṃ
     ubhayaṃ me na khamatīti idaṃ satthā jetavane viharanto ukkaṇṭhitameva
bhikkhuṃ ārabbha kathesi. Kathento ca, mātugāmo nāma
arakkhiyo 1- pāpaṃ katvā yena kenaci upāyena sāmikaṃ vañceti yevāti
vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahamadatte rajjaṃ kārente bodhisatto
kāsikaraṭṭhe gahapatikule nibbattitvā vayappatto gharāvāsaṃ gaṇhi.
Tassa bhariyā dussīlā gāmabhojakena saddhiṃ anācāraṃ carati.
Bodhisatto taṃ ñatvā pariggaṇhanto carati. Tadā pana antovasse
vappabījesu na pākesu chātakaṃ ahosi. Sassānaṃ gabbhagahaṇakālo
jāto. Sakalagāmavāsino ito māsadvayaccayena sassāni
uddharitvā vīhiṃ dassāmāti ekato hutvā gāmabhojakassa hatthato
ekaṃ jaragoṇaṃ gahetvā maṃsaṃ khādiṃsu. Athekadivasaṃ gāmabhojako
khaṇaṃ oloketvā bodhisattassa bahigatavelāya gehaṃ pāvisi. Tesaṃ
sukhanipannakkhaṇeyeva bodhisatto gāmadvārena anupavisitvā
@Footnote: 1 arakkhikotipi.

--------------------------------------------------------------------------------------------- page179.

Gehābhimukho ahosi. Sā itthī gāmadvārābhimukhī taṃ disvā ko nu kho esoti ummāre ṭhatvā olokentī so yevāti ñatvā gāmabhojakassa ācikkhi. Gāmabhojako bhīto pakampi. Atha naṃ sā mā bhāyi, attheko upāyo, amhehi tava hatthato gomaṃsaṃ khāditaṃ, tvaṃ maṃsamūlaṃ sodhento viya hohi, ahaṃ koṭṭhaṃ āruyha koṭṭhadvāre ṭhatvā vīhi natthīti vakkhāmi, tvaṃ gehamajjhe ṭhatvā amhākaṃ ghare dārakā chātā, maṃsamūlaṃ dehīti punappunaṃ codeyyāsīti vatvā koṭṭhaṃ abhiruyha koṭṭhadvāre nisīdi. Itaro gehamajjhe ṭhatvā maṃsamūlaṃ dehīti vadati. Sā koṭṭhadvāre nisinnā koṭṭhe vīhi natthi, sasse uddhate dassāmi, gacchāti āha. Bodhisatto gehaṃ pavisitvā tesaṃ kiriyaṃ disvā imāya pāpāya kataupāyo esa bhavissatīti ñatvā gāmabhojakaṃ āmantetvā bho gāmabhojaka amhe jaragoṇassa maṃsaṃ khādantā ito māsadvayaccayena vīhiṃ dassāmāti khādimhā, tvaṃ aḍḍhamāsampi anatikkamitvā idāneva kasmā āharāpesi, na tvaṃ iminā kāraṇena āgato aññena kāraṇena āgato bhavissasi, mayhaṃ tava kiriyā na ruccati, ayampi anācārā pāpadhammā koṭṭhe vīhīnaṃ abhāvaṃ jānāti, sādāni koṭṭhaṃ āruyha vīhi natthīti vadati, tvampi dehīti, ubhinnampi vo kāraṇaṃ mayhaṃ na ruccatīti etamatthaṃ pakāsento imā gāthā avoca ubhayaṃ me na khamati, ubhayaṃ me na ruccati, yā cāyaṃ koṭṭhamotiṇṇā na dassaṃ iti bhāsati,

--------------------------------------------------------------------------------------------- page180.

Taṃ taṃ gāmapati brūmi kadare appasmiṃ jīvite dve māse saṅgaraṃ katvā maṃsaṃ jaraggavaṃ kisaṃ appattakāle codesi, tampi mayhaṃ na ruccatīti. Tattha taṃ taṃ gāmapati brūmīti ambho gāmajeṭṭhaka tena kāraṇena taṃ vadāmi. Kadare appasmiṃ jīviteti amhākaṃ jīvitaṃ nāma kadarañceva thaddhaṃ lūkhaṃ kasiraṃ appañca mandaṃ parittaṃ, tasmiṃ no evarūpe jīvite vattamāne. Dve māse saṅgaraṃ katvā maṃsaṃ jaraggavaṃ kisanti amhākaṃ maṃsaṃ gaṇhantānaṃ jaraggavaṃ kisaṃ dubbalaṃ jaragoṇaṃ dadamāno tvaṃ dvīhi māsehi mūlaṃ dātabbanti evaṃ dve māse saṅgaraṃ paricchedaṃ katvā. Appattakāle codesīti tasmiṃ kāle asampatte antarā va codesi. Tampi mayhaṃ na ruccatīti yā cāyaṃ pāpadhammā dussīlā antokoṭṭhe vīhīnaṃ natthibhāvaṃ jānamānā va ajānantī viya hutvā koṭṭhamotiṇṇā koṭṭhadvāre ṭhatvā na dassaṃ iti bhāsati, yañca tvampi akāle codesi, tampi ubhayaṃ mama na ruccatīti. Evaṃ so kathento kathento va gāmabhojakaṃ cuḷāya gahetvā kaḍḍhitvā gehamajjhe pātetvā gāmabhojakomhīti parassa rakkhitagopite bhaṇḍe aparajjhasīti ādīhi paribhāsitvā pothetvā dubbalaṃ katvā gīvāyaṃ gahetvā gehā nikkaḍḍhitvā tampi duṭṭhaitthiṃ kesesu gahetvā koṭṭhā otāretvā pothetvā sace puna evarūpaṃ karosi, jānissāmīti santajjesi. Tato paṭṭhāya gāmabhojako taṃ

--------------------------------------------------------------------------------------------- page181.

Gehaṃ oloketuṃ na visahi. Sāpi pāpā punapi aticarituṃ nāsakkhi. Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi. Saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi. Tadā gāmabhojakassa niggahaṇakārako gahapati ahameva ahosīti. Gahapatijātakaṃ navamaṃ. --------------


             The Pali Atthakatha in Roman Book 37 page 178-181. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=3530&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=3530&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=247              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1470              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1451              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1451              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]