ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

                     6 Valāhakassajātakaṃ
     ye na kāhanti ovādanti idaṃ satthā jetavane viharanto
ekaṃ ukkaṇṭhitabhikkhuṃ ārabbha kathesi.
     So hi bhikkhu satthārā saccaṃ kira tvaṃ bhikkhu ukkaṇṭhitoti
puṭṭho saccanti vatvā kiṃkāraṇāti vutte ekaṃ alaṅkatamātugāmaṃ
disvā kilesavasenāti āha. Atha naṃ satthā itthiyo nāmetā
bhikkhu attano rūpasaddagandharasaphoṭṭhabbehi ceva itthikūṭena ca purise
upalobhetvā attano vase katvā vilāsehipi purise upalobhetvā
vasaṃ upagatabhāvaṃ ñatvā sīlavināsañceva vattavināsañca pāpanaṭṭhena
yakkhiniyoti vuccanti, pubbepi hi yakkhiniyo itthikūṭena ekaṃ purisasatthaṃ
upasaṅkamitvā vāṇijake upalobhetvā attano vase katvā puna
aññe purise disvā te sabbepi jīvitakkhayaṃ pāpetvā ubhohi
hanukapassehi lohitena paggharantena murumurāpetvā khādiṃsūti vatvā
atītaṃ āhari.
     Atīte tāmbapaṇṇidīpe sirisavatthuṃ nāma yakkhanagaraṃ ahosi.
Tattha yakkhiniyo vasiṃsu. Tā bhinnanāvānaṃ vāṇijānaṃ āgatakāle
alaṅkatapaṭiyattā khādanīyaṃ bhojanīyaṃ gāhāpetvā dāsigaṇaparivutā
dārake aṅakenādāya vāṇije upasaṅkamitvā tesaṃ manussā vāsaṃ
Āgatamhāti sañjānanatthaṃ tattha tattha kasigorakkhādīni karonte
manusse gogaṇe sunakheti evamādīni dassenti, vāṇijānaṃ santikaṃ
gantvā imaṃ yāguṃ pivatha, imaṃ bhattaṃ bhuñjatha, imaṃ khādanīyaṃ khādathāti
vadanti. Vāṇijā ajānantā tāhi dinnaṃ dinnaṃ paribhuñjanti. Atha
tesaṃ khāditvā bhuñjitvā pivitvā vissamitakāle paṭisanthāraṃ karonti
tumhe kattha vāsikā, kuto āgatā, kahaṃ gacchissatha, kena kammena
idhāgatatthāti pucchanti bhinnanāvā hutvā idhāgatamhāti vutte sādhu
ayyā amhākampi sāmikānaṃ nāvaṃ abhirūhitvā gatānaṃ tīṇi saṅvaccharāni
atikkantāni, te matā bhavissanti, tumhepi vāṇijā yeva, mayaṃ
tumhākaṃ pādaparicārikā bhavissāmāti vatvā te vāṇije
itthikūṭahāsavilāsehi palobhetvā yakkhanagaraṃ netvā sace paṭhamaṃ gahitā
manussā atthi, te devasaṅkhalikāya bandhitvā kāraṇaghare pakkhipitvā
pacchāgahite attano sāmike karonti, attano vasanaṭṭhāne bhinnanāve
manusse alabhantiyo pana parato kalyāṇidīpaṃ orato nāgadīpanti
evaṃ samuddatīraṃ anuvicaranti. Ayaṃ tāsaṃ dhammatā. Athekadivasaṃ
pañcasatā bhinnanāvā vāṇijā tāsaṃ nagarasamīpe uttariṃsu. Tā
tesaṃ santikaṃ gantvā palobhetvā yakkhanagaraṃ ānetvā paṭhamaṃ
gahitamanusse devasaṅkhalikāhi bandhitvā kāraṇaghare pakkhipitvā
jeṭṭhayakkhinī jeṭṭhavāṇijaṃ sesā seseti pañcasatā yakkhiniyo te pañcasate
vāṇije attano sāmike akaṃsu. Atha sā jeṭṭhayakkhinī rattibhāge
vāṇije niddaṃ upagate uṭṭhāya gantvā kāraṇaghare manusse māretvā
Maṃsaṃ khāditvā āgacchati. Sesāpi tatheva karonti. Jeṭṭhayakkhiniyā
manussamaṃsaṃ khāditvā āgatakāle sarīraṃ sītalaṃ hoti. Jeṭṭhavāṇijo
pariggaṇhanto tassā yakkhinibhāvaṃ ñatvā imā pañcasatāpi yakkhiniyo
bhavissanti, amhehi palāyituṃ vaṭṭatīti punadivase pāto va
mukhadhovanatthāya gantvā sesavāṇijānaṃ ārocesi imā yakkhiniyo na
manussitthiyo, aññesaṃ bhinnanāvānaṃ āgatakāle te sāmike katvā
amhe khādissanti, etha, mayaṃ palāyāmāti. Tesu aḍḍhateyyasatā
mayaṃ etā vijahituṃ na sakkhissāma, tumhe gacchatha, mayaṃ na
palāyissāmāti āhaṃsu. Jeṭṭhavāṇijo attano vacanakare aḍḍhateyyasate
gahetvā tāsaṃ bhīto palāyi. Tasmiṃ pana kāle bodhisatto
valāhakaassayoniyaṃ nibbatti. Sabbaseto kākasīso muñjakeso
iddhimā vehāsaṅgamo ahosi. So himavantato ākāse uppatitvā
tāmbapaṇṇidīpaṃ gantvā tattha tāmbapaṇṇisare pallale sayaṃjātasāliṃ
khāditvā gacchati. Evaṃ gacchanto ca janapadaṃ gantukāmo atthi,
janapadaṃ gantukāmo atthi, janapadaṃ gantukāmo atthīti tikkhattuṃ
karuṇāya paribhāvitaṃ mānusivācaṃ bhāsati. Te tassa vacanaṃ sutvā
upasaṅkamitvā añjaliṃ paggayha sāmi mayaṃ janapadaṃ gamissāmāti
āhaṃsu. Tena hi mayhaṃ piṭṭhiṃ abhiruyhathāti. Athekacce piṭṭhiṃ
abhirūhiṃsu. Ekacce bāladhiṃ gaṇhiṃsu. Ekacce añjaliṃ paggahetvā
aṭṭhaṃsu yeva. Bodhisatto antamasopi añjaliṃ paggahetvā ṭhite
sabbepi aḍḍhateyyasate vāṇije attano ānubhāvena janapadaṃ netvā
Sakasakaṭṭhānesu patiṭṭhāpetvā attano vasanaṭṭhānaṃ agamāsi. Tāpi
kho yakkhiniyo aññesaṃ āgatakāle te tattha ohīnake
aḍḍhateyyasate manusse vadhitvā khādiṃsu.
     Satthā bhikkhū āmnatetvā bhikkhave yathā te yakkhinīnaṃ vasaṃ
gatā vāṇijā jīvitakkhayaṃ pattā, valāhakassarājassa vacanakarā
sakasakaṭṭhānesu patiṭṭhitā, evameva buddhānaṃ ovādaṃ akarontā
bhikkhūpi bhikkhuniyopi upāsakāpi upāsikāyopi catūsu apāyesu
pañcavidhabandhanakammakaraṇaṭṭhānādīsu mahādukkhaṃ pāpuṇanti, ovādakarā pana
tisso kulasampattiyo chakāmasagge vīsatibrahmaloketi imāni ceva
ṭhānāni patvā amatamahānibbānaṃ sacchikatvā mahantaṃ sukhaṃ anubhavantīti
vatvā abhisambuddho hutvā imā gāthā avoca
         ye na kāhanti ovādaṃ      narā buddhena desitaṃ
         byasanaṃ te gamissanti        rakkhasīhiva vāṇijā,
         ye ca kāhanti ovādaṃ      narā buddhena desitaṃ
         sotthipāraṃ gamissanti        valāheneva vāṇijāti.
     Tattha ye na kāhantīti ye na karissanti. Byasanaṃ te
gamissantīti te mahāvināsaṃ pāpuṇissanti. Rakkhasīhiva vāṇijāti rakkhasīhi
palobhitā vāṇijā viya. Sotthipāraṃ gamissantīti anantarāyena nibbānaṃ
pāpuṇissanti. Valāheneva vāṇijāti valāheneva āgacchathāti vuttā
tassa vacanakarā vāṇijā viya. Yathā hi te samuddapāraṃ gantvā
sakasakaṭṭhānāni agamaṃsu, evaṃ buddhānaṃ ovādakarā saṃsārapāraṃ nibbānaṃ
Gacchantīti amatamahānibbānena dhammadesanāya kūṭaṃ gaṇhi.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā
jātakaṃ samodhānesi. Saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale
patiṭṭhahi. Aññe bahū sotāpattiphalasakidāgāmiphalaanāgāmiphalaarahattaphalāni
pāpuṇiṃsu. Tadā valāhakassarājassa vacanakarā aḍḍhateyyasatā
vāṇijā buddhaparisā ahesuṃ, valāhakassarājā pana ahamevāti.
                 Valāhakassarājajātakaṃ chaṭṭhaṃ.
                  -------------------



             The Pali Atthakatha in Roman Book 37 page 169-173. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=3342              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=3342              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=241              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1446              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1429              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1429              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]