ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

                      4 Maṇicorajātakaṃ
     na santi devā pavasanti nūnāti idaṃ satthā veḷuvane viharanto
vadhāya parisakkantaṃ devadattaṃ ārabbha kathesi.
     Devadatto vadhāya parisakkatīti sutvā na bhikkhave idāneva
pubbepi devadatto mayhaṃ vadhāya parisakkati yeva, parisakkantopi
maṃ vadhituṃ nāsakkhīti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
bārāṇasito avidūre gāmake gahapatikule nibbatti. Athassa
vayappattassa bārāṇasito kuladhītaraṃ ānesuṃ. Sā piyā ahosi
abhirūpā dassanīyā devaccharā viya pupphalatā viya vilāsamānā
mattakinnarī viya ca sujātāti nāmena patibbatā sīlācārasampannā
vattasampannā. Niccakālampissā pativattaṃ sassuvattaṃ sasuravattañca
katameva hoti. Sā bodhisattassa piyā ahosi manāpā. Iti te
ubhopi sammodamānā ekaggacittā samaggasaṃvāsaṃ vasiṃsu. Athekadivasaṃ
sujātā mātāpitaro daṭṭhukāmamhīti bodhisattassa ārocesi. So
sādhu bhadde magge pātheyyaṃ pahonakaṃ paṭiyādehīti khajjakavikatiṃ
pacāpetvā khajjakādīni yānake ṭhapetvā yānakaṃ pājento yānakassa
purato ahosi, itarā pacchato. Te nagarasamīpaṃ gantvā yānakaṃ
mocetvā nhātvā bhuñjiṃsu. Puna bodhisatto yānakaṃ yojetvā
Purato nisīdi. Sujātā vatthāni parivattetvā alaṅkaritvā pacchato
nisīdi. Yānakassa antonagaraṃ paviṭṭhakāle bārāṇasīrājā
hatthikkhandhavaragato nagaraṃ padakkhiṇaṃ karonto taṃ padesaṃ agamāsi.
Sujātā otaritvā yānakassa pacchato padasā va pāyāsi. Rājā
taṃ disvā tassā rūpasampattiyā ākaḍḍhiyamānaso paṭibaddhacitto
hutvā ekaṃ amaccaṃ gaccha etissā sassāmikabhāvaṃ vā assāmikabhāvaṃ
vā jānāhīti pesesi. So gantvā tassā sassāmikabhāvaṃ ñatvā
sassāmikā kira deva yānake nisinno puriso etissā sāmikoti
āha. Rājā paṭibaddhacittataṃ vinodetuṃ asakkonto kilesāturo
hutvā ekena upāyena māretvā itthiṃ gahessāmīti cintetvā
ekaṃ purisaṃ āmantetvā gaccha bho imaṃ cuḷāmaṇiṃ ādāya vīthiṃ
gacchanto viya etassa purisassa yānake pakkhipitvā ehīti cuḷāmaṇiṃ
datvā uyyojesi. So sādhūti taṃ gahetvā gantvā yānake
ṭhapetvā ṭhapito me devāti āgantvā ārocesi. Rājā cuḷāmaṇi
me naṭṭhoti āha. Manussā ekakolāhalaṃ akaṃsu. Rājā
sabbadvārāni pidahitvā sañcāraṃ chinditvā coraṃ pariyesathāti
āha. Rājapurisā tathā akaṃsu. Nagaraṃ ekasaṅkhobhitaṃ ahosi.
Itaro puriso manusse gahetvā bodhisattassa santikaṃ gantvā
bho yānakaṃ ṭhapehi, rañño cuḷāmaṇi naṭṭho, yānakaṃ sodhessāmīti
yānakaṃ sodhento attanā ṭhapitamaṇiṃ gahetvā bodhisattaṃ gahetvā
maṇicorosīti hatthehi ca pādehi ca pothetvā gahetvā taṃ
Pacchābāhuṃ bandhitvā netvā ayaṃ maṇicoroti rañño dasseti.
Rājā sīsamassa chindathāti āṇāpesi. Atha naṃ rājapurisā catukke
catukke kasāhi tāḷentā dakkhiṇadvārena nagarā nikkhamiṃsu.
Sujātāpi yānakaṃ pahāya bāhā paggayha paridevamānā sāmi maṃ
nissāya imaṃ dukkhaṃ pattosīti paridevamānā pacchato agamāsi.
Rājapurisā sīsamassa chindissāmāti bodhisattaṃ uttānaṃ nipajjāpesuṃ .
Taṃ disvā sujātā attano sīlaguṇaṃ āvajjitvā natthi vata maññe
imasmiṃ loke sīlavantānaṃ viheṭhanake pāpasāhasikamanusse nisedhetuṃ
samatthā devā nāmāti ādīni paridevamānā paṭhamaṃ gāthamāha
               na santi devā pavasanti nūna,
               na hi nūna santi idha lokapālā,
               sahasā karontānaṃ 1- asaññatānaṃ
               na hi nūna santi paṭisedhitāroti.
     Tattha na santi devāti imasmiṃ loke sīlavantānaṃ olokanakā
pāpānañca nisedhanakā na santi nūna devā. Pavasanti nūnāti
evarūpesu vā kiccesu uppannesu nūna pavasanti pavāsaṃ gacchanti.
Idha lokapālāti imasmiṃ loke lokapālasammatā samaṇabrāhmaṇāpi
sīlavantā anuggahanakā na hi nūna santi. Sahasā karontānaṃ
asaññatānanti sahasā avimaṃsitvā sāhasikaṃ dāruṇakammaṃ karontānaṃ
dussīlānaṃ. Paṭisedhitāroti evarūpaṃ kammaṃ mā karittha, na labbhā
@Footnote: 1 karontānamasaññatānanti yuttataraṃ.
Etaṃ kātunti paṭisedhentā natthīti attho.
     Evaṃ tāya sīlasampannāya paridevamānāya sakkassa devarañño
nisinnāsanaṃ uṇhākāraṃ dassesi. Sakko ko nu kho maṃ sakkaṭṭhānato
cāvetukāmoti āvajjento imaṃ kāraṇaṃ ñatvā bārāṇasīrājā
atipharusaṃ kammaṃ karoti, sīlasampannaṃ sujātaṃ kilameti, gantuṃ
idāni me vaṭṭatīti devalokā oruyha attano ānubhāvena
hatthipiṭṭhe nisīditvā gacchantaṃ pāparājānaṃ hatthito otāretvā
dhammagaṇḍikāya uttānaṃ nipajjāpetvā bodhisattaṃ ukkhipitvā
sabbālaṅkārehi alaṅkaritvā rājavesaṃ gāhāpetvā hatthikkhandhe
nisīdāpesi. Pharasuṃ ukkhipitvā ṭhitā sīsaṃ chindantā rañño sīsaṃ
chindiṃsu. Chindanakāle yeva cassa rañño sīsabhāvaṃ jāniṃsu.
Sakko devarājā dissamānakasarīreneva bodhisattassa santikaṃ gantvā
bodhisattassa rājābhisekaṃ katvā sujātāyeva aggamahesiṭṭhānaṃ dāpesi.
Amaccā ceva brāhmaṇagahapatikādayo ca sakkaṃ devarājānaṃ disvā
adhammikarājā mārito, idāni amhehi sakkadattiko dhammikarājā
laddhoti somanassappattā ahesuṃ. Sakkopi ākāse ṭhatvā
ayaṃ vo sakkadattiko rājā laddhoti parisānaṃ ārocesi. Mahārāja
tumhepi ito paṭṭhāya dhammena rajjaṃ kāressatha, 1-  sace hi rājā
adhammiko hoti, devo akāle vassati, kāle na vassati, chātakabhayaṃ
rogabhayaṃ sattubhayanti imāni tīṇi bhayāni upagatāneva hontīti
@Footnote: 1 kārethātipi.
Ovadanto dutiyaṃ gāthamāha
         akāle vassatī tassa,    kāle tassa na vassati,
         saggā ca cavati ṭhānā    nanu so tāvatā hatoti.
     Tattha akāleti adhammikassa rañño rajje ayutte kāle
ca sassānaṃ pakkakāle vā lāyanakāle vā maddanādikāle vā
devo vassati. Kāleti yuttappayuttakāle vapanakāle taruṇasassakāle
gabbhaggahaṇakāle pana na vassati. Saggā ca cavati ṭhānāti saggasaṅkhātā
ṭhānā devalokāti attho. Adhammikarājā hi appaṭilābhavasena
devalokā cavati nāma, saggepi vā rajjaṃ kārento adhammikarājā
tato cavatītipi attho. Nanu so tāvatā hatoti nanu so adhammikarājā
ettakena hato hoti. Atha vā ekaṃsavācī ettha nukāro neso
ekaṃsena ettāvatā hato, aṭṭhasu pana mahānirayesu soḷasasu ca
ussadanirayesu dīgharattaṃ so haññissatīti ayamettha attho.
     Evaṃ sakko mahājanassa ovādaṃ datvā attano devaṭṭhānameva
agamāsi. Bodhisattopi dhammena rajjaṃ kāretvā saggapūraṃ 1- pūrayi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi. Tadā
adhammikarājā devadatto ahosi, sakko anuruddho, sujātā rāhulamātā,
sakkadattiyarājā pana ahamevāti.
                   Maṇicorajātakaṃ catutthaṃ.
@Footnote: 1 saggapadantipi.



             The Pali Atthakatha in Roman Book 37 page 161-165. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=3184              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=3184              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=237              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1426              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1412              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1412              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]