ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

                     3 Cullapadumajātakaṃ
     ayameva sā ahampi so anaññoti idaṃ satthā jetavane
viharanto ukkaṇṭhitabhikkhuṃ ārabbha kathesi.
     Vatthu ummādantijātake āvibhavissati.
     So pana bhikkhu satthārā saccaṃ kira tvaṃ ukkaṇṭhitoti vutte
saccaṃ bhagavāti vatvā ko pana taṃ ukkaṇṭhāpetīti vutte ahaṃ
bhante ekaṃ alaṅkatapaṭiyattaṃ mātugāmaṃ disvā kilesānuvattiko hutvā
ukkaṇṭhitoti āha. Atha naṃ satthā bhikkhu mātugāmo nāma akataññū
mittadubbhī thaddhahadayo, porāṇakapaṇḍitāpi attano dakkhiṇajannukalohitaṃ
pāyetvā yāvajīvitaṃ dānampi datvā mātugāmassa cittaṃ
na labhiṃsūti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
tassa aggamahesiyā kucchimhi nibbatti. Nāmaggahaṇadivasevassa
padumakumāroti nāmaṃ akaṃsu. Tassa apare cha kaniṭṭhabhātikā ahesuṃ.
Te sattapi janā anupubbena vuḍḍhippattā gharāvāsaṃ gahetvā raññā
sadisā vicaranti. Athekadivasaṃ rājā rājaṅgaṇaṃ olokento ṭhito
te mahāparivāre rājupaṭṭhānaṃ āgacchante disvā ime maṃ vadhitvā
rajjampi gaṇheyyunti āsaṃkaṃ uppādetvā te pakkosāpetvā
tātā tumhe imasmiṃ nagare vasituṃ na labhatha, aññattha gantvā
mama accayena āgantvā kulasantakarajjaṃ gaṇhathāti āha.
Te pitu vacanaṃ sampaṭicchitvā roditvā attano gharāni gantvā
pajāpatiyo ādāya yattha vā tattha vā gantvā jīvissāmāti nagarā
nikkhamitvā maggaṃ gacchantā ekaṃ kantāraṃ patvā annapānaṃ
alabhamānā khudaṃ adhivāsetuṃ asakkontā mayaṃ jīvamānā itthiyo
labhissāmāti kaniṭṭhassa bhariyaṃ māretvā terasakoṭṭhāse katvā
maṃsaṃ khādiṃsu. Bodhisatto attanā ca bhariyāya ca laddhakoṭṭhāsesu
ekaṃ ṭhapetvā ekaṃ dvepi khādiṃsu. Evaṃ cha divase cha itthiyo
māretvā maṃsaṃ khādiṃsu. Bodhisatto pana divase divase ekekaṃ
ṭhapetvā cha koṭṭhāse ṭhapesi. Sattame divase bhātikassa bhariyaṃ
māressāmāti vutte bodhisatto te cha koṭṭhāse tesaṃ datvā
ajja tāva ime cha koṭṭhāse khādatha sve jānissāmāti vatvā
tesaṃ maṃsaṃ khāditvā niddāyanakāle bhariyaṃ gahetvā palāyi. Sā
thokaṃ gantvā gantuṃ na sakkomi sāmīti āha. Atha naṃ
bodhisatto khandhenādāya aruṇuggamanavelāya kantārā nikkhami.
Sā suriye uggate pipāsitāmhi sāmīti āha. Bodhisatto bhadde
udakaṃ natthīti vatvā punappunaṃ kathite tassā sinehena khaggena
dakkhiṇajannuṃ paharitvā bhadde pānīyaṃ natthi, idaṃ pana me dakkhiṇajannuke
lohitaṃ pivamānā nisīdāti āha. Sā tathā akāsi. Te
anupubbena mahāgaṅgaṃ patvā pivitvā ca nahātvā ca phalāphalaṃ
khāditvā phāsukaṭṭhānesu vissamitvā ekasmiṃ gaṅgānivattane assamapadaṃ
māpetvā vāsaṃ kappesuṃ. Athekadivasaṃ uparigaṅgāya rājāparādhikaṃ
Coraṃ hatthapāde ca kaṇṇanāsañca chinditvā ekasmiṃ ammaṇake
nipajjāpetvā mahāgaṅgāya pavāhesuṃ. So mahantaṃ aṭṭassaraṃ
karonto taṃ ṭhānaṃ pāpuṇi. Bodhisatto tassa karuṇaṃ paridevitasaddaṃ
sutvā dukkhappatto satto mayi ṭhite mā nassīti gaṅgātīraṃ
gantvā taṃ uttāretvā assamapadaṃ ānetvā kāsāvadhovanalepanādīhi
vaṇapaṭikammaṃ akāsi. Bhariyā panassa evarūpaṃ nāma koṇḍaṃ 1-
gaṅgāya pavāhitaṃ paṭijagganto vicaratīti ñatvā taṃ koṇḍaṃ jigucchamānā
nuṭṭhahantī vicarati. Bodhisatto tassa vaṇesu saṃviruḷhesu
bhariyāya saddhiṃ taṃ assamapade katvā aṭavito phalāphalāni āharitvā
tañca bhariyañca posesi. Tesu evaṃ vasantesu sā itthī tasmiṃ
koṇḍe paṭibaddhacittā hutvā tena saddhiṃ anācāraṃ ācaritvā
ekenupāyena bodhisattaṃ māretukāmā hutvā evamāha ahaṃ tumhākaṃ
aṃse nisīditvā kantārā nikkhamamānā ekaṃ pabbataṃ oloketvā
ayye pabbatamhi nibbattadevate sace ahaṃ sāmikena saddhiṃ arogā
jīvitaṃ labhissāmi balikammante karissāmīti āyāciṃ, sā maṃ idāni
uttāseti, karomassā balikammanti. Bodhisatto taṃ māyaṃ
ajānanto sādhūti sampaṭicchitvā balikammaṃ sajjetvā tāya
balikammabhājanaṃ gāhāpetvā pabbatamatthakaṃ abhirūhi. Atha naṃ sā
evamāha sāmi devatāsi nopi tvaññeva uttamadevatā, paṭhamaṃ tāva
taṃ vanapupphehi pūjetvā padakkhiṇaṃ katvā vanditvā pacchā devatāya
@Footnote: 1 koṇṭhantipi .pe.
Balikammaṃ karissāmīti. Sā bodhisattaṃ papātābhimukhaṃ ṭhapetvā vanapupphehi
pūjetvā padakkhiṇaṃ katvā vanditukāmā viya hutvā piṭṭhipasse ṭhatvā
piṭṭhiyaṃ paharitvā papāte pātetvā diṭṭhā me paccāmittassa
piṭṭhīti tuṭṭhamānasā pabbatā orohitvā koṇḍassa santikaṃ agamāsi.
Bodhisattopi papātānusārena pabbatā patanto udumbararukkhamatthake
ekasmiṃ akaṇṭake pattasañchanne gumbe laggi. Heṭṭhāpabbataṃ
pana orohituṃ na sakkā. So udumbarāni khāditvā sākhantare
nisīdi. Atheko mahāsarīro godharājā heṭṭhāpabbatapādato abhirūhitvā
tasmiṃ udumbaraphalāni khādati. So taṃ divasaṃ bodhisattaṃ disvā
palāyi. Puna divase āgantvā ekasmiṃ passe phalāni khāditvā
pakkāmi. Evaṃ punappunaṃ āgacchanto bodhisattena saddhiṃ vissāsaṃ
āpajjitvā tvaṃ imaṃ ṭhānaṃ kathaṃ āgatosīti pucchitvā iminā kāraṇenāti
vutte tena hi mā bhāyīti vatvā bodhisattaṃ attano piṭṭhiyaṃ
nipajjāpetvā otāretvā araññato nikkhamitvā mahāmagge ṭhapetvā
iminā maggena gacchāti uyyojetvā araññameva pāvisi. Bodhisatto
ekaṃ gāmakaṃ gantvā tattha vasanto pitu kālakatabhāvaṃ sutvā bārāṇasiṃ
gantvā kulasantake rajje patiṭṭhāya padumarājā nāma hutvā dasa
rājadhamme akopetvā dhammena rajjaṃ kārento catūsu nagaradvāresu
nagaramajjhe nivesanadvāre ca cha dānasālāyo kārāpetvā devasikaṃ cha
satasahassāni vissajjetvā mahādānaṃ adāsi. Sāpi kho pāpitthī taṃ
koṇḍaṃ khandhe nisīdāpetvā araññā nikkhamitvā manussapathe bhikkhaṃ
Caramānā yāgubhattaṃ saṃharitvā taṃ koṇḍaṃ posesi. Ayante kiṃ hotīti
pucchiyamānā ahaṃ etassa mātuladhītā, pitucchāputto me esa puriso,
etasseva maṃ adaṃsu, sāhaṃ vajjhappattampi attano sāmikaṃ ukkhipitvā
pariharantī bhikkhaṃ caritvā posemīti. Manussā ayaṃ patibbatāti.
Tato paṭṭhāya bahutaraṃ yāgubhattaṃ adaṃsu. Apare janā evamāhaṃsu
tvaṃ mā evaṃ vicari, padumarājā bārāṇasiyaṃ rajjaṃ kāresi
sakalajambudīpaṃ saṅkhobhetvā dānaṃ deti, so taṃ disvā tussissati tuṭṭho
bahudhanaṃ dassati, tvaṃ tava sāmikaṃ idha nisīdāpetvā gacchāti thiraṃ
katvā vettapacchiṃ adaṃsu. Sā anācārā taṃ koṇḍaṃ vettapacchiyaṃ
nisīdāpetvā pacchiṃ ukkhipitvā bārāṇasiṃ gantvā dānasālāsu
bhuñjamānā vicarati. Bodhisatto alaṅkatahatthikhandhavaragato dānaggaṃ gantvā
aṭṭhannaṃ vā dasannaṃ vā sahatthā dānaṃ datvā puna gehaṃ gacchati.
Sā anācārā taṃ koṇḍaṃ pacchiyaṃ nisīdāpetvā pacchiṃ ukkhipitvā
tassa gamanamagge aṭṭhāsi. Rājā taṃ disvā kiṃ etanti pucchi.
Ekā deva patibbatāti. Atha naṃ pakkosāpetvā sañjānitvā
koṇḍaṃ pacchito nīharāpetvā ayaṃ te kiṃ hotīti pucchi. Sā
pitucchāputto me deva kuladattiko sāmiko meti āha. Manussā
taṃ antaraṃ ajānitvā aho patibbatāti ādīni vatvā taṃ anācāritthiṃ
vaṇṇayiṃsu. Puna rājā taṃ ayante koṇḍo kuladattiko sāmikoti pucchi.
Sā rājānaṃ asañjānantī āma devāti sūrā hutvā katheti. Atha naṃ
rājā kiṃ esa bārāṇasīrañño putto, nanu tvaṃ padumakumārassa
Bhariyā asukarañño dhītā asukā nāma mama jannulohitaṃ pivitvā imasmiṃ
koṇḍe paṭibaddhacittā maṃ papāte pātesi, sā dāni tvaṃ nalāṭena
maccuṃ gahetvā maṃ matoti maññamānā imaṃ ṭhānaṃ āgatā nanu
ahaṃ jīvāmīti vatvā amacce āmantetvā bho amaccā nanu cāhaṃ
tumhehi puṭṭho evaṃ kathesiṃ, mama cha kaniṭṭhabhātikā cha itthiyo
māretvā maṃsaṃ khādiṃsu, ahaṃ pana mayhaṃ bhariyaṃ arogaṃ katvā gaṅgātīraṃ
netvā assamapade vasanto ekaṃ vajjhappattaṃ koṇḍaṃ uttāretvā
paṭijaggiṃ, sā itthī tasmiṃ paṭibaddhacittā maṃ pabbatappapāte pātesi,
ahaṃ attano mettacittatāya jīvitaṃ labhinti yāya ahaṃ pabbatā
pātito, na sā aññā esā dussīlā, so ca vajjhappatto
koṇḍo nāma na añño ayamevāti vatvā imā gāthā avoca
              ayameva sā ahampi so anañño,
              ayameva so hatthacchinno anañño,
              yamāha komāripatiko mamanti,
              vajjhitthiyo natthi itthīsu saccaṃ,
              imañca jammaṃ musalena hantvā
              luddaṃ chavaṃ paradārūpaseviṃ
              imissā ca naṃ pāpapatibbatāya
              jīvantiyā chindatha kaṇṇanāsanti.
     Tattha yamāha komāripatiko mamantīti yaṃ esā ayaṃ me
komāripati kuladattiyo sāmikoti āha, ayameva so anañño.
Yamāhu komāripatītipi pāṭho. Ayameva hi potthakesu likhito.
Tassāpi ayamevattho. Vacanavipallāso panettha veditabbo. Yaṃ hi
tena raññā vuttaṃ tadeva idha āgataṃ. Vajjhitthiyoti itthiyo nāma
vajjhā vadhitabbā eva. Natthi itthīsu saccanti etāsu saccabhāvo
nāmeko natthi. Imañca jammanti ādi dvinnampi tesaṃ daṇḍāṇāpanavasena 1-
vuttaṃ. Tattha jammanti lāmakaṃ. Musalena hantvāti musalena
paharitvā pothetvā aṭṭhīni bhañjitvā cuṇṇavicuṇṇaṃ katvā.
Luddanti dāruṇaṃ. Chavanti guṇābhāvena nijjīvamatasadisaṃ 2-. Imissā
ca nanti ettha nanti nipātamattaṃ. Imissā ca pāpapatibbatāya
anācārāya dussīlāya jīvantiyā va kaṇṇanāsaṃ chindathāti attho.
     Bodhisatto kodhaṃ adhivāsetuṃ asakkonto evaṃ tesaṃ daṇḍāni
āṇāpetvāpi na tathā kāresi. Kodhaṃ pana mandaṃ katvā, yathā
sā pacchiṃ sīsato oropetuṃ na sakkoti, evaṃ gāḷhaṃ taṃ bandhāpetvā
koṇḍaṃ tattha pakkhipāpetvā attano jīvitā nīharāpesi.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā
jātakaṃ samodhānesi. Saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale
patiṭṭhahi. Tadā cha bhātaro aññatarā therā ahesuṃ. Bhariyā
ciñcamānavikā, koṇḍo devadatto, godharājā ānando, padumarājā
pana ahamevāti.
                   Cullapadumajātakaṃ tatiyaṃ.
@Footnote: 1 daṇḍāropanavasenātipi .    2 nijjīvaṃ matasadisantipi.



             The Pali Atthakatha in Roman Book 37 page 154-160. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=3038              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=3038              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=235              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1416              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1401              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1401              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]