ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

                     5 Ruhakavaggavaṇṇanā
                       ---------
                      1 ruhakajātakaṃ.
     Ambho ruhakacchinnāpīti idaṃ satthā jetavane viharanto
porāṇadutiyikapalobhanaṃ ārabbha kathesi.
     Vatthu aṭṭhakanipāte indriyajātake āvibhavissati.
     Satthā pana taṃ bhikkhuṃ ayante bhikkhu itthī anatthakārikā,
pubbepi taṃ esā sarājikāya parisāya majjhe lajjāpetvā gehā
nikkhamānākāraṃ akāsīti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
tassa aggamahesiyā kucchimhi nibbattitvā vayappatto pitu accayena
rajje patiṭṭhāya dhammena rajjaṃ kāresi. Tassa ruhako nāma
purohito ahosi. Tassa pūraṇī nāma brāhmaṇī bhariyā. Rājā
brāhmaṇassa assaṃ bhaṇḍakena alaṅkaritvā assaṃ adāsi. So taṃ
assaṃ abhiruyha rañño upaṭṭhānaṃ gacchati. Atha naṃ alaṅkatassa assassa
piṭṭhe nisīditvā gacchantamāgacchantañca disvā tahiṃ tahiṃ ṭhitā manussā
aho assassa rūpaṃ, aho asso sobhatīti assameva pasaṃsanti.
So gehaṃ āgantvā pāsādaṃ abhirūhitvā bhariyaṃ āmantesi bhadde
amhākaṃ asso ativiya sobhati, ubhosu passesu ṭhitā manussā
amhākaṃ assameva vaṇṇentīti. Sā pana brāhmaṇī thokaṃ
Chinnikā dhuttikajātikā 1- tena naṃ evamāha ayya tvaṃ assassa
sobhaṇakāraṇaṃ na jānāsi, ayaṃ asso attano alaṅkataṃ assabhaṇḍakaṃ
nissāya sobhati, sace tvampi asso viya sobhitukāmo assabhaṇḍaṃ
pilandhitvā antaravīthiṃ oruyha asso viya pāde koṭṭayamāno
gantvā rājānaṃ passa, rājāpi taṃ vaṇṇayissati, manussāpi taññeva
vaṇṇayissantīti. So ummattajātiko brāhmaṇo tassā vacanaṃ
sutvā iminā nāma kāraṇena sā maṃ vadatīti ajānitvā sobhaṇasaññī
hutvā tathā akāsi yeva. Ye ye passanti te te parihāsaṃ
karontā sobhati ācariyoti vadiṃsu. Rājā pana naṃ kiṃ ācariya
cittante 2- kuppitaṃ, ummattakosi jātoti ādīni vatvā lajjāpesi.
Tasmiṃ kāle brāhmaṇo ayuttaṃ mayā katanti lajjito brāhmaṇiyā
kujjhitvā tāyamhi sarājikāya senāya antare lajjāpito pothetvā
taṃ nikkaḍḍhissāmīti gehaṃ agamāsi. Dhuttibrāhmaṇī tassa kujjhitvā
āgamanabhāvaṃ ñatvā puretarameva culladvārena nikkhamitvā rājanivesanaṃ
gantvā catuhapañcāhaṃ tattheva ahosi. Rājā taṃ kāraṇaṃ ñatvā
purohitaṃ pakkosāpetvā ācariya mātugāmassa nāma doso hoti
yeva, brāhmaṇiyā khamituṃ vaṭṭatīti khamāpanatthāya paṭhamaṃ gāthamāha
         ambho ruhaka chinnāpi     jiyā sandhiyyate puna,
         sandhiyyassu purāṇiyā,   mā kodhassa vasaṃ gamīti.
Tatrāyaṃ saṅkhepattho bho ruhaka nanu chinnāpi dhanujiyā puna
@Footnote: 1 dhuttikadhātukātipi .    2 pittantetipi.
Sandhiyyati ghaṭīyati, evameva tvaṃ purāṇiyā saddhiṃ sandhiyyassu kodhassa
vasaṃ mā gamīti.
     Taṃ sutvā ruhako dutiyaṃ gāthamāha
         vijjamānesu muduvākesu    vijjamānesu kārisu
         aññaṃ jiyaṃ karissāmi,      alaññeva purāṇiyāti.
     Tassattho mahārāja muduvākesu ca jiyakārakesu ca manussesu
vijjamānesu aññaṃ jiyaṃ karissāmi, imāya chinnāya purāṇiyā
jiyāya alaṃ, natthi me koci atthoti.
     Evañca pana vatvā taṃ nīharitvā aññaṃ brāhmaṇiṃ ānesi.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi. Saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale
patiṭṭhahi. Tadā purāṇī purāṇadutiyikā ahosi, ruhako ukkaṇṭhitabhikkhu,
bārāṇasīrājā pana ahamevāti.
                     Ruhakajātakaṃ paṭhamaṃ.
                       ---------



             The Pali Atthakatha in Roman Book 37 page 151-153. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=2977              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=2977              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=231              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1402              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1385              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1385              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]