ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

                       4 Uragajātakaṃ
     idhūragānaṃ pavaro paviṭṭhoti idaṃ satthā jetavane viharanto
veribandhanaṃ ārabbha kathesi.
     Kosalarañño kira sevakā senipamukhā dve mahāmattā 1-
aññamaññaṃ diṭṭhadiṭṭhaṭṭhāne kalahaṃ karonti. Tesaṃ veribhāvo sakalanagare
pākaṭo jāto. Te neva rājā na ñātimittā samagge kātuṃ
sakkhiṃsu. Athekadivasaṃ satthā paccūsasamaye bodhaneyyabandhave olokento
tesaṃ ubhinnampi sotāpattimaggassa upanissayaṃ disvā punadivase
ekako va sāvatthiṃ piṇḍāya pavisitvā tesu ekassa gehadvāre
aṭṭhāsi. So nikkhamitvā pattaṃ gahetvā satthāraṃ antonivesanaṃ
pavesetvā āsanaṃ paññāpetvā nisīdāpesi. Satthā nisīditvā
@Footnote: 1 mahāmaccātipi.
Tassa mettābhāvanāya ānisaṃsaṃ kathetvā kallacittataṃ ñatvā saccāni
pakāsesi. So saccapariyosāne sotāpattiphale patiṭṭhahi.
Satthā tassa sotāpannabhāvaṃ ñatvā tameva pattaṃ gāhāpetvā
ādāya itarassa gehadvāraṃ agamāsi. Sopi nikkhamitvā satthāraṃ
vanditvā pavisatha bhanteti gharaṃ pavesetvā nisīdāpesi. Itaropi
pattaṃ gahetvā satthārā saddhiṃ yeva pāvisi. Satthā tassa
ekādasa mettānisaṃse vaṇṇetvā kallacittataṃ ñatvā saccāni
pakāsesi. Saccapariyosāne sopi sotāpattiphale patiṭṭhahi.
Iti te ubhopi sotāpannā hutvā aññamaññaṃ accayaṃ desetvā
khamāpetvā samaggā sammodamānā ekajjhāsayā ahesuṃ. Taṃ divasaṃ
yeva bhagavato sammukhāva ekato bhuñjiṃsu. Satthā bhattakiccaṃ
niṭṭhāpetvāva vihāraṃ agamāsi. Tepi bahūni mālāgandhavilepanāni
ceva sappimadhuphāṇitādīni ca ādāya satthārā saddhiṃ yeva nikkhamiṃsu.
Satthā bhikkhusaṅghena vatte dassite sugatovādaṃ datvā gandhakuṭiyaṃ
pāvisi. Bhikkhū sāyaṇhasamaye dhammasabhāyaṃ satthu guṇakathaṃ samuṭṭhāpesuṃ
āvuso satthā adantadamako, yeva dve mahāmatte 1- ciraṃ
vivādamānepi neva rājā samagge kātuṃ sakkhi, na ñātimittādayo,
te ekadivaseneva tathāgatena damatāta. Satthā āgantvā kāya
nuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya
nāmāti vutte na bhikkhave idānevāhaṃ imeva dve jane samagge
@Footnote: 1 mahāmaccetipi.
Akāsiṃ, pubbepete mayā samaggā katā yevāti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bārāṇasiyaṃ
ussave ghosite mahāsamajjā ahosi. Bahū manussā ca
devanāgasupaṇṇādayo ca samajjadassanatthaṃ sannipatiṃsu. Tatthekasmiṃ ṭhāne
nāgo supaṇṇassa supaṇṇabhāvaṃ ajānanto aṃse hatthaṃ ṭhapesi.
Supaṇṇo kena me aṃse hattho ṭhapitoti nivattitvā oloketvā nāgaṃ
sañjāni. Nāgopi olokento supaṇṇaṃ sañjānitvā maraṇabhayatajjito
nagarā nikkhamitvā nadītitthena 1- palāyi. Supaṇṇopi taṃ gahessāmīti
anubandhi. Tasmiṃ samaye bodhisatto tāpaso hutvā tassā nadiyā
tīre paṇṇasālāyaṃ vasamāno divādarathaṃ paṭippassambhanatthaṃ udakasāṭakaṃ
nivāsetvā vakkalaṃ bahitīre ṭhapetvā nadiṃ otaritvā nhāyati.
Nāgo imaṃ pabbajitaṃ nissāya jīvitaṃ labhissāmīti pakativaṇṇaṃ vijahitvā
maṇikkhandhavaṇṇaṃ māpetvā vakkalantaraṃ pāvisi. Supaṇṇo anubandhayamāno
taṃ tattha paviṭṭhaṃ disvā vakkalaṃ garubhāvena agahetvā
bodhisattaṃ āmantetvā bhante ahaṃ chāto tumhākaṃ vakkalaṃ gaṇhatha,
imaṃ nāgaṃ khādissāmīti imamatthaṃ pakāsetuṃ paṭhamaṃ gāthamāha
              idhūragānaṃ pavaro paviṭṭho
              selassa vaṇṇena pamokkhamicchaṃ,
              brahmañca vaṇṇaṃ apacāyamāno
              bubhukkhito no visahāmi 2- kottunti.
@Footnote: 1 nadīpiṭṭhenātipi .   2 vitarāmītipi.
     Tattha idhūragānaṃ pavaro paviṭṭhoti imasmiṃ vakkale uragānaṃ
pavaro nāgarājā paviṭṭho. Selassa vaṇṇenāti maṇivaṇṇena maṇikhandho
hutvā paviṭṭhoti attho. Pamokkhamicchanti mama santikā
mokkhaṃ icchamāno. Brahmañca vaṇṇaṃ apacāyamānoti ahaṃ pana
tumhākaṃ brahmavaṇṇaṃ seṭṭhavaṇṇaṃ pūjento garukaronto. Bubhukkhito
no visahāmi bhottunti etaṃ nāgaṃ vakkalantare paviṭṭhaṃ chātopi samāno
bubhukkhituṃ na sakkomi.
     Bodhisatto udake ṭhito yeva supaṇṇarājassa thūtiṃ katvā dutiyaṃ
gāthamāha
              so brahmagutto cirameva jīva,
              dibyā 1- ca te pātubhavantu bhakkhā,
              so brahmavaṇṇaṃ apacāyamāno
              bubhukkhito no vitarāsi bhottunti
     tattha so brahmaguttoti so tvaṃ brahmagopito brahmarakkhito
hutvā. Dibyā ca te pātubhavantu bhakkhāti devatānaṃ paribhogarahā
bhakkhā ca tava pātubhavantu, mā pāṇātipātaṃ katvā nāgamaṃsakhādako
ahosīti.
     Iti bodhisatto udake ṭhitova anumodanaṃ katvā uttaritvā
vakkalaṃ nivāsetvā te ubhopi gahetvā assamapadaṃ gantvā
mettābhāvanāya vaṇṇaṃ kathetvā dvepi jane samagge akāsi. Te tato
@Footnote: 1 dibbātipi.
Paṭṭhāya samaggā sammodamānā sukhasaṃvāsaṃ vasiṃsu.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi. Tadā
nāgo ca supaṇṇo ca ime dve mahāmattā ahesuṃ, tāpaso pana
ahamevāti.
                    Uragajātakaṃ catutthaṃ.
                     ------------



             The Pali Atthakatha in Roman Book 37 page 15-19. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=297              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=297              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=157              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1040              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1027              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1027              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]