ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

                      9 Sīhacammajātakaṃ
     netaṃ sīhassa naditanti idaṃ satthā jetavane viharanto kokālikaññeva
ārabbha kathesi.
     So imasmiṃ kāle sarabhaññaṃ bhaṇitukāmo ahosi. Satthā
taṃ pavattiṃ sutvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
kasakakule nibbattitvā vayappatto kasikammeneva jīvitaṃ kappesi.
Tasmiṃ kāle eko vāṇijo gadrabhabhārakena vohāraṃ karonto vicarati.
So gatagataṭṭhāne gadrabhassa piṭṭhito bhaṇḍikaṃ otāretvā gadrabhaṃ
sīhacammena pārupetvā sāliyavakhettesu vissajjeti. Khettarakkhikā
taṃ disvā sīhoti saññāya upasaṅkamituṃ na sakkonti. Athekadivasaṃ
So vāṇijo ekasmiṃ gāmadvāre nivāsaṃ gahetvā pātarāsaṃ pacāpento
tato gadrabhaṃ sīhacammena pārupetvā yavakhette vissajjesi.
Khettarakkhikā taṃ disvā sīhoti saññāya taṃ upasaṅkamituṃ asakkonto
gehaṃ gantvā ārocesuṃ. Sakalagāmavāsino āvudhāni gahetvā
saṅkhe dhamentā bheriyo vādentā khettasamīpaṃ gantvā unnadiṃsu.
Gadrabho maraṇabhayabhīto gadrabharavaṃ ravi. Athassa gadrabhabhāvaṃ ñatvā
bodhisatto paṭhamaṃ gāthamāha
         netaṃ sīhassa naditaṃ       na byagghassa na dīpino,
         pāruto sīhacammena      jammo nadati gadrabhoti.
     Tattha jammoti lāmako.
     Gāmavāsinopi tassa gadrabhabhāvaṃ ñatvā aṭṭhīni bhañjantā
pothetvā pātetvā sīhacammaṃ ādāya agamaṃsu. Atha so vāṇijo
āgantvā taṃ byasanappattaṃ gadrabhaṃ disvā dutiyaṃ gāthamāha
         cirampi kho taṃ khādeyya   gadrabho haritaṃ yavaṃ
         pāruto sīhacammena      ravamānova dūsayīti.
     Tattha tanti nipātamattaṃ. Ayaṃ gadrabho attano gadrabhabhāvaṃ
ajānāpetvā sīhacammena pāruto cirampi kālaṃ haritaṃ yavaṃ khādeyyāti
attho. Ravamānova dūsayīti attano pana gadrabharavaṃ ravamāno
cesa attānaṃ dūsayi, natthettha sīhacammassa dosoti.
     Tasmiṃ evaṃ vadante yeva gadrabho tattheva nipanno mari.
Vāṇijopi taṃ pahāya pakkāmi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi. Tadā
gadrabho kokāliko ahosi, paṇḍitakasako pana ahamevāti.
                    Sīhacammajātakaṃ navamaṃ.
                      -----------



             The Pali Atthakatha in Roman Book 37 page 144-146. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=2873              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=2873              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=227              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1377              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1364              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1364              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]