ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

                     8 Sīhakoṭṭhukajātakaṃ
     sīhaṅgulī sīhanakhoti idaṃ satthā jetavane viharanto kokālikaṃ
ārabbha kathesi.
     Ekadivasaṃ kira kokāliko aññesu bahussutesu dhammakathaṃ kathentesu
sayampi kathetukāmo ahosi. Sabbaṃ heṭṭhāvuttanayeneva vitthāretabbaṃ.
     Taṃ pana pavattiṃ sutvā satthā na bhikkhave kokāliko idāneva
attano saddena pākaṭo jāto, pubbepi pākaṭo ahosi yevāti
vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente tadā bodhisatto
himavantappadese sīho hutvā ekāya sigāliyā saddhiṃ saṃvāsamanvāya
puttaṃ paṭalabhati. So aṅgulīhi nakhehi kesarena vaṇṇasaṇṭhānenāti
imehi ākārehi pitusadiso ahosi, saddena mātusadiso.
Athekadivasaṃ deve vassitvā vigate sīhesu naditvā sīhakīḷaṃ kīḷantesu
sopi tesaṃ antare naditukāmo hutvā sigālikaṃ nādaṃ nadi. Athassa
saddaṃ sutvā sīhā tuṇhī ahesuṃ. Tassa saddaṃ sutvā aparo
bodhisattassa sajātiputto tāta ayaṃ sīho vaṇṇādīhi amhehi
samāno, saddo panassa aññasadiso, 1- ko nāmesoti pucchanto
paṭhamaṃ gāthamāha
         sīhaṅgulī sīhanakho         sīhapādapatiṭṭhito
         so sīho sīhasaṅghamhi     eko nadati aññathāti.
     Tattha sīhapādapatiṭṭhitoti sīhapādeheva patiṭṭhito. Eko
nadati aññathāti eko va avasesasīhehi asadisena sigālasaddena
nadanto aññathā nadati.
     Taṃ sutvā bodhisatto tāta esa tava bhātā sigāliyā putto
rūpena mayā sadiso saddena mātarā sadisoti vatvā sigāliputtaṃ
āmantetvā tāta tvaṃ ito paṭṭhāya idha vasanto appasaddo
vasa, sace puna nadissasi, sigālabhāvaṃ te jānissantīti ovadanto
dutiyaṃ gāthamāha
@Footnote: 1 aññādisotipi.
         Mā tvaṃ nadi rājaputta    appasaddo vane vasi,
         sarena kho taṃ jāneyyuṃ   na hi te pettiko saroti.
     Tattha rājaputtāti sīhamigarañño putto.
     Idañca pana ovādaṃ sutvā puna so nadituṃ na ussahi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi. Tadā
sigālo kokāliko ahosi, sajātiputto rāhulo, migarājā pana
ahamevāti.
                  Sīhakoṭṭhukajātakaṃ aṭṭhamaṃ.
                    --------------



             The Pali Atthakatha in Roman Book 37 page 142-144. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=2835              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=2835              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=225              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1369              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1356              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1356              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]