ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

                      4 Giridattajātakaṃ
     dūsito giridattenāti idaṃ satthā veḷuvane viharanto ekaṃ
vipakkhaseviṃ ārabbha kathesi. Vatthu heṭṭhā mahilāmukhajātake
kathitameva.
     Satthā pana na bhikkhave ayaṃ bhikkhu idāneva vipakkhaṃ sevati,
pubbepesa vipakkhaṃ sevanto yevāti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ sāmarājā nāma rajjaṃ kāresi. Tadā
bodhisatto amaccakule nibbattitvā vayappatto tassa atthadhammānusāsako
ahosi. Rañño pana paṇḍavo nāma maṅgalaasso.
Tassa giridatto nāma assabandho, so khañjo ahosi. Asso
mukharajjukaṃ gahetvā taṃ purato purato gacchantaṃ disvā maṃ esa
sikkhāpetīti saññāya tassa anusikkhanto khañjo ahosi. Tassa
khañjabhāvaṃ rañño ārocesi. Rājā vejje pesesi. Te
gantvā assasarīre rogaṃ apassantā rogamassa na passāmāti
rañño kathayiṃsu. Rājā bodhisattaṃ pesesi gaccha vayassa ettha
Kāraṇaṃ jānāhīti. So gantvā khañjaassabandhasaṃsaggena tassa
khañjabhūtabhāvaṃ ñatvā rañño tamatthaṃ ārocetvā saṃsaggadosena
nāma evaṃ hotīti dassento paṭhamaṃ gāthamāha
         dūsito giridattena     hayo sāmassa paṇḍavo
         porāṇapakatiṃ hitvā    tasseva anuvidhiyyatīti.
     Tattha hayo sāmassāti sāmassa rañño maṅgalaasso.
Porāṇapakatiṃ hitvāti attano pubbapakatiṃ siṅgārabhāvaṃ pahāya.
Tasseva anuvidhiyyatīti anusikkhatīti attho.
     Atha naṃ rājā idāni vayassa kiṃ kattabbanti pucchi. Bodhisatto
sundaraṃ assabandhaṃ labhitvā yathāporāṇo bhavissatīti vatvā dutiyaṃ
gāthamāha
         sace va tanujo poso   siṅgārākārakappito
         ānane taṃ gahetvāna   maṇḍale parivattaye,
         khippameva pahantvāna    tasseva anuvidhiyyatīti.
     Tattha tanujoti tassa anujo anurūpajātoti anujo tassa
anujo tanujo. Idaṃ vuttaṃ hoti sace hi mahārāja tassa siṅgārassa
ācārasampannassassa anurūpajāto siṅgārācārasampanno poso.
Siṅgārākārakappitoti siṅgārena sundarena ākārena kappitakesamassu
taṃ assaṃ ānane gahetvā assamaṇḍale parivatteyya, khippamevesa
taṃ khañjabhāvaṃ pahāya ayaṃ siṅgāro ācārasampanno assagopako
maṃ sikkhāpetīti saññāya khippameva tassa anuvidhiyyati anusikkhati
Pakatibhāve yeva ṭhassatīti attho.
     Rājā tathā kāresi. Asso pakatibhāve patiṭṭhāsi. Rājā
tiracchānānampi nāma āsayaṃ jānātīti tuṭṭhacitto bodhisattassa
mahantaṃ yasaṃ adāsi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi. Tadā
giridatto devadatto ahosi, asso vipakkhasevako bhikkhu yeva,
rājā ānando ahosi, amaccapaṇḍito pana ahamevāti.
                   Giridattajātakaṃ catutthaṃ.
                     ------------



             The Pali Atthakatha in Roman Book 37 page 129-131. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=2563              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=2563              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=217              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1334              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1318              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1318              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]