ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

                    2 Saṅgāmāvacarajātakaṃ
     saṅgāmāvacaro sūroti idaṃ satthā jetavane viharanto nandattheraṃ
ārabbha kathesi.
     Satthari hi paṭhamagamanena kapilavatthupuraṃ gantvā kaniṭṭhabhātikaṃ
nandakumāraṃ pabbājetvā kapilavatthupurā nikkhamma anupubbena sāvatthiyaṃ
gantvā viharante āyasmā nando pattaṃ ādāya tathāgatena saddhiṃ
gehā nikkhamanakāle nandakumāro kira satthārā saddhiṃ gacchatīti
sutvā aḍḍhalikkhitehi kesehi vātapānantarena oloketvā tuvaṭaṃ
kho ayyaputta āgaccheyyāsīti idaṃ janapadakalyāṇiyā
vuttavacanamanussaranto ukkaṇṭhito anabhirato uppaṇḍuppaṇḍukajāto
Dhamanisanthatagatto ahosi. Satthā tassa pavattiṃ ñatvā yannūnāhaṃ
nandaṃ arahatte patiṭṭhapessāmīti cintetvā tassa vasanapariveṇaṃ
gantvā paññattāsane nisinno kacci nanda imasmiṃ sāsane na
abhiramasīti pucchi. Bhante janapadakalyāṇiyā paṭibaddhacitto hutvā
nābhiramāmīti. Himavantacārikagatapubbo nandāti. Na gatapubbo
bhanteti. Tena hi nanda gacchāmāti. Natthi me bhante iddhi,
kathāhaṃ gamissāmīti. Satthā ahaṃ taṃ nanda mama iddhibalena
nessāmīti nandattheraṃ hatthe gahetvā ākāsaṃ pakkhanditvā
antarāmagge ekaṃ jhāmakkhettaṃ dassetvā jhāmakhāṇuke nisinnaṃ
chinnanāsanaṅguṭṭhaṃ jhāmalomachinnachaviṃ cammamattaṃ paliguṇṭhitaṃ ekaṃ makkaṭiṃ
dassetvā passasi tvaṃ nanda etaṃ makkaṭinti. Āma bhanteti. Suṭṭhu
paccakkhaṃ karohīti. Atha naṃ gahetvā saṭṭhiyojanikaṃ manosilātalaṃ
anotattadahādayo satta mahāsare pañca mahānadiyo
suvaṇṇapabbatarajaṭapabbatamaṇipabbatapaṭimaṇḍitaṃ anekasatarāmaneyyakaṃ
himavantapabbatañca dassetvā tāvatiṃsabhavanante nanda diṭṭhapubbanti pucchitvā
na diṭṭhapubbaṃ bhanteti vutte ehi nanda tāvatiṃsabhavanaṃ te dassessāmīti
tattha netvā paṇḍukambalasilāsane nisīdi. Sakko devarājā dvīsu
devalokesu devasaṅghena saddhiṃ āgantvā vanditvā ekamantaṃ nisīdi.
Aḍḍhateyyakoṭisaṃkhātā paricārikā pañcasatā kukkuṭapādā devaccharā
āgantvā vanditvā ekamantaṃ nisīdiṃsu. Satthā āyasmantaṃ
nandaṃ tā pañcasatā accharā kilesavasena punappunaṃ olokāpesi,
Passasi nanda imā kukkuṭapādāniyo accharāyoti. Āma bhanteti.
Kinnu kho tā etā sobhanti udāhu janapadakalyāṇīti. Seyyathāpi
bhante janapadakalyāṇiyā upanidhāya sā paluddhamakkaṭī evameva imāsaṃ
upanidhāya janapadakalyāṇīti. Idāni kiṃ karissasi nandāti. Kiṃ
kammaṃ katvā bhante imā accharā labhantīti. Samaṇadhammaṃ katvāti.
Sace me bhante imāsaṃ paṭilābhatthāya bhagavā pāṭibhogo hoti,
ahaṃ samaṇadhammaṃ karissāmīti āha. Satthā karohi nanda ahante
pāṭibhogoti. Evaṃ thero devasaṅghamajjhe tathāgataṃ pāṭibhogaṃ
gahetvā mā bhante atipapañcaṃ karotha etha, gacchāma, ahaṃ samaṇadhammaṃ
karissāmīti āha. Satthā taṃ ādāya jetavanameva paccāgami.
Thero samaṇadhammaṃ kātuṃ ārabhi. Satthā dhammasenāpatiṃ āmantetvā
sāriputta mayhaṃ kaniṭṭhabhātā nando tāvatiṃsadevaloke devasaṅghassa
majjhe devaccharānaṃ kāraṇā maṃ pāṭibhogaṃ aggahesīti āha.
Eteneva upāyena mahāmoggallānattherassa mahākassapattherassa
anuruddhattherassa dhammabhaṇḍāgārikānandattherassāti asītimahāsāvakānaṃ
yebhuyyena sesabhikkhūnaṃ ācikkhi. Dhammasenāpatisāriputtatthero nandattheraṃ
upasaṅkamitvā saccaṃ kira tvaṃ āvuso nanda tāvatiṃsadevaloke
devasaṅghassa majjhe devaccharā labhanto samaṇadhammaṃ karissāmīti
dasabalaṃ pāṭibhogaṃ gaṇhīti vatvā nanu evaṃ sante tava brahmacariyāvāso
mātugāmasannissito, tassa te itthīnaṃ atthāya bhatiyā kammaṃ
karontena kammakārena saddhiṃ kiṃ nānākaraṇanti theraṃ lajjāpesi
Nittejaṃ akāsi. Etenupāyena sabbepi asītimahāsāvakā avasesabhikkhū
ca taṃ āyasmantaṃ lajjāpesuṃ. So ayuttaṃ vata me katanti
hiriyā ca ottappena ca viriyaṃ daḷhaṃ paggaṇhitvā vipassanaṃ
vaḍḍhento arahattaṃ patvā satthāraṃ upasaṅkamitvā svāhaṃ bhante
bhagavato paṭissavā muñcāmīti āha. Satthāpi yadā pana tvaṃ
nanda arahattaṃ patto, tadā yevāhaṃ paṭissavā muttoti āha.
Etamatthaṃ viditvā dhammasabhāyaṃ bhikkhū kathaṃ samuṭṭhāpesuṃ yāva ovādakkhamo
vāyaṃ āvuso nandatthero ekovādeneva hirottappaṃ paccupaṭṭhapetvā
samaṇadhammaṃ katvā arahattaṃ pattoti. Satthā āgantvā kāyanuttha
bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya nāmāti
vutte na bhikkhave idāneva pubbepi nando ovādakkhamo yevāti
vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
hatthācariyakule nibbattitvā vayappatto hatthācariyasippe nipphattiṃ
patto ekaṃ bārāṇasīrañño sapattarājānaṃ upaṭṭhāsi. So tassa
maṅgalahatthiṃ susikkhitaṃ katvā sikkhāpesi. So rājā bārāṇasīrajjaṃ
gaṇhissāmīti bodhisattaṃ gahetvā maṅgalahatthiṃ āruyha mahatiyā
senāya bārāṇasiṃ gantvā parivāretvā rajjaṃ vā detu yuddhaṃ
vāti rañño paṇṇaṃ pesesi. Brahmadatto yuddhaṃ dassāmīti
pākāradvāraṭṭālakagopuresu balanikāyaṃ āropetvā yuddhaṃ adāsi.
Sapattarājā maṅgalahatthiṃ cammena vammetvā sayampi cammaṃ paṭimuñcitvā
Hatthikkhandhagato tikhiṇaaṅkusaṃ ādāya nagaraṃ bhinditvā paccāmittaṃ
jīvitakkhayaṃ pāpetvā rajjaṃ hatthagataṃ karissāmīti hatthiṃ nagarābhimukhaṃ
pesesi. So uṇhakalalādīni ceva yantapāsāṇāni ca nānappakārāni
ca paharaṇāni vissajjente disvā maraṇabhayabhīto upasaṅkamituṃ
asakkonto paṭikkami. Atha naṃ hatthācariyo upasaṅkamitvā tāta
tvaṃ sūro saṅgāmāvacaro, evarūpe ṭhāne paṭikkamanannāma nānucchavikanti
vatvā hatthiṃ ovadanto imā gāthā avoca
         saṅgāmāvacaro sūro     balavā iti vissuto
         kinnu toraṇamāsajja      paṭikkamasi kuñjara,
         omadda khippaṃ palīghaṃ      esikāni ca ubbaha,
         toraṇāni ca madditvā    khippaṃ pavisa kuñjarāti.
     Tattha iti vissutoti tāta tvaṃ pavattasampahāraṃ saṅgāmaṃ
madditvā avacaraṇato saṅgāmāvacaro thirahadayatāya sūro thāmasampattiyā
ca balavāti evaṃ vissuto paññāto pākaṭo. Toraṇamāsajjāti
nagaradvārasaṅghaṭṭatoraṇaṃ patvā. Paṭikkamasīti kinnu kho osakkasi
kena kāraṇena nivattesīti vadati. Omaddāti avamadda adhopāteyya.
Esikāni ca ubbahāti nagaradvāre soḷasaratanaṃ aṭṭharatanaṃ bhūmiyaṃ
pavesetvā niccalaṃ katvā nikhātā esikā thambhā honti, te
khippaṃ uddhara luñcāti āṇāpesi. Toraṇāni ca madditvāti
nagaradvārassa piṭṭhisaṅghāṭe madditvā. Khippaṃ pavisāti sīghaṃ
nagaradvāraṃ pavisa. Kuñjarāti nāgaṃ ālapati.
     Taṃ sutvā nāgo bodhisattassa ekovādeneva nivattitvā
esikatthambhe soṇḍāya paliveṭhetvā ahichattakāni viya luñcitvā
toraṇaṃ madditvā palīghaṃ osāretvā nagaradvāraṃ bhinditvā nagaraṃ
pavisitvā rajjaṃ gahetvā adāsi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi.
Tadā hatthī nando ahosi, rājā ānando, hatthācariyo pana
ahamevāti.
                  Saṅgāmāvacarajātakaṃ dutiyaṃ.
                    ---------------



             The Pali Atthakatha in Roman Book 37 page 121-126. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=2402              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=2402              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=213              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1317              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1300              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1300              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]