ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

                    4 Asadisavaggavaṇṇanā
                      ----------
                     1 asadisajātakaṃ.
     Dhanuggaho asadisoti idaṃ satthā jetavane viharanto
mahābhinikkhamanaṃ ārabbha kathesi.
     Ekadivasaṃ hi bhikkhū dhammasabhāyaṃ sannisinnā bhagavato
mahābhinekkhammapāramiṃ vaṇṇentā nisīdiṃsu. Satthā āgantvā
kāyanuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya nāmāti
vutte na bhikkhave tathāgato idāneva mahābhinikkhamanaṃ nikkhamanto
pubbepi setacchattaṃ pahāya nikkhamanto yevāti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
tassa aggamahesiyā kucchimhi paṭisandhiṃ gaṇhi. Tassa sotthinā
jātassa nāmaggahaṇadivase asadisakumāroti nāmaṃ kariṃsu. Athassa
ādhāvitvā paridhāvitvā vicaraṇakāle añño puññavā satto
deviyā kucchimhi paṭisandhiṃ gaṇhi. Tassa sotthinā jātassa
nāmaggahaṇadivase brahmadattakumāroti nāmaṃ kariṃsu. Tesu bodhisatto
soḷasavassikakāle takkasilāyaṃ gantvā disāpāmokkhassa ācariyassa
santike tayo vede aṭṭhārasa ca vijjuṭṭhānāni sabbasippāni ca
uggaṇhitvā issāsasippe asadiso hutvā bārāṇasiṃ paccāgami.
Rājā kālaṃ kurumāno asadisakumārassa rajjaṃ datvā brahmadattassa
uparajjaṃ dethāti vatvā kālamakāsi. Tasmiṃ kālakate bodhisatto
attano rajje diyamāne mayhaṃ rajjena attho natthīti paṭikkhipi.
Brahmadattaṃ rajje abhisiñciṃsu. Bodhisatto mayhaṃ yasena attho
natthīti kiñcipi na icchi. Kaniṭṭhe rajjaṃ kārente pakatiyā va
rājākāreneva vasi. Rājapādamūlikā asadisakumāro rajjaṃ patthetīti
vatvā rañño santike bodhisattaṃ paribhindiṃsu. Sopi tesaṃ vacanaṃ
gahetvā paribhinnacitto bhātaraṃ me gaṇhathāti manusse uyyojesi.
Atheko bodhisattassa atthacarako taṃ kāraṇaṃ ārocesi. Bodhisatto
kaniṭṭhabhātikassa kuppitvā aññaṃ raṭṭhaṃ gantvā eko dhanuggaho
āgantvā rājadvāre ṭhitoti rañño ārocāpesi. Rājā kittakaṃ
bhogaṃ icchatīti pucchi. Ekasaṃvacchare satasahassanti. Sādhu
āgacchatūti. Atha naṃ āgantvā samīpe ṭhitaṃ pucchi tvaṃ dhanuggahoti.
Āma devāti. Sādhu maṃ upaṭṭhahīti. So tato paṭṭhāya rājānaṃ
upaṭṭhahi. Tassa paribbayaṃ diyamānaṃ disvā atibahuṃ labhatīti
porāṇadhanuggahā ujjhāyiṃsu. Athekadivasaṃ rājā uyyānaṃ gantvā
maṅgalasilāpaṭṭasamīpe sāṇipākāraṃ parikkhipāpetvā ambarukkhamūle
mahāsayane nipanno uddhaṃ olokento rukkhagge ekaṃ ambapiṇḍiṃ
disvā imaṃ na sakkā abhirūhitvā gaṇhitunti dhanuggahe pakkosāpetvā
imaṃ ambapiṇḍiṃ sarena chinditvā pātetuṃ sakkhissathāti āha.
Na etaṃ deva amhākaṃ garu, devena pana no bahuvāre kammaṃ
Diṭṭhapubbaṃ, adhunāgato dhanuggaho amhehi bahutaraṃ labhati, taṃ pātāpethāti.
Rājā bodhisattaṃ pakkosāpetvā sakkhissasi tāta etaṃ pātetunti
pucchi. Ekaṃ okāsaṃ labhamāno sakkhissāmīti. Kataraṃ okāsanti.
Tumhākaṃ sayanassa antokāsanti. Rājā sayanaṃ harāpetvā okāsaṃ
kāresi. Bodhisattassa hatthe dhanu natthi, nivāsanantare dhanuṃ sannayhitvā
vicarati, tasmā sāṇiṃ laddhuṃ vaṭṭatīti āha. Rājā sāṇiṃ
āharāpetvā parikkhipāpesi. Bodhisatto antosāṇiṃ pavisitvā
uparinivatthavatthaṃ 1- nīharitvā ekaṃ rattavatthaṃ nivāsetvā kacchaṃ bandhitvā
ekaṃ rattavatthaṃ udare bandhitvā pasibbakato sandhiyuttaṃ khaggaṃ nīharitvā
vāmapasse sannayhitvā suvaṇṇakañcukaṃ paṭimuñcitvā cāpanāliṃ
piṭṭhiyaṃ sannayhitvā sandhiyuttaṃ meṇḍakamahādhanuṃ ādāya pavāḷavaṇṇajiyaṃ
āropetvā uṇhīsaṃ sīse paṭimuñcitvā tikhiṇakhurappaṃ
nakhehi parivattayamāno sāṇiṃ dvidhā katvā paṭhaviṃ phāletvā
alaṅkatanāgakumāro viya nikkhamitvā sarakhipanaṭṭhānaṃ gantvā khurappaṃ sannayhitvā
rājānaṃ āha kiṃ mahārāja etaṃ ambapiṇḍiṃ uddhaṃ ārohaṇakaṇḍena
pātemi udāhu orohaṇakaṇḍenāti 2-. Tāta bahū mayā
ārohaṇakaṇḍena pātentā diṭṭhapubbā, orohaṇakaṇḍena pātentā mayā
na diṭṭhapubbā, orohaṇakaṇḍena pātehīti. Mahārāja idaṃ kaṇḍaṃ
dūraṃ ārohissati, yāva cātummahārājikabhavanaṃ tāva gantvā sayaṃ
orohissati, yāvassa orohaṇaṃ tāva tumhehi adhivāsetuṃ vaṭṭatīti.
@Footnote: 1 uparinivatthasetavatthantipi .   2 adho orohaṇakaṇḍenātītipi.
Rājā sādhūti sampaṭicchi. Atha naṃ puna āha mahārāja idaṃ kaṇḍaṃ
ārohamānaṃ ambapiṇḍivaṇṭaṃ yāvamajjhaṃ kantamānaṃ ārohissati,
orohaṇaṃ kesaggamattampi ito vā etto vā agantvā
odhiyaññeva patitvā ambapiṇḍiṃ gahetvā otarissati, passa
mahārājāti. Vegaṃ janetvā kaṇḍaṃ khipi. Taṃ kaṇḍaṃ ambapiṇḍivaṇṭaṃ
yāvamajjhaṃ kantamānaṃ abhirūhi. Bodhisatto idāni taṃ kaṇḍaṃ yāva
cātummahārājikabhavanaṃ gataṃ bhavissatīti ñatvā paṭhamakhittakaṇḍato
adhikataraṃ vegaṃ janetvā aññaṃ kaṇḍaṃ khipi. Taṃ gantvā
purimakaṇḍaṃ puṅkhe paharitvā nivattāpetvā sayaṃ tāvatiṃsabhavanaṃ abhirūhi.
Tattha naṃ devatā aggahesuṃ. Nivattanakaṇḍassa vātacchinnasaddo
asanisaddo viya ahosi. Mahājanena kiṃsaddo esoti vutte
bodhisatto nivattanakaṇḍassa saddoti vatvā attano attano
sarīre kaṇḍassa patanabhayena bhītatasitaṃ mahājanaṃ mā bhāyitthāti
assāsetvā kaṇḍassa bhūmiyaṃ patituṃ na dassāmīti āha. Kaṇḍaṃ
otaramānaṃ kesaggamattampi ito vā etto vā agantvā odhiyaññeva
patitvā ambapiṇḍiṃ chindi. Bodhisatto ambapiṇḍiyā ca kaṇḍassa
ca bhūmiyaṃ patituṃ adatvā ākāse yeva sampaṭicchanto ekena hatthena
ambapiṇḍiṃ ekena hatthena kaṇḍaṃ aggahesi. Mahājano taṃ acchariyaṃ
disvā na no evarūpaṃ diṭṭhapubbanti mahāpurisaṃ pasaṃsati unnadati
apphoṭeti 1- aṅguliyo vidhunati celukkhepasahassāni pavatteti.
@Footnote: 1 appoṭhetītipi.
Rājaparisāya tuṭṭhahaṭṭhāya bodhisattassa dinnaṃ dhanakoṭimattaṃ ahosi.
Rājāpissa ghanavassaṃ vassanto viya bahudhanaṃ mahantaṃ yasaṃ adāsi. Evaṃ
bodhisatte tena raññā sakkate garukate tattha vasante, asadisakumāro
kira bārāṇasiyaṃ natthīti satta rājāno āgantvā bārāṇasiṃ
parivāretvā rajjaṃ vā detu yuddhaṃ vāti rañño paṇṇaṃ pesesuṃ.
Rājā maraṇabhayabhīto kuhiṃ me bhātā vasatīti pucchitvā ekaṃ
sāmantarājānaṃ upaṭṭhāsīti sutvā mama bhātike anāgacchante mayhaṃ
jīvitaṃ natthi, gacchatha assa mama vacanena pāde vanditvā khamāpetvā
gaṇhitvā āgacchathāti dūte pāhesi. Te gantvā bodhisattassa
pavattiṃ ārocesuṃ. Bodhisatto taṃ rājānaṃ āpucchitvā bārāṇasiṃ
paccāgantvā rājānaṃ mā bhāyīti samassāsetvā kaṇḍe akkharāni
chinditvā ahaṃ asadisakumāro āgato aññaṃ ekakaṇḍaṃ khipanto
sabbesaṃ vo jīvitaṃ māressāmi, jīvitena atthikā palāyantu,
khuddakamakkhikāya pivanamattampi lohitaṃ anuppādemīti aṭṭālake ṭhatvā
sattannaṃ rājūnaṃ bhuñjantānaṃ kāñcanapāṭimakule yeva kaṇḍaṃ pātesi.
Te akkharāni disvā maraṇabhayabhītā sabbe palāyiṃsu. Evaṃ bodhisatto
khuddakamakkhikāya pivanamattampi lohitaṃ anuppādetvā satta rājāno
palāpetvā kaniṭṭhabhātaraṃ avaloketvā kāme pahāya isipabbajjaṃ
pabbajitvā abhiññā ca samāpattiyo ca nibbattetvā jīvitapariyosāne
brahmalokūpago ahosi.
     Satthā evaṃ bhikkhave asadisakumāro satta rājāno palāpetvā
Jitasaṅgāmo isipabbajjaṃ pabbajitoti vatvā abhisambuddho hutvā
imā gāthā avoca
         dhanuggaho asadiso         rājaputto mahabbalo
         dūre pāheti akkhaṇavedhī    mahākāyappadālino
         sabbāmitte raṇaṃ katvā     na ca kiñci viheṭhayi
         bhātaraṃ sotthiṃ katvāna      saññamaṃ ajjhupāgamīti.
     Tattha asadisoti na kevalaṃ nāmeneva balaviriyapaññāhipi
asadiso va. Mahabbaloti kāyabalenapi mahabbalo. Dūre pāhetīti
yāva cātummahārājikabhavanā tāvatiṃsabhavanā kaṇḍaṃ pesetuṃ samatthatāya
dūre pāheti. Akkhaṇavedhīti avirādhikavedhī. Atha vā akkhaṇaṃ vuccati
vijju, yāva ekā vijju niccharati tāva tenobhāsena sattaṭṭhavāre
kaṇḍāni gahetvā vijjhatīti akkhaṇavedhī. Mahākāyappadālinoti
mahante kāye padāleti. Cammakāyo dārukāyo lohakāyo ayakāyo
vālikakāyo udakakāyo phalakakāyoti ime sattakāyā nāma.
Tattha añño cammakāyaṃ padālento mahisacammampi vinivijjhati.
So pana satampi mahisacammāni vinivijjhati yeva. Añño aṭṭhaṅgulabahalaṃ
udumbarapadaraṃ caturaṅgulabahalaṃ asanapadaraṃ vinivijjhati, so
pana phalakasatampi ekato baddhaṃ vinivijjhati, tathā dvaṅgulabahalaṃ
tambalohapaṭṭaṃ aṅgulabahalaṃ ayapaṭṭaṃ vālikasakaṭassa padarasakaṭassa
vā pacchābhāge kaṇḍaṃ pavesetvā purabhāgena atipāteti. Pakatiyā
udake catuusubhaṭṭhānaṃ kaṇḍaṃ pavesesi thale aṭṭhusubhanti evaṃ
Imesaṃ sattannaṃ mahākāyānaṃ padālanato mahākāyappadālino.
Sabbāmitteti sabbe amitte. Raṇaṃ katvāti yuddhaṃ katvā palāpesīti
attho. Na ca kiñci viheṭhayīti ekampi na viheṭheyya.
Aviheṭhayanto pana tehi saddhiṃ kaṇḍapesanena raṇaṃ katvā. Saññamaṃ
ajjhupāgamīti sīlasaññamaṃ pabbajjaṃ upagatoti.
     Evaṃ satthā imaṃ dhammadesanaṃ desetvā jātakaṃ samodhānesi.
Tadā kaniṭṭhabhātā ānando ahosi, asadisakumāro pana ahamevāti.
                    Asadisajātakaṃ paṭhamaṃ.
                      ----------



             The Pali Atthakatha in Roman Book 37 page 115-121. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=2269              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=2269              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=211              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1309              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1292              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1292              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]