ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

                      9 Satadhammajātakaṃ
     tañca appañca ucchiṭṭhanti idaṃ satthā jetavane viharanto
ekavīsatividhaṃ anesanaṃ ārabbha kathesi.
     Ekasmiṃ hi kāle bahū bhikkhū vejjakammena dūtakammena pahiṇagamanena
jaṅghapesanikena dantakaṭṭhadānena veḷudānena pupphadānena phaladānena
cuṇṇadānena garubhaṇḍadānena osadhadānena piṇḍapātikenāti
evarūpāya ekavīsatividhāya anesanāya jīvitaṃ kappesuṃ. Sā sāketajātake
āvibhavissati. Satthā tesaṃ jīvitakappanabhāvaṃ ñatvā etarahi bahū bhikkhū
@Footnote: 1 saggapadantipi.
Anesanāya jīvitaṃ kappenti, te pana evaṃ jīvataṃ kappetvā yakkhattabhāvā
petattabhāvā na muccissanti, dhuragoṇā vā hutvā nibbattissanti,
niraye ca paṭisandhiṃ gaṇhissanti, etesaṃ hitatthāya sukhatthāya
mayā attajjhāsayaṃ sakapaṭibhāṇaṃ ekaṃ dhammadesanaṃ kathetuṃ vaṭṭatīti
bhikkhusaṅghaṃ sannipātāpetvā na bhikkhave ekavīsatividhāya anesanāya paccayā
uppādetabbā, anesanāya hi uppannapiṇḍapāto ādittalohaguḷasadiso
halāhalavisūpamo, anesanā hi nāmesā buddhapaccekabuddhabuddhasāvakehi
garahitā paṭikuṭṭhā, anesanāya uppannapiṇḍapātaṃ
bhuñjantassa hi hāso vā somanassaṃ vā natthi, evaṃ uppanno hi
piṇḍapāto mama sāsane caṇḍālassa ucchiṭṭhabhojanasadiso, tassa
paribhogo satadhammamāṇavassa caṇḍālassa ucchiṭṭhabhattaparibhogo viya
hotīti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
caṇḍālayoniyaṃ nibbattetvā vayappatto kenacideva karaṇīyena
pātheyyataṇḍule ca bhattapuṭañca gahetvā maggaṃ paṭipajji. Tasmimpi kāle
bārāṇasiyaṃ eko māṇavo atthi satadhammo nāma nāmena
udiccabrāhmaṇamahāsālakule nibbatto. Sopi kenacideva karaṇīyena taṇḍulaṃ
vā bhattapuṭaṃ vā agahetvā maggaṃ paṭipajji. Te ubhopi mahāmagge
samāgacchiṃsu. Māṇavo bodhisattaṃ kiṃ jātikosīti pucchi. So ahaṃ
caṇḍāloti vatvā tvaṃ kiṃ jātikosīti māṇavaṃ pucchi. So ahaṃ
udiccabrāhmaṇoti. Sādhu gacchāmāti te ubhopi maggaṃ agamaṃsu.
Bodhisatto pātarāsavelāya udakaphāsukaṭṭhāne nisīditvā hatthe dhovitvā
bhattapuṭaṃ mocetvā māṇava bhattaṃ bhuñjāhīti āha. Natthi hare
caṇḍāla mama bhattena atthoti. Bodhisatto sādhūti puṭabhattaṃ
ucchiṭṭhaṃ akatvā va attano yāpanamattaṃ aññasmiṃ paṇṇe pakkhipitvā
puṭakaṃ bandhitvā ekamante ṭhapetvā bhuñjitvā pānīyaṃ pivitvā
tato hatthapāde dhovitvā taṇḍule ca sesabhattañca ādāya gacchāma
māṇavāti maggaṃ paṭipajji. Te sakaladivasaṃ gantvā sāyaṃ ubhopi ekasmiṃ
udakaphāsukaṭṭhāne nhātvā paccuttariṃsu. Bodhisatto phāsukṭṭhāne
nisīditvā bhattapuṭaṃ mocetvā māṇavaṃ anāpucchitvā bhuñjituṃ ārabhi.
Māṇavo sakaladivasaṃ maggagamanena kilanto chātajjhatto sace me bhattaṃ
dassati, bhuñjissāmīti olokento aṭṭhāsi. Itaro kiñci avatvā
bhuñjateva. Māṇavo cintesi ayaṃ caṇḍālo mayhaṃ avatvā va sabbaṃ
bhuñjati, nippīḷetvā piṇḍaṃ gahetvā upariucchiṭṭhabhattaṃ chaḍḍetvā
sesaṃ bhuñjituṃ vaṭṭatīti. So tathā katvā ucchiṭṭhabhattaṃ
bhuñji. Athassa bhuttamattasseva mayā attano jātigottakulappadesānaṃ
ananucchavikaṃ kammaṃ kataṃ, caṇḍālassa nāma me ucchiṭṭhabhattaṃ bhuttanti
balavavippaṭisāro uppajji. Tāvadevassa salohitaṃ bhattaṃ mukhato
uggañchi. So appamattakassa bhattassa vata me kāraṇā ananucchavikaṃ
kammaṃ katanti uppannabalavasokatāya paridevamāno paṭhamaṃ gāthamāha
         tañca appañca ucchiṭṭhaṃ    tañca kicchena no adā,
         sohaṃ brāhmaṇajātiko,   yaṃ bhuttaṃ tampi uggatanti.
     Tatrāyaṃ saṅkhepattho yaṃ mayā bhuttaṃ taṃ appañca ucchiṭṭhañca,
tañca no so caṇḍālo na attano ruciyā adāsi, atha kho nippīḷiyamāno
kicchena kasirena adāsi, so ahaṃ parisuddhabrāhmaṇajātiko,
teneva me yaṃ bhuttaṃ tampi saddhiṃ lohitena uggatanti.
     Evaṃ māṇavo paridevitvā kiṃ dāni me evarūpaṃ ananucchavikaṃ
kammaṃ katvā jīvitenāti araññaṃ pavisitvā kassaci attānaṃ adassetvā
anāthamaraṇaṃ patto.
     Satthā imaṃ atītaṃ dassetvā seyyathāpi bhikkhave satadhammamāṇavassa
taṃ caṇḍālucchiṭṭhaṃ bhuñjitvā attano ayuttabhojanassa bhuttattā
neva hāso na somanassaṃ uppajji, evameva yo imasmiṃ sāsane
pabbajito anesanāya jīvitaṃ kappento tathāladdhaṃ paccayaṃ paribhuñjati,
tassa buddhapaṭikuṭṭhāya garahitajīvikāya jīvitabhāvato neva hāso na
somanassaṃ uppajjīti vatvā abhisambuddho hutvā dutiyaṃ gāthamāha
         evaṃ dhammaṃ niraṃkatvā     yo adhammena jīvati
         satadhammova lābhena      laddhenāpi na nandatīti.
     Tattha dhammanti ājīvapārisuddhisīlaṃ dhammaṃ. Niraṃkatvāti nīharitvā
chaḍḍetvā. Adhammenāti evaṃ ekavīsatiyā anesanasaṅkhātena
micchājīvena. Satadhammoti tassa nāmaṃ. Sutadhammotipi pāṭho. Na nandatīti
yathā satadhammo māṇavo caṇḍālucchiṭṭhakaṃ me laddhanti tena lābhena
na nandati, evaṃ imasmimpi sāsane pabbajito kulaputto anesanāya
laddhalābhaṃ paribhuñjanto na nandati na tussati buddhagarahitajīvikāya
Jīvāmīti domanassappatto va hoti. Tasmā anesanāya jīvitaṃ
kappentassa satadhammamāṇavasseva araññaṃ pavisitvā anāthamaraṇaṃ
marituṃ varanti.
     Evaṃ satthā imaṃ dhammadesanaṃ āharitvā cattāri ariyasaccāni
pakāsetvā jātakaṃ samodhānesi. Saccapariyosāne bahū bhikkhū
sotāpattiphalādīni pāpuṇiṃsu. Tadā ahameva caṇḍālaputto ahosinti.
                    Satadhammajātakaṃ navamaṃ.
                     -------------



             The Pali Atthakatha in Roman Book 37 page 107-111. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=2137              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=2137              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=207              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1285              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1271              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1271              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]