ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

                      8 Kacchapajātakaṃ
     janitaṃ me bhavitaṃ meti idaṃ satthā jetavane viharanto ekaṃ
ahivātakarogā muttakaṃ ārabbha kathesi.
     Sāvatthiyaṃ kira ekasmiṃ kule ahivātakarogo uppajji.
Mātāpitāro puttaṃ āhaṃsu tāta mā imasmiṃ gehe vicara bhittiṃ bhinditvā
palāyitvā yattha katthaci gantvā tvaṃ jīvitaṃ rakkhāhi pacchā āgantvā
imasmiṃ nāma ṭhāne mahānidhānaṃ atthi, taṃ uddharitvā kuṭumbaṃ saṇṭhapetvā
sukhena jīveyyāsīti. Putto tesaṃ vacanaṃ sampaṭicchitvā
bhittiṃ bhinditvā palāyitvā attano roge vūpasante āgantvā
mahānidhānaṃ uddharitvā gharāvāsaṃ vasi. So ekadivasaṃ sappitelādīni
ceva vatthacchādanādīni ca gāhāpetvā jetavanaṃ gantvā satthāraṃ
vanditvā nisīdi. Satthā tena saddhiṃ paṭisanthāraṃ katvā tumhākaṃ
gehe ahivātakarogo uppannoti assumhā, kiṃ katvā muttosīti
pucchi. So taṃ pavattiṃ ācikkhi. Satthā pubbepi kho upāsaka
ye bhaye uppanne attano vasanaṭṭhāne ālayaṃ katvā aññattha
agatā te jīvitakkhayaṃ pāpuṇiṃsu, ye pana ālayaṃ akatvā aññattha
gatā te jīvitaṃ labhiṃsūti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
ekasmiṃ gāmake kumbhakārakule nibbattitvā kumbhakārakammaṃ katvā
puttadāraṃ posesi. Tadā pana bārāṇasiyā samīpe mahānadiyā
Saddhiṃ ekābaddho mahājātasaro ahosi. So bahuudakakāle nadiyā
saddhiṃ ekodako ahosi. Udake mandibhūte visuṃ hoti. Macchakacchapā
pana imasmiṃ saṃvacchare suvuṭṭhikā bhavissati imasmiṃ saṃvacchare duvuṭṭhikāti
jānanti. Atha tasmiṃ sare nibbattamacchakacchapā imasmiṃ saṃvacchare
duvuṭṭhikā bhavissatīti ñatvā udakassa ekābaddhakāle yeva tamhā
sarā nikkhamitvā nadiṃ agamaṃsu. Eko pana kacchapo idaṃ me jātaṭṭhānaṃ
vuḍḍhitaṭṭhānaṃ mātāpitūhi vasitaṭṭhānaṃ, na sakkomi idaṃ khahitunti nadiṃ na
agamāsi. Atha nidāghasamaye tattha udakaṃ chijji. So kacchapo bodhisattassa
mattikagahaṇaṭṭhāne bhūmiyaṃ khanitvā 1- pāvisi. Bodhisatto mattikaṃ
gahessāmīti tattha gantvā mahākuddālena bhūmiṃ khananto 2- kacchapassa
piṭṭhiṃ bhinditvā mattikāpiṇḍaṃ viya naṃ kuddāleneva uddharitvā thale
pātesi. So vedanāppatto hutvā vasanaṭṭhāne ālayaṃ jahituṃ
asakkonto evaṃ vināsaṃ pāpuṇinti vatvā paridevamāno imā
gāthā avoca
         janitaṃ me bhavitaṃ me,     iti paṅke avassayiṃ,
         taṃ maṃ paṅko ajjhabhavi     yathā dubbalakaṃ tathā,
         taṃ taṃ vadāmi bhaggava,     suṇohi vacanaṃ mama,
         gāme vā yadi vāraññe  sukhaṃ yatthādhigacchati
         taṃ janitaṃ bhavitañca        purisassa pajānato
         yahiṃ jīve tahiṃ gacche,    na niketahato siyāti.
@Footnote: 1 khaṇitvātipi .   2 khaṇantotipi.
     Tattha janitaṃ me bhavitaṃ meti idaṃ mama jātaṭṭhānaṃ idaṃ vuḍḍhitaṭṭhānaṃ.
Iti paṅke avassayinti iminā kāraṇena imasmiṃ kaddame
avassayiṃ nipajjiṃ vāsaṃ kappesinti attho. Ajjhabhavīti abhibhavi
vināsaṃ pāpesi . Bhaggavāti kumbhakāraṃ ālapati, kumbhakārānaṃ
nāmagottapaññatti esā yadidaṃ bhaggavāti. Sukhanti kāyikacetasikassādaṃ.
Taṃ janitaṃ bhavitañcāti taṃ jātaṭṭhānañca vuḍḍhitaṭṭhānañca. Jānitaṃ
bhāvitanti dīghavasenāpi pāṭho. So yeva attho. Pajānatoti
atthānatthaṃ kāraṇākāraṇaṃ jānantassa. Na niketahato siyāti nikete
ālayaṃ katvā aññattha agacchanto niketena hato, evarūpaṃ
maraṇadukkhaṃ pāpito na bhaveyyāti.
     Evaṃ bodhisattena saddhiṃ kathento kālamakāsi. Bodhisatto taṃ
gahetvā sakalagāmavāsino sannipātāpetvā te manusse ovadanto
evamāha passatha imaṃ kacchapaṃ, ayaṃ aññesaṃ macchakacchapānaṃ
mahānadigamanakāle attano vasanaṭṭhāne ālayaṃ chindituṃ asakkonto tehi
saddhiṃ agantvā mama mattikagahaṇaṭṭhānaṃ pavisitvā nipajji, athassāhaṃ
mattikaṃ gaṇhanto mahākuddālena piṭṭhiṃ bhinditvā mattikapiṇḍaṃ
viya naṃ thale pātesiṃ, ayaṃ attanā katakammaṃ āvikaritvā dvīhi
gāthāhi paridevitvā kālamakāsi, evamesa attano vasanaṭṭhāne ālayaṃ
katvā maraṇaṃ patto, tumhepi mā iminā kacchapena sadisā ahuvattha,
ito paṭṭhāya mayhaṃ rūpaṃ mayhaṃ saddo mayhaṃ gandho mayhaṃ raso
mayhaṃ phoṭṭhabbo mayhaṃ putto mayhaṃ dhītā mayhaṃ dāsīdāsaparicchedo
Hiraññasuvaṇṇanti taṇhāvasena upabhogaparibhogavasena mā gaṇhatha,
ekakovesa satto tīsu bhavesu parivattatīti. Evaṃ buddhalīḷhāya
mahājanassa ovādamadāsi. So ovādo sakalajambudīpaṃ pattharitvā
sattamattāni vassasahassāni aṭṭhāsi. Mahājano bodhisattassa ovāde
ṭhatvā dānādīni puññāni katvā āyuhapariyosāne saggapuraṃ 1- pūresi.
Bodhisattopi tatheva puññāni katvā saggapuraṃ pūresi.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi. Saccapariyosāne so kulaputto sotāpattiphale patiṭṭhāsi.
Tadā kacchapo ānando ahosi, kumbhakāro pana ahamevāti.
                    Kacchapajātakaṃ aṭṭhamaṃ.
                      -----------



             The Pali Atthakatha in Roman Book 37 page 104-107. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=2064              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=2064              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=205              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1276              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1262              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1262              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]