ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

                      7 Tindukajātakaṃ
     dhanuhatthakalāpehīti idaṃ satthā jetavane viharanto paññāpāramiṃ
ārabbha kathesi.
     Satthā hi mahābodhijātake viya ummaṅgajātake viya ca attano
paññāya vaṇṇaṃ vaṇṇitaṃ sutvā na bhikkhave idāneva tathāgato
paññavā pubbepi paññavā upāyakusalo yevāti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
vānarayoniyaṃ nibbattitvā asītisahassavānaraparivāro himavantappadese
Vāsaṃ kappesi. Tassāsanne eko paccantagāmo kadāci vasati
kadāci ubbasati, 1- tassa pana gāmakassa majjhe sākhāviṭapasampanno
madhuraphalo eko tindukarukkho 2- atthi. Vānaragaṇo ubbasitakāle 3-
āgantvā tassa phalāni khādati. Athāparasmiṃ phalavāre so gāmo
puna manussavāso ahosi naḷaparikkhitto dvārayutto. Sopi rukkho
phaladharo namitasākho aṭṭhāsi. Vānaragaṇo cintesi mayaṃ pubbe asukagāme
tindukaphalāni khādāma, phaliko nu kho so etarahi rukkho udāhu no,
āvāsiko gāmo  udāhu noti, evañca pana cintetvā gaccha, imaṃ pavattiṃ
jānāhīti ekaṃ vānaraṃ pesesi. So gantvā rukkhassa phalitabhāvaṃ
gāmassa ca gāḷhavāsabhāvaṃ ñatvā āgantvā ārocesi. Vānarā
tassa phalitabhāvaṃ sutvā madhurāni tindukaphalāni khādissāmāti ussāhajātā
vānarindassa tamatthaṃ ārocesuṃ. Vānarindo gāmo āvāso
anāvāsoti pucchi. Āvāso devāti. Tena hi na gantabbaṃ, manussā
hi bahumāyā hontīti. Deva manussānaṃ paṭisallānavelāya
aḍḍharattikasamaye khādissāmāti bahū vatvā 4- vānarindaṃ sampaṭicchāpetvā
himavantato otaritvā tassa gāmassa avidūre manussānaṃ paṭisallānakālaṃ
āgamayamānā mahāpāsāṇapiṭṭhe sayitvā majjhimayāme manussesu
niddaṃ okkamantesu rukkhaṃ āruyha phalāni khādiṃsu. Atheko puriso
sarīrakiccena gehā nikkhamitvā gāmamajjhaṃ gato vānare disvā
manussānaṃ ācikkhi. Bahū manussā dhanukalāpaṃ sannayhitvā
@Footnote: 1 ubbisatītipi. 2 tiṇḍukarukkhotipi.
@3 ubbisitakāletipi. 4 gantvātipi.
Nānāvudhahatthā leḍḍudaṇḍādīni ādāya pabhātāya rattiyā vānare
gaṇhissāmāti rukkhaṃ parivāretvā aṭṭhaṃsu. Asītisahassā vānarā manusse
disvā maraṇabhayatajjitā natthi no añño paṭisaraṇo aññatra
vānarindāti tassa santikaṃ gantvā paṭhamaṃ gāthamāhaṃsu
         dhanuhatthakalāpehi       nettiṃsavaradhāribhi
         samantā parikiṇṇamhā,   kathaṃ mokkho bhavissatīti.
     Tattha dhanuhatthakalāpehīti dhanukalāpahatthehi dhanūni ceva sarakalāpe
ca gahetvā ṭhitehīti attho. Parikiṇṇamhāti parivāritamhā. Kathanti
kena nu kho upāyena amhākaṃ mokkho bhavissatīti.
     Tesaṃ kathaṃ sutvā vānarindo mā bhāyittha, manussā nāma
bahukiccā, ajjāpi majjhimayāmo vattati, api nāma tesaṃ amhe
māressāmāti parivāretvā ṭhitānaṃ imassa kiccassa antarāyakaraṃ
aññaṃ kiccaṃ uppajjeyyāti vānare samassāsetvā dutiyaṃ gāthamāha
         appeva bahukiccānaṃ     attho jāyetha koci naṃ,
         atthi rukkhassa acchinnaṃ   khajja taññeva tindukanti.
     Tattha nanti nipātamattaṃ. Appeva bahukiccānaṃ manussānaṃ
añño koci attho uppajjeyyāti ayamettha attho. Atthi
rukkhassa acchinnanti imassa rukkhassa phalānaṃ ākaḍḍhanaparikaḍḍhanavasena
acchinnabahukāraṃ atthi. Khajja taññeva tindukanti tindukaphalaṃ khajjatha
yeva tumhe, yāvatakena vo attho atthi, tattakaṃ khādatha, amhākaṃ
paharaṇakāle jānissāmāti.
     Mahāsatto kapigaṇaṃ samassāsesi. Ettakaṃ hi assāsaṃ alabhamānā
sabbepi te phalitehi hadayehi jīvitakkhayaṃ pāpuṇeyyuṃ. Mahāsatto
pana evaṃ vānaragaṇaṃ assāsetvā sabbe vānare samānethāti āha.
Samānentā tassa bhāgineyyaṃ senakaṃ nāma vānaraṃ adisvā senako
nāgacchatīti ārocesuṃ. Sace senako nāgato, tumhe mā bhāyittha,
idāni vo so sotthiṃ karissatīti. Senakopi vānaragaṇassa āgamanakāle
niddāyitvā pacchā pabuddho kañci adisvā padānupadiko hutvā
āgacchanto manusse disvā vānaragaṇassa bhayaṃ uppannanti ñatvā
ekasmiṃ pariyantagehe aggiṃ jāletvā suttaṃ kantantiyā mahallakitthiyā
santikaṃ gantvā khettaṃ gacchanto gāmadārako viya ekaṃ ummukaṃ
gahetvā uparivāte ṭhatvā gāmaṃ padīpeti. Manussā makkaṭe
chaḍḍetvā aggiṃ nibbāpetuṃ agamaṃsu. Vānarā palāyantā senakassa
atthāya ekekaṃ phalaṃ gahetvā palāyiṃsu.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi. Tadā
bhāgineyyasenako mahānāmasakko ahosi, vānaragaṇā buddhaparisā,
vānarindo pana ahamevāti.
                    Tindukajātakaṃ sattamaṃ.
                     -------------



             The Pali Atthakatha in Roman Book 37 page 100-103. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=1995              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=1995              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=203              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1268              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1254              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1254              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]