ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

                   5 Ādiccupaṭṭhānajātakaṃ
     sabbesu kira bhūtesūti idaṃ satthā jetavane viharanto ekaṃ
kuhakaṃ bhikkhuṃ ārabbha kathesi.
     Vatthu heṭṭhākathitasadisameva.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
kāsikaraṭṭhe brāhmaṇakule nibbattitvā vayappatto takkasilāyaṃ sippāni
uggahetvā isipabbajjaṃ pabbajitvā abhiññā ca samāpattiyo ca
nibbattetvā mahāparivāro gaṇasatthā hutvā himavante vāsaṃ kappesi.
So tattha ciraṃ vasitvā loṇambilasevanatthāya pabbatā oruyha paccante
ekaṃ gāmaṃ nissāya paṇṇasālāya vāsaṃ upagañchi. Atheko
lolamakkaṭo isigaṇe bhikkhācāraṃ gate assamapadaṃ āgantvā
paṇṇasālāya uttiṇṇāni karoti pānīyaghaṭesu udakaṃ chaḍḍeti kuṇḍikāni
bhindati aggisālāyaṃ vaccaṃ karoti. Tāpasā vassaṃ vuṭṭhā idāni
himavanto pupphaphalasamiddho ramaṇīyo, tattheva gamissāmāti
paccantagāmavāsike āpucchiṃsu. Manussā sve bhante mayaṃ bhikkhaṃ gahetvā
assamapadaṃ āgamissāma, taṃ paribhuñjitvā gamissathāti vatvā dutiyadivase
pahūtaṃ khādanīyaṃ bhojanīyaṃ gahetvā tattha agamaṃsu. Taṃ disvā
lolamakkaṭo cintesi kohaññaṃ katvā manusse ārādhetvā mayhampi
khādanīyabhojanīyaṃ āharāpessāmīti. So tapacaraṇaṃ caranto viya sīlavā
Viya ca hutvā tāpasānaṃ avidūre suriyaṃ namassamāno aṭṭhāsi.
Manussā taṃ disvā sīlavantānaṃ santike vasantā sīlavanto hontīti
vatvā paṭhamaṃ gāthamāhaṃsu
         sabbesu kira bhūtesu    santi sīlasamāhitā,
         passa sākhāmigaṃ jammaṃ   ādiccamupatiṭṭhatīti.
     Tattha santi sīlasamāhitāti sīlena samāhitā samannāgatā saṃvijjanti,
sīlavanto ca samāhitā ca ekaggacittā saṃvijjantīti attho. Jammanti
lāmakaṃ. Ādiccamupatiṭṭhatīti suriyaṃ namassamāno tiṭṭhati.
     Evaṃ te manusse tassa guṇe kathente disvā bodhisatto
tumhe imassa lolamakkaṭassa sīlācāraṃ ajānitvā avatthusmiṃ yeva
pasannāti vatvā dutiyaṃ gāthamāha
        nāssa sīlaṃ vijānātha    anaññāya pasaṃsatha,
        aggihuttañca ūhanaṃ      dve ca bhinnā kamaṇḍalūti.
     Tattha anaññāyāti ajānitvā. Ūhananti iminā
pāpamakkaṭena ūhanaṃ. Kamaṇḍalūti kuṇḍikā. Dve ca kuṇḍikā tena
bhinnāti evamassa aguṇaṃ kathesi. Manussā makkaṭassa kuhakabhāvaṃ
ñatvā leḍḍū ca yaṭṭhiyo ca gahetvā pothetvā palāpetvā
isigaṇassa bhikkhaṃ adaṃsu. Isiyopi himavantameva gantvā aparihīnajjhānā
brahmalokaparāyanā ahesuṃ.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi. Tadā
Makkaṭo ayaṃ kuhako ahosi, isigaṇā buddhaparisā, gaṇasatthā pana
ahamevāti.
                 Ādiccupaṭṭhānajātakaṃ pañcamaṃ.
                    ---------------



             The Pali Atthakatha in Roman Book 37 page 95-97. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=1884              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=1884              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=199              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1253              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1237              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1237              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]