ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

                    4 Dubbhiyamakkaṭajātakaṃ
     adammi te vāri bahuttarūpanti idaṃ satthā veḷuvane viharanto
devadattaṃ ārabbha kathesi.
     Ekasmiṃ hi divase dhammasabhāyaṃ bhikkhū devadattassa akataññutaṃ
mittadubbhibhāvaṃ kathentā nisīdiṃsu. Satthā na bhikkhave devadatto
idāneva akataññū mittadubbhi pubbepi evarūpo ahosīti vatvā
atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
ekasmiṃ kāsikagāmake brāhmaṇakule nibbattitvā vayappatto gharāvāsaṃ
saṇṭhapesi. Tasmiṃ pana samaye kāsikaraṭṭhe vattanimahāmagge eko
gambhīro udakapāno ahosi anotaraṇīyo tiracchānānaṃ. Maggapaṭipannā
puññatthikā manussā dīgharajjukena vārakena udakaṃ ussiñcitvā
ekissā doṇiyā pūretvā tiracchānānaṃ pānīyaṃ denti. Tassa
samantato mahantaṃ araññaṃ. Tattha bahū makkaṭā vasanti. Atha

--------------------------------------------------------------------------------------------- page93.

Tasmiṃ magge dve tīṇi divasāni manussānaṃ sañcāro pacchijji. Tiracchānā pānīyaṃ na labhiṃsu. Eko makkaṭo pipāsāturo pānīyaṃ pariyesanto udakapānassa santike vicarati. Bodhisatto kenacideva karaṇīyena taṃ maggaṃ paṭipajjitvā gacchanto tattha pānīyaṃ ussiñcitvā pivitvā hatthapāde dhovitvā ṭhito taṃ makkaṭaṃ addasa. Athassa pipāsitabhāvaṃ ñatvā pānīyaṃ ussiñcitvā doṇiyaṃ ākiritvā adāsi. Datvā ca pana vissamissāmīti ekasmiṃ rukkhamūle nipajji. Makkaṭo pānīyaṃ pivitvā avidūre nisīditvā mukhamakkaṭikaṃ karonto bodhisattaṃ bhiṃsāpeti. Bodhisatto tassa kiriyaṃ disvā are duṭṭhamakkaṭa ahaṃ tava pipāsitassa kilantassa bahuṃ pānīyaṃ adāsiṃ, idāni tvaṃ mayhaṃ mukhamakkaṭikaṃ karosi, aho pāpajanassa nāma kato upakāro niratthakoti vatvā paṭhamaṃ gāthamāha adammi te vāri bahuttarūpaṃ ghammābhitattassa pipāsitassa, sodāni pitvāna kikiṃ karosi, na saṅgamo pāpajanena seyyoti. Tattha sodāni pitvāna kikiṃ karosīti so idāni tvaṃ mayā dinnaṃ pivitvā mukhamakkaṭikaṃ karonto kikinti saddaṃ karosi. Na saṅgamo pāpajanena seyyoti pāpajanena nāma saddhiṃ saṅgamo na seyyo asaṅgamo va seyyoti. Taṃ sutvā so mittadubbhimakkaṭo tvaṃ ettakeneva mayā kataṃ

--------------------------------------------------------------------------------------------- page94.

Niṭṭhitanti saññaṃ karosi, idāni te sīse vaccaṃ pātetvā gamissāmīti vatvā dutiyaṃ gāthamāha ko te suto vā diṭṭho vā sīlavā nāma makkaṭo, idāni kho taṃ ohaccaṃ esā asmākadhammatāti. Tatrāyaṃ saṅkhepattho bho brāhmaṇa makkaṭo kataguṇajānanako ācārasampanno sīlavā atthīti kahaṃ tayā suto vā diṭṭho vā, idāni kho ahantaṃ ohaccaṃ vaccaṃ te sīse katvā pakkamissāmi. Amhākaṃ hi makkaṭānaṃ nāma esā dhammatā ayaṃ jātisabhāvo yadidaṃ upakārakassa sīse vaccaṃ kātabbanti. Taṃ sutvā bodhisatto uṭṭhāya gantuṃ ārabhi. Makkaṭo taṃ khaṇaññeva uppatitvā sākhāya nisīditvā olambakaṃ otārento viya tassa sīse vaccaṃ pātetvā viravanto vanasaṇḍaṃ pāvisi. Bodhisatto nhātvā agamāsi. Satthā na bhikkhave idāneva devadatto, pubbepi mayā kataguṇaṃ na jānāti yevāti imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi. Tadā makkaṭo devadatto ahosi, brāhmaṇo pana ahamevāti. Dubbhiyamakkaṭajātakaṃ catutthaṃ. ----------------


             The Pali Atthakatha in Roman Book 37 page 92-94. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=1831&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=1831&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=197              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1244              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1228              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1228              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]