ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

                       9 Arakajātakaṃ
     yo ve mettena cittenāti idaṃ satthā jetavane viharanto
mettasuttaṃ ārabbha kathesi.
     Ekasmiṃ samaye satthā bhikkhū āmantetvā mettāya bhikkhave
cetovimuttiyā āsevitāya bhāvitāya bahulīkatāya yānikatāya
vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya ekādasānisaṃsā pāṭikaṅkhā,
katame ekādasa, sukhaṃ supati, sukhaṃ paṭibujjhati, na pāpakaṃ supinaṃ passati,
manussānaṃ piyo hoti, amanussānaṃ piyo hoti, devatā rakkhanti, nāssa
aggi vā visaṃ vā satthaṃ vā kamati, tuvaṭaṃ cittaṃ samādhiyati, mukhavaṇṇo
vippasīdati, asammuḷho kālaṃ karoti, uttariṃ appaṭivijjhanto
brahmalokūpago hoti, mettāya bhikkhave cetovimuttiyā
āsevitāya bhāvitāya bahulīkatāya yānikatāya vatthukatāya anuṭṭhitāya
paricitāya susamāraddhāya, ime ekādasānisaṃsā pāṭikaṅkhā, ime
ekādasānisaṃse gahetvā ṭhitaṃ mettābhāvanaṃ vaṇṇetvā bhikkhave bhikkhunā
nāma sabbasattesu odissakaanodissakavasena mettā bhāvetabbā,
hitopi hitena pharitabbo, ahitopi hitena pharitabbo, majjhattopi
hitena pharitabbo, evaṃ sabbasattesu odissakaanodissakavasena mettā
bhāvetabbā, karuṇā muditā upekkhā bhāvetabbā, catūsu brahmavihāresu
kammaṃ kātabbameva, evaṃ karonto hi maggaṃ vā phalaṃ vā
Alabhantopi brahmalokaparāyano hoti, porāṇakapaṇḍitāpi sattavassāni
mettaṃ bhāvetvā sattasaṃvaṭṭavivaṭṭakappe brahmalokasmiṃ yeva
vasiṃsūti vatvā atītaṃ āhari.
     Atīte ekasmiṃ kappe bodhisatto brāhmaṇakule nibbattetvā
vayappatto kāme pahāya isipabbajjaṃ pabbajitvā catunnaṃ brahmavihārānaṃ
lābhī arako nāma satthā hutvā himavantappadese vāsaṃ
kappesi. Tassa mahāparivāro ahosi. So isigaṇaṃ ovadanto
pabbajitena nāma mettā bhāvetabbā, karuṇā muditā upekkhā
bhāvetabbā, mettacittaṃ hi nāmetaṃ appanāppattaṃ brahmalokaparāyanataṃ
sādhetīti mettāya ānisaṃsaṃ pakāsento imā gāthā
avoca
         yo ve mettena cittena   sabbalokānukampati
         uddhaṃ adho ca tiriyañca      appamāṇena sabbaso,
         appamāṇaṃ hitaṃ cittaṃ        paripuṇṇaṃ subhāvitaṃ,
         yaṃ pamāṇaṃ kataṃ kammaṃ        na taṃ tatrāvasissatīti.
     Tattha yo ve mettena cittena sabbalokānukampatīti khattiyādīsu
vā samaṇabrāhmaṇesu vā yo koci appanāppattena mettacittena
sakalaṃ sattalokaṃ anukampeti. Uddhanti paṭhavitalato yāva
nevasaññānāsaññāyatanabrahmalokā. Adhoti paṭhaviyā heṭṭhā yāva
ussade mahāniraye. Tiriyanti manussaloke, yattakāni cakkavāḷāni
tesu sabbesu ettake ṭhāne nibbattā sabbe sattā averā hontu
Abyāpajjhā hontu anīghā hontu sukhī attānaṃ pariharantūti evaṃ
bhāvitena mettena cittenāti attho. Appamāṇenāti appamāṇasattānaṃ
ārammaṇattā appamāṇena. Sabbasoti sabbākārena.
Uddhaṃ adho tiriyanti evaṃ sabbasugatiduggativasenāti attho. Appamāṇaṃ
hitaṃ cittanti appamāṇaṃ katvā bhāvikaṃ sabbasattesu hitaṃ cittaṃ.
Paripuṇṇanti avikalaṃ. Subhāvitanti suvaḍḍhitaṃ. Appamāṇacittassetaṃ
nāmaṃ. Yaṃ pamāṇaṃ kataṃ kammanti yaṃ appamāṇaṃ appamāṇārammaṇanti
evaṃ ārammaṇantikavasena ca vasibhāvappattivasena ca
āvaḍḍhetvā kataṃ parittaṃ kāmāvacarakammaṃ. Na taṃ tatrāvasissatīti
taṃ parittakammaṃ yantaṃ appamāṇaṃ hitaṃ cittanti saṅkhyaṃ gataṃ
rūpāvacarakammaṃ tatra na avasissati. Yathā nāma mahoghena ajjhotthataṃ
parittodakaṃ oghassa abbhantare tena asaṃhariyamānaṃ nāvasissati na
tiṭaṭhati, atha kho mahogho va taṃ vikkhambhetvā tiṭṭhati, evameva
parittakammaṃ tassa mahaggatakammassa abbhantare tena mahaggatakammena
paricchinditvā agahitavipākokāsaṃ hutvā na avasissati na tiṭṭhati
na sakkoti attano vipākaṃ dātuṃ, atha kho mahaggatakammameva taṃ
ajjhottharitvā tiṭṭhati vipākaṃ detīti.
     Evaṃ bodhisatto antevāsikānaṃ mettābhāvanāya ānisaṃsaṃ kathetvā
aparihīnajjhāno brahmaloke nibbattitvā sattasaṃvaṭṭavivaṭṭakappe na
imaṃ lokaṃ puna agamāsi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi.
Tadā isigaṇā buddhaparisā ahesuṃ, arako satthā pana ahamevāti.
                     Arakajātakaṃ navamaṃ.
                      -----------



             The Pali Atthakatha in Roman Book 37 page 79-82. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=1571              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=1571              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=187              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1195              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1179              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1179              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]